Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 159.1 tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare /
RRS, 3, 76.1 tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /
RRS, 3, 77.3 svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //
RRS, 3, 78.2 trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe //
RRS, 3, 86.2 tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ //
RRS, 3, 90.1 drāvite tripale tāmre kṣipettālakapoṭalīm /
RRS, 4, 62.1 lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
RRS, 5, 38.1 tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /
RRS, 6, 44.1 gandhatālakakāsīsaśilākaṅkuṣṭhabhūṣaṇam /
RRS, 12, 92.1 sūtaṃ gandhakatālakaṃ maṇiśilāṃ tāpyaṃ lavaṃ tutthakaṃ jepālaṃ viṣaṭaṅkaṇaṃ madhuphalaṃ kṛtvā samāṃśaṃ dṛḍham /
RRS, 12, 98.1 tribhāgaṃ tālakaṃ vidyād ekabhāgaṃ tu pāradam /
RRS, 12, 102.1 tāpyatālakajepālavatsanābhamanaḥśilāḥ /
RRS, 12, 123.2 viṣatālakakaṅkuṣṭhaśilāhiṅgulalohakam //
RRS, 13, 36.2 bolatālakavāhlīkakarkoṭīmākṣikaṃ niśā //
RRS, 14, 2.2 tālakaṃ gandhakaṃ tutthaṃ mākṣikaṃ rasakaṃ śilām //
RRS, 14, 5.1 tālakaṃ śodhayedagre kūṣmāṇḍakṣārapācanāt /
RRS, 14, 14.2 mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam //
RRS, 14, 60.2 dvau niṣkau nīlavaṭakavyomāyaskāntatālakāt //
RRS, 14, 76.1 yuktaṃ gandhakapiṣṭyāyastālakaṃ svarṇamākṣikam /
RRS, 15, 11.2 amṛtaṃ rasakaṃ caiva tālakārdhavibhāgikam //
RRS, 15, 29.1 cālayedaniśaṃ yāvattālakaṃ triguṇaṃ khalu /
RRS, 16, 152.1 śulbaṃ tālakagandhakau jalanidheḥ pheno 'gnigarbhāśayaḥ kāntāyo lavaṇāni hemapavayo nīlāṃjanaṃ tutthakam /