Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasādhyāya
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Rasakāmadhenu

Carakasaṃhitā
Ca, Sū., 13, 7.2 acche saṃśodhane caiva snehe kā vṛttiriṣyate //
Ca, Sū., 13, 53.1 saṃśodhanādṛte yeṣāṃ rūkṣaṇaṃ sampravakṣyate /
Ca, Sū., 13, 99.2 snehasvedopapannasya saṃśodhanamathetarat //
Ca, Sū., 15, 10.1 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 15, 10.1 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 15, 18.3 yasya vā vipulaṃ dravyaṃ sa saṃśodhanamarhati //
Ca, Sū., 15, 22.2 pītvā saṃśodhanaṃ samyagāyuṣā yujyate ciram //
Ca, Sū., 16, 16.1 bahudoṣasya liṅgāni tasmai saṃśodhanaṃ hitam /
Ca, Sū., 16, 19.2 tasmāt saṃśodhanaṃ kāle yuktiyuktaṃ pibennaraḥ //
Ca, Sū., 16, 20.2 jitāḥ saṃśodhanairye tu na teṣāṃ punarudbhavaḥ //
Ca, Sū., 16, 40.1 bahudoṣasya liṅgāni saṃśodhanaguṇāśca ye /
Ca, Sū., 17, 79.1 tyaktavyāyāmacintānāṃ saṃśodhanamakurvatām /
Ca, Nid., 2, 19.1 nahi saṃśodhanaṃ kiṃcidastyasya pratimārgagam /
Ca, Nid., 4, 49.1 tatra sādhyān pramehān saṃśodhanopaśamanairyathārhamupapādayaṃścikitsediti //
Ca, Nid., 8, 10.1 hitānyapasmāribhyastīkṣṇāni saṃśodhanānyupaśamanāni ca yathāsvaṃ mantrādīni cāgantusaṃyoge //
Ca, Nid., 8, 13.2 tīkṣṇaiḥ saṃśodhanaiścaiva yathāsvaṃ śamanairapi //
Ca, Vim., 7, 4.3 te yadā guruvyādhitaṃ laghuvyādhitarūpamāsādayanti tadā tamalpadoṣaṃ matvā saṃśodhanakāle 'smai mṛdu saṃśodhanaṃ prayacchanto bhūya evāsya doṣānudīrayanti /
Ca, Vim., 7, 4.3 te yadā guruvyādhitaṃ laghuvyādhitarūpamāsādayanti tadā tamalpadoṣaṃ matvā saṃśodhanakāle 'smai mṛdu saṃśodhanaṃ prayacchanto bhūya evāsya doṣānudīrayanti /
Ca, Vim., 7, 4.4 yadā tu laghuvyādhitaṃ guruvyādhitarūpamāsādayanti tadā taṃ mahādoṣaṃ matvā saṃśodhanakāle 'smai tīkṣṇaṃ saṃśodhanaṃ prayacchanto doṣānatinirhṛtya śarīramasya kṣiṇvanti /
Ca, Vim., 7, 4.4 yadā tu laghuvyādhitaṃ guruvyādhitarūpamāsādayanti tadā taṃ mahādoṣaṃ matvā saṃśodhanakāle 'smai tīkṣṇaṃ saṃśodhanaṃ prayacchanto doṣānatinirhṛtya śarīramasya kṣiṇvanti /
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 7, 30.1 saṃśodhanaṃ saṃśamanaṃ nidānasya ca varjanam /
Ca, Vim., 8, 50.2 sāmānyato vyāhṛteṣvartheṣu vā viśeṣagrahaṇārthaṃ yadvākyaṃ tadapyanuyojyaṃ yathā saṃśodhanasādhyo 'yaṃ vyādhiḥ ityukte kiṃ vamanasādhyo 'yaṃ kiṃvā virecanasādhyaḥ ityanuyujyate //
Ca, Vim., 8, 87.4 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ saṃśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ /
Ca, Vim., 8, 125.5 evamete saṃśodhanamadhikṛtya ṣaṭ vibhajyante ṛtavaḥ //
Ca, Vim., 8, 127.1 tatra hemante hyatimātraśītopahatatvāccharīramasukhopapannaṃ bhavaty atiśītavātādhmātam atidāruṇībhūtam avabaddhadoṣaṃ ca bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam atiśītopahatatvānmandavīryatvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamayogāyopapadyate śarīramapi ca vātopadravāya /
Ca, Vim., 8, 127.1 tatra hemante hyatimātraśītopahatatvāccharīramasukhopapannaṃ bhavaty atiśītavātādhmātam atidāruṇībhūtam avabaddhadoṣaṃ ca bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam atiśītopahatatvānmandavīryatvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamayogāyopapadyate śarīramapi ca vātopadravāya /
Ca, Vim., 8, 127.2 grīṣme punarbhṛśoṣṇopahatatvāccharīramasukhopapannaṃ bhavaty uṣṇavātātapādhmātam atiśithilam atyarthapravilīnadoṣaṃ bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam uṣṇānugamanāt tīkṣṇataratvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamatiyogāyopapadyate śarīramapi pipāsopadravāya /
Ca, Vim., 8, 127.2 grīṣme punarbhṛśoṣṇopahatatvāccharīramasukhopapannaṃ bhavaty uṣṇavātātapādhmātam atiśithilam atyarthapravilīnadoṣaṃ bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam uṣṇānugamanāt tīkṣṇataratvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamatiyogāyopapadyate śarīramapi pipāsopadravāya /
Ca, Cik., 1, 24.1 tasyāṃ saṃśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ /
Ca, Cik., 3, 227.2 dadyāt saṃśodhanaṃ kāle kalpe yadupadekṣyate //
Ca, Cik., 4, 56.1 kāle saṃśodhanārhasya taddharennirupadravam /
Ca, Cik., 4, 111.1 pānānnamiṣṭameva ca varjyaṃ saṃśodhanaṃ ca śamanaṃ ca /
Ca, Cik., 5, 185.2 saṃśodhanasaṃśamane pittaprabhavasya gulmasya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 26.2 ye tu saṃśodhanaiḥ śuddhā na teṣāṃ punarudbhavaḥ //
AHS, Sū., 12, 71.2 udīrayettarāṃ rogān saṃśodhanam ayogataḥ //
AHS, Sū., 13, 1.1 vātasyopakramaḥ snehaḥ svedaḥ saṃśodhanaṃ mṛdu /
AHS, Sū., 14, 12.1 tatra saṃśodhanaiḥ sthaulyabalapittakaphādhikān /
AHS, Sū., 18, 45.2 saṃśodhanāsravisrāvasnehayojanalaṅghanaiḥ //
AHS, Sū., 18, 59.2 snehasvedāv anabhyasya kuryāt saṃśodhanaṃ tu yaḥ //
AHS, Sū., 18, 60.2 cirāc ca pākaṃ vayasaḥ karoti saṃśodhanaṃ samyagupāsyamānam //
AHS, Sū., 29, 2.1 suśītalepasekāsramokṣasaṃśodhanādibhiḥ /
AHS, Nidānasthāna, 3, 14.1 na hi saṃśodhanaṃ kiṃcid astyasya pratilomagam /
AHS, Cikitsitasthāna, 16, 35.1 mṛdaṃ niryāpayet kāyāt tīkṣṇaiḥ saṃśodhanaiḥ puraḥ /
AHS, Cikitsitasthāna, 20, 2.1 saṃśodhanaṃ viśeṣāt prayojayet pūrvam eva dehasya /
AHS, Cikitsitasthāna, 21, 45.1 ūrustambhe tu na sneho na ca saṃśodhanaṃ hitam /
AHS, Utt., 25, 55.1 sa kṣaudranimbapattrābhyāṃ yuktaḥ saṃśodhanaṃ param /
AHS, Utt., 37, 24.2 viṣaghnaṃ ca vidhiṃ sarvaṃ kuryāt saṃśodhanāni ca //
AHS, Utt., 39, 8.2 tatra saṃśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ //
Suśrutasaṃhitā
Su, Sū., 1, 8.6 kaumārabhṛtyaṃ nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāṃ ca vyādhīnām upaśamanārtham /
Su, Sū., 1, 27.1 teṣāṃ saṃśodhanasaṃśamanāhārācārāḥ samyakprayuktā nigrahahetavaḥ //
Su, Sū., 15, 12.1 ārtavakṣaye yathocitakālādarśanamalpatā vā yonivedanā ca tatra saṃśodhanamāgneyānāṃ ca dravyāṇāṃ vidhivadupayogaḥ /
Su, Sū., 15, 17.1 teṣāṃ yathāsvaṃ saṃśodhanaṃ kṣapaṇaṃ ca kṣayādaviruddhaiḥ kriyāviśeṣaiḥ prakurvīta //
Su, Sū., 18, 9.2 saṃśodhanāya teṣāṃ hi kuryādālepanaṃ bhiṣak //
Su, Sū., 39, 10.2 tatra vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikam ajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrchāmadān āvahati saṃśamanam evaṃ saṃśodhanamatipātayati /
Su, Sū., 40, 5.3 ihauṣadhakarmāṇy ūrdhvādhobhāgobhayabhāgasaṃśodhanasaṃśamanasaṃgrāhakāgnidīpanapīḍanalekhanabṛṃhaṇarasāyanavājīkaraṇaśvayathukaravilayanadahanadāraṇamādanaprāṇaghnaviṣapraśamanāni vīryaprādhānyādbhavanti /
Su, Śār., 4, 47.1 nidrātiyoge vamanaṃ hitaṃ saṃśodhanāni ca /
Su, Cik., 8, 28.1 tataḥ saṃśodhanair eva mṛdupūrvair viśodhayet /
Su, Cik., 9, 6.1 tatra pūrvarūpeṣūbhayataḥ saṃśodhanam āseveta /
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 17, 16.2 saṃśodhanaṃ śoṇitamokṣaṇaṃ ca śreṣṭhaṃ visarpeṣu cikitsitaṃ hi //
Su, Cik., 17, 20.1 saṃhṛtya tailaṃ vipacedvraṇasya saṃśodhanaṃ pūraṇaropaṇaṃ ca /
Su, Cik., 18, 16.1 saṃśodhanaistaṃ ca viśodhayettu kṣārottaraiḥ kṣaudraguḍapragāḍhaiḥ /
Su, Cik., 19, 36.1 evaṃ saṃśodhanālepasekaśoṇitamokṣaṇaiḥ /
Su, Cik., 20, 13.1 vraṇabhāvagatāyāṃ vā kṛtvā saṃśodhanakriyām /
Su, Cik., 20, 50.1 tatra saṃśodhanaṃ kṛtvā śoṇitaṃ mokṣayedbhiṣak /
Su, Cik., 22, 73.1 pratisāraṇagaṇḍūṣau dhūmaḥ saṃśodhanāni ca /
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 33, 44.2 tato vijñātakoṣṭhasya kāryaṃ saṃśodhanaṃ punaḥ //
Su, Cik., 33, 46.1 snehasvedāv anabhyasya yastu saṃśodhanaṃ pibet /
Su, Cik., 34, 10.4 nātipravartamāne tiṣṭhati vā duṣṭasaṃśodhane tatsaṃtejanārtham uṣṇodakaṃ pāyayet pāṇitāpaiśca pārśvodaram upasvedayet tataḥ pravartante doṣāḥ /
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Su, Cik., 37, 99.1 anāyāntaṃ tvahorātrāt snehaṃ saṃśodhanair haret /
Su, Cik., 38, 25.2 rajanī madhukaṃ hiṅgu kuṣṭhaṃ saṃśodhanāni ca //
Su, Ka., 7, 32.1 sirāśca srāvayet prāptāḥ kuryāt saṃśodhanāni ca /
Su, Ka., 7, 62.2 dadyāt saṃśodhanaṃ tīkṣṇamevaṃ snātasya dehinaḥ //
Su, Ka., 8, 134.2 saṃśodhanaṃ cobhayataḥ pragāḍhaṃ kuryātsirāmokṣaṇam eva cātra //
Su, Utt., 39, 156.2 pariṣekān pradehāṃśca snehān saṃśodhanāni ca //
Su, Utt., 48, 33.2 saṃśodhanaṃ kṣīrarasau ghṛtāni sarvāsu lehānmadhurān himāṃśca //
Viṣṇupurāṇa
ViPur, 4, 13, 56.1 acyuto 'py atipraṇatāt tasmād agrāhyam api tan maṇiratnam ātmasaṃśodhanāya jagrāha //
ViPur, 4, 13, 153.1 etaddhi maṇiratnam ātmasaṃśodhanāya eteṣāṃ yadūnāṃ mayā darśitam etacca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasyaitat //
Garuḍapurāṇa
GarPur, 1, 148, 14.2 na hi saṃśodhanaṃ kiṃcidasya ca pratilominaḥ //
GarPur, 1, 148, 15.2 evamevopaśamanaṃ saṃśodhanamiheṣyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
Rasahṛdayatantra
RHT, 9, 6.2 kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam //
RHT, 19, 3.2 kvathitaṃ kaṭurohiṇyāḥ saṃśodhanam anuprayuñjīta //
Rasaprakāśasudhākara
RPSudh, 4, 118.1 saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni /
Rasādhyāya
RAdhy, 1, 162.2 saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ //
Rasārṇava
RArṇ, 4, 42.2 bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 12.2, 1.0 sādhāraṇe ṛtau śrāvaṇādau saṃśodhanāt pūrvaṃ snehanārthaṃ snehaḥ sarpirādiś catuṣprakāro 'pi śastaḥ //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
SarvSund zu AHS, Utt., 39, 10.2, 2.0 tasyāṃ kuṭyāṃ kṛtasaṃniveśaḥ saṃśodhanaiḥ śuddhaḥ //
SarvSund zu AHS, Utt., 39, 10.2, 12.0 punarjātabala iti prakṛtibalena yo balavānnāsīttasya saṃśodhanena balahīnatvena punarjātabalo bṛṃhaṇāhārādīnāṃ yadā sa tadā rasāyanam ārabhetetyarthaḥ //
Ānandakanda
ĀK, 1, 13, 2.1 utpattiṃ gandhakasyāpi jātiṃ saṃśodhanaṃ tathā /
ĀK, 1, 26, 185.1 bhasmamūṣeti vijñeyā tārasaṃśodhane hitā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 47.0 utsargo bahirniḥsaraṇaṃ saṃśodhanarūpameṣāṃ śāstroktamasti utsargaṃ vā vahantītyutsargiṇaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Cik., 1, 24.2, 10.0 saṃśodhanair iti vamanavirecanāsthāpanaśirovirecanaiḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 12.0 jātabala iti saṃśodhanāpahṛtamalatayā saṃsarjanādikrameṇa punar jātabalaḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
Mugdhāvabodhinī
MuA zu RHT, 19, 8.2, 1.0 saṃśodhanasyākaraṇe doṣamāha akṛtetyādi //
Rasakāmadhenu
RKDh, 1, 1, 193.1 bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā /