Occurrences

Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasārṇavakalpa

Rasahṛdayatantra
RHT, 17, 6.1 śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /
RHT, 18, 69.1 tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam /
Rasaprakāśasudhākara
RPSudh, 4, 40.2 tālakena tadardhena śilayā ca tadardhayā //
RPSudh, 5, 111.2 tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam //
RPSudh, 5, 130.1 tālakena samāyuktaṃ satvaṃ nikṣipya kharpare /
Rasaratnākara
RRĀ, V.kh., 13, 92.1 nāgābhraṃ śilayā yuktaṃ vaṅgābhraṃ tālakena ca /
Rasendracintāmaṇi
RCint, 3, 160.1 śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
Mugdhāvabodhinī
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
MuA zu RHT, 18, 69.2, 1.0 hemākṛṣṭyanantaraṃ tārākṛṣṭiṃ vakṣye ahaṃ kaviḥ kathayāmi mṛtavaṅgaṃ māritaṃ vaṅgaṃ tālakena haritāleneti //
Rasārṇavakalpa
RAK, 1, 62.1 puṭaṃ caikādaśaṃ kṛtvā tālakena niyojayet /
RAK, 1, 405.2 tālakena rasaṃ baddhaṃ mātuluṅge pacedbudhaḥ //