Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Amṛtabindūpaniṣat
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Abhidharmakośabhāṣya
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 1, 3, 8, 12.0 sahasradhā pañcadaśāny uktheti pañca hi daśato bhavanti yāvad dyāvāpṛthivī tāvad it tad iti yāvatī vai dyāvāpṛthivī tāvān ātmā //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 1, 7, 5.0 yāvad anv antarikṣaṃ yāvad anu vāyus tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca ya evam etāṃ prāṇasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 7.0 yāvad anu dyaur yāvad anv ādityas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate divaś cādityasya ca ya evam etāṃ cakṣuṣo vibhūtiṃ veda //
AĀ, 2, 1, 7, 9.0 yāvad anu diśo yāvad anu candramās tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate diśāṃ ca candramasaś ca ya evam etāṃ śrotrasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 11.0 yāvad anv āpo yāvad anu varuṇas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate 'pāṃ ca varuṇasya ca ya evam etāṃ manaso vibhūtiṃ veda //
Aitareyabrāhmaṇa
AB, 1, 13, 26.0 varuṇadevatyo vā eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 30, 26.0 varuṇadevatyo vā eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 2, 14, 2.0 sā vā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
Atharvaprāyaścittāni
AVPr, 2, 8, 5.0 tāvad agniṃ paricareyur yāvad asthnām āharaṇam //
Atharvaveda (Paippalāda)
AVP, 4, 22, 4.2 tāvad viṣasya dūṣaṇaṃ vaco nir mantrayāmahe //
Atharvaveda (Śaunaka)
AVŚ, 3, 22, 5.2 tāvat samaitv indriyaṃ mayi taddhastivarcasam //
AVŚ, 12, 4, 27.2 cared asya tāvad goṣu nāsya śrutvā gṛhe vaset //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 12.1 yāvad udakaṃ gṛhṇīyāt tāvat prāṇam āyacchet //
BaudhDhS, 1, 6, 14.1 kamaṇḍalūdakenābhiṣiktapāṇipādo yāvad ārdraṃ tāvadaśuciḥ pareṣām ātmānam eva pūtam karoti nānyat karma kurvīteti vijñāyate //
BaudhDhS, 4, 7, 3.1 evam etāni yantrāṇi tāvat kāryāṇi dhīmatā /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 39.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātābhyādadhātīdhmaṃ praṇayanīyam //
BaudhŚS, 8, 21, 1.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātā prāyaṇīyasya niṣkāsa udayanīyam abhinirvapati //
BaudhŚS, 18, 10, 1.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātaudumbare droṇe catuṣṭayīr apaḥ samavanīya caturo grahān gṛhṇāty apāṃ yo dravaṇe rasas tam aham asmā āmuṣyāyaṇāya tejase brahmavarcasāya gṛhṇāmīti parṇamayena //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 17.7 sa yāvad apy eteṣām ekaikaṃ na prāpnoty akṛtsna eva tāvan manyate /
BĀU, 3, 3, 2.6 taṃ samantaṃ pṛthivī dvistāvat paryeti /
BĀU, 3, 3, 2.7 tāṃ samantaṃ pṛthivīṃ dvistāvat samudraḥ paryeti /
Chāndogyopaniṣad
ChU, 1, 9, 3.2 yāvat ta enaṃ prajāyām udgīthaṃ vediṣyante parovarīyo haibhyas tāvad asmiṃlloke jīvanaṃ bhaviṣyati //
ChU, 1, 11, 3.4 yāvat tv ebhyo dhanaṃ dadyās tāvan mama dadyā iti /
ChU, 3, 6, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā vasūnām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 7, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā dvis tāvad dakṣiṇata udetottarato 'stam etā rudrāṇām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 7, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā dvis tāvad dakṣiṇata udetottarato 'stam etā rudrāṇām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 8, 4.1 sa yāvad ādityo dakṣiṇata udetottarato 'stam etā dvis tāvat paścād udetā purastād astam etādityānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 8, 4.1 sa yāvad ādityo dakṣiṇata udetottarato 'stam etā dvis tāvat paścād udetā purastād astam etādityānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 9, 4.1 sa yāvad ādityaḥ paścād udetā purastād astam etā dvis tāvad uttarata udetā dakṣiṇato 'stam etā marutām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 9, 4.1 sa yāvad ādityaḥ paścād udetā purastād astam etā dvis tāvad uttarata udetā dakṣiṇato 'stam etā marutām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 10, 4.1 sa yāvad āditya uttarata udetā dakṣiṇato 'stam etā dvis tāvad ūrdhvam udetārvāg astam etā sādhyānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 10, 4.1 sa yāvad āditya uttarata udetā dakṣiṇato 'stam etā dvis tāvad ūrdhvam udetārvāg astam etā sādhyānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 5, 11, 5.6 yāvad ekaikasmā ṛtvije dhanaṃ dāsyāmi tāvad bhagavadbhyo dāsyāmi /
ChU, 6, 14, 2.4 tasya tāvad eva ciraṃ yāvan na vimokṣye 'tha sampatsya iti //
ChU, 6, 15, 1.2 tasya yāvan na vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyāṃ tāvaj jānāti //
ChU, 8, 6, 4.4 tāvaj jānāti //
ChU, 8, 6, 5.4 sa yāvat kṣipyen manas tāvad ādityaṃ gacchati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 13.0 atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam ity uktvodaṅṅāvṛtyāsitvā yāvan manyeta tāvat //
Gautamadharmasūtra
GautDhS, 3, 8, 31.1 yāvat sakṛd ādadīta tāvad aśnīyāt //
Gobhilagṛhyasūtra
GobhGS, 1, 9, 21.0 yāvan na hūyetābhojanenaiva tāvat saṃtanuyāt //
Gopathabrāhmaṇa
GB, 1, 2, 19, 2.0 te devā indram abruvann imaṃ nas tāvad yajñaṃ gopāya yāvad asuraiḥ saṃyatāmahā iti //
GB, 1, 5, 22, 11.0 atha yadi yajamānasyopatapet pārśvato 'gnīn ādhāya tāvad āsīta yāvad agadaḥ syāt //
GB, 1, 5, 23, 8.1 ahānyasya viṃśatiśatāni trīṇy ahaś caikaṃ tāvad asya /
GB, 1, 5, 24, 4.1 audumbaryāṃ sāmaghoṣeṇa tāvat saviṣṭutibhiś ca stomaiḥ chandasā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 14, 2.1 yāvaddha vā ātmanā devān upāste tāvad asmai devā bhavanti /
JUB, 3, 14, 8.1 ajāto ha vai tāvat puruṣo yāvan na yajate /
JUB, 3, 32, 2.2 yāvaddhy eva prāṇena prāṇiti tāvad rūpam bhavati tad rūpam bhavati //
Jaiminīyabrāhmaṇa
JB, 1, 20, 16.0 yāvaddhy eva prāṇena prāṇiti tāvad agnihotraṃ juhoti //
JB, 1, 61, 9.0 ananugato vā eṣa tāvad bhavati yāvad gārhapatyo nānugacchati //
JB, 1, 136, 12.0 yāvanty u ha vai bṛhatyā akṣarāṇy uṣṇikkakubhoś ca tāvad itaḥ svargo lokaḥ //
JB, 1, 174, 7.0 atho āhur yāvad eva śrotraṃ tāvat prāvṛtyodgāyed iti //
JB, 1, 212, 4.0 tasmād āhur naiva tāvad asurā anvābhavitāro yāvad ime lokā bhavitāra iti //
JB, 1, 241, 12.0 yāvad u ha vā ayam agnir asmin loke dīpyate tāvad amuṣmin loka ādityaḥ //
JB, 1, 241, 13.0 na haiva tāvad evaṃvido lokaḥ kṣayyaḥ //
JB, 1, 241, 21.0 yāvaddha vā apy evaṃvido brāhmaṇā bhavitāro na haiva tāvad yāś cāmūr āpo yaś cemās tā ubhayīḥ sampadyemaṃ lokaṃ nirmraṣṭāraḥ //
JB, 1, 247, 9.0 taddha smāha nagarī jānaśruteyo na haiva tāvad daivāsuraṃ bhavitā yāvad eṣa trivṛd vajro 'har ahar imān lokān anuvartiteti //
JB, 1, 269, 2.0 sa brūyād yasmāt sva āyatane gāyatrīṃ gāyati tasmād yāvaj jīvati tāvat prāṇo nāpakrāmatīti //
JB, 1, 292, 14.0 sa yāvad arkyavatā mahāvratavatāvarunddhe tāvad avarunddhe ya evaṃ veda //
JB, 1, 330, 22.0 yāvat stobhet tāvat pṛthivyāṃ hastau syātāṃ devarathasyānapavyāthāya //
JB, 1, 354, 3.0 dīkṣita eva tāvad āsīta //
Jaiminīyaśrautasūtra
JaimŚS, 18, 21.0 yāvat stobhet tāvat pṛthivyāṃ hastau syātāṃ devarathasyānapavyāthāya //
Kauṣītakibrāhmaṇa
KauṣB, 6, 5, 25.0 tūṣṇīṃ tāvad brahmāsīta //
Kātyāyanaśrautasūtra
KātyŚS, 5, 8, 30.0 prastaramātraṃ śiṣṭvā tāvat pratiparyeti //
KātyŚS, 6, 5, 4.0 pratiprāsyolmukaṃ tāvat pratiparyeti //
Kāṭhakagṛhyasūtra
KāṭhGS, 65, 3.0 ṣaṭ karṣūḥ kuryād dakṣiṇāyatāḥ pūrvāparāḥ prādeśamātrīś caturaṅgulapṛthvīs tāvadantarās tāvadavakhātāḥ //
Kāṭhakasaṃhitā
KS, 7, 9, 26.0 na tāvad rātrīṃ staryam uvasa yāvad etām ṛcam aśṛṇavam iti //
KS, 19, 11, 41.0 yāvad ayaṃ kumāro vikramate tāvan no datteti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 63.0 ajāto vai tāvat puruṣo yāvad agniṃ nādhatte //
MS, 2, 1, 9, 13.0 tāvad atṛṃhyaṃ bhavati //
MS, 2, 3, 6, 35.0 yāvad anyatareṇākṣṇā paśyati tāvad ubhābhyāṃ paśyed yac carur antarā na syāt //
MS, 2, 4, 4, 12.0 yāvad vai trirātreṇopāpnoti tāvat traidhātavyayāvarunddhe //
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 14.0 prajāpatiṃ parivadanty āptvevainaṃ tad vyācakṣate tāvad āpāmainam iti //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 19.0 sa yāvat kāmayeta na sarpā abhyupeyuriti tāvat saṃtatayodadhārayā niveśanaṃ triḥ pariṣiñcan parīyād apa śveta padā jahīti dvābhyām //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 10.1 yāvat sakṛd ādadīta tāvad aśnīyāt //
Taittirīyabrāhmaṇa
TB, 2, 1, 11, 1.8 tāvad asya lokasya /
Taittirīyasaṃhitā
TS, 6, 2, 4, 25.0 yāvad āsīnaḥ parāpaśyati tāvad devānām //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 6, 6.0 viyoge pakṣasyopāvaroheti samidhaṃ yāvatkṛṣṇaṃ tāvat taptvā samāropya gacchet //
Vasiṣṭhadharmasūtra
VasDhS, 11, 32.2 tāvaddhi pitaro 'śnanti yāvan noktā havirguṇāḥ //
VasDhS, 24, 2.0 tryahaṃ prātas tathā sāyam ayācitaṃ parāka iti kṛcchro yāvat sakṛd ādadīta tāvad aśnīyāt pūrvavat so 'tikṛcchraḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 3, 4.1 sa yāvan manyeta tāvad adhītyaitayā paridadhāti namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
ĀśvGS, 4, 1, 9.0 yāvān udbāhukaḥ puruṣas tāvadāyāmam //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 16.2 kṣetrataramiva brāhmaṇā u hi nūnamenad yajñair asiṣvadaṃt sāpi jaghanye naidāghe samivaiva kopayati tāvacchītānatidagdhā hyagninā vaiśvānareṇa //
ŚBM, 1, 4, 1, 40.2 adhvaravantaṃ tricamanvāha devānha vai yajñena yajamānāṃtsapatnā asurā dudhūrṣāṃcakrus te dudhūrṣanta eva na śekur dhūrvituṃ te parābabhūvus tasmād yajño 'dhvaro nāma dudhūrṣan ha vā enaṃ sapatnaḥ parābhavati yasyaivaṃ viduṣo 'dhvaravantaṃ tricam anvāhur yāvad v eva saumyenādhvareṇeṣṭvā jayati tāvajjayati //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 8, 1, 3.2 yāvadvai kṣullakā bhavāmo bahvī vai nastāvannāṣṭrā bhavaty uta matsya eva matsyaṃ gilati kumbhyām māgre bibharāsi sa yadā tāmativardhā atha karṣūṃ khātvā tasyām mā bibharāsi sa yadā tām ativardhā atha mā samudram abhyavaharāsi tarhi vā atināṣṭro bhavitāsmīti //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 2, 1, 4, 2.6 mānuṣo hy evaiṣa tāvad bhavati yāvad anāhitāgniḥ /
ŚBM, 2, 1, 4, 7.7 mānuṣo hy evaiṣa tāvad bhavati yāvad anāhitāgniḥ /
ŚBM, 2, 2, 1, 10.3 atha yāvan na jāyate mātur vaiva tāvat prāṇam anu prāṇiti /
ŚBM, 2, 2, 2, 20.6 tāvat satyam evopacāra iti //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 10, 2, 1, 4.2 tad yāvad evopasamūhati tāvad vyudūhati /
ŚBM, 10, 2, 1, 5.8 tad yāvad evodūhati tāvad upasamūhati /
ŚBM, 10, 2, 1, 7.4 tad yāvad evodūhati tāvad upasamūhati /
ŚBM, 10, 2, 3, 6.4 yāvad vāva yonāv antar garbho bhavati tāvad eva yonir vardhate /
ŚBM, 10, 2, 5, 3.4 tad vai yāvad evopasadbhiś caranti tāvat pravargyeṇa /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 8, 17.0 visṛṣṭaṃ virāmas tāvad ity eke //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 5, 3.0 yāvad vai puruṣo bhāṣate na tāvat prāṇituṃ śaknoti //
ŚāṅkhĀ, 4, 5, 5.0 yāvad vai puruṣaḥ prāṇiti na tāvad bhāṣituṃ śaknoti //
ŚāṅkhĀ, 6, 20, 13.0 sa yāvaddha vā indra etam ātmānaṃ na vijajñe tāvad enam asurā abhibabhūvuḥ //
Ṛgveda
ṚV, 10, 88, 19.2 tāvad dadhāty upa yajñam āyan brāhmaṇo hotur avaro niṣīdan //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 6.1 yāvad ṛcā yajuṣā sāmnā kuryus tāvad brahmā vācaṃyamo bubhūṣet //
ṢB, 1, 6, 5.1 etaddha sma vai tad vidvān āha yāvad vā ṛcā hotā karoti hotṛṣv eva tāvad yajñaḥ /
ṢB, 1, 6, 5.2 yāvad yajuṣādhvaryur adhvaryuṣv eva tāvat /
ṢB, 1, 6, 5.3 yāvat sāmnodgātodgātṛṣv eva tāvat /
ṢB, 1, 6, 5.4 brahmaṇy eva tāvad yajño yatroparatāḥ //
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 3.1 tāvad rathena gantavyaṃ yāvad rathapathi sthitaḥ /
Arthaśāstra
ArthaŚ, 2, 5, 9.1 tatra ratnopadhāv uttamo daṇḍaḥ kartuḥ kārayituśca sāropadhau madhyamaḥ phalgukupyopadhau tacca tāvacca daṇḍaḥ //
ArthaŚ, 14, 1, 9.1 śatakardamoccidiṅgakaravīrakaṭutumbīmatsyadhūmo madanakodravapalālena hastikarṇapalāśapalālena vā pravātānuvāte praṇīto yāvaccarati tāvan mārayati //
ArthaŚ, 14, 1, 13.1 pārāvataplavakakravyādānāṃ hastinaravarāhāṇāṃ ca mūtrapurīṣaṃ kāsīsahiṅguyavatuṣakaṇataṇḍulāḥ kārpāsakuṭajakośātakīnāṃ ca bījāni gomūtrikābhāṇḍīmūlaṃ nimbaśigruphaṇirjakākṣīvapīlukabhaṅgaḥ sarpaśapharīcarma hastinakhaśṛṅgacūrṇam ityeṣa dhūmo madanakodravapalālena hastikarṇapalāśapalālena vā praṇītaḥ pratyekaśo yāvaccarati tāvan mārayati //
ArthaŚ, 14, 1, 33.1 raktaśvetasarṣapair godhātripakṣamuṣṭikāyāṃ bhūmau nikhātāyāṃ nihitā vadhyenoddhṛtā yāvat paśyati tāvan mārayati kṛṣṇasarpo vā //
Avadānaśataka
AvŚat, 3, 6.2 tena ṣaṭ tīrthikāḥ śāstāraḥ svagṛham āhūtāḥ api nāmāyaṃ dārakas teṣāṃ darśanād gauravajātaḥ śayanāsanād api tāvad uttiṣṭhet /
AvŚat, 10, 3.5 upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ jayenāyuṣā ca vardhayitvā ca kimarthaṃ deva śokaḥ kriyate ahaṃ devasya tāvat suvarṇam anuprayacchāmi yena devaḥ punar api yatheṣṭapracāraṇaṃ kariṣyatīti /
AvŚat, 16, 1.9 api tu yāvacchāsanaṃ me tāvacchrāvakāṇām upakaraṇavaikalyaṃ na bhaviṣyati prāg evedānīm iti //
Aṣṭasāhasrikā
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 7, 10.37 tāvatpratyanubhaviṣyanti yāvatpunareva tejaḥsaṃvartanī prādurbhaviṣyati /
ASāh, 10, 7.9 yāvacca vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau tāvadavandhyaṃ kariṣyati tathāgatadarśanavandanaparyupāsanopasthānaṃ yāvannānuttarāṃ samyaksaṃbodhimabhisaṃbuddha iti //
ASāh, 10, 11.3 yathā yathā ca sa gacchenmahāsamudraṃ darśanāya tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti /
ASāh, 11, 11.3 sa tayā abhīkṣṇāvalokanatayā bahukṛtyatayā tān dhārmaśravaṇikān pratyākhyāsyati asti tāvanme kiṃcid avalokayitavyam asti tāvanmamopasaṃkramitavyamiti /
ASāh, 11, 11.3 sa tayā abhīkṣṇāvalokanatayā bahukṛtyatayā tān dhārmaśravaṇikān pratyākhyāsyati asti tāvanme kiṃcid avalokayitavyam asti tāvanmamopasaṃkramitavyamiti /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 5.1 tāvad eva niroddhavyaṃ yāvaddhṛdi gataṃ kṣayam /
Brahmabindūpaniṣat, 1, 15.1 śabdamāyāvṛto yāvat tāvat tiṣṭhati puṣkare /
Buddhacarita
BCar, 5, 33.1 tadimaṃ vyavasāyamutsṛja tvaṃ bhava tāvannirato gṛhasthadharme /
BCar, 8, 85.2 bahuvidham iha yuddhamastu tāvattava tanayasya vidheśca tasya tasya //
BCar, 9, 17.1 tadbhuṅkṣva tāvadvasudhādhipatyaṃ kāle vanaṃ yāsyasi śāstradṛṣṭe /
BCar, 10, 38.1 tasmādadhīraṃ capalapramādi navaṃ vayastāvadidaṃ vyapaitu /
BCar, 11, 67.1 ihāpi tāvatpuruṣasya tiṣṭhataḥ pravartate yatparahiṃsayā sukham /
BCar, 12, 17.2 tat tāvat sattvam ityuktaṃ sthirasattva parehi tat //
BCar, 12, 120.2 bhinadmi tāvadbhuvi naitadāsanaṃ na yāmi yāvat kṛtakṛtyatām iti //
BCar, 13, 6.2 yāsyāmi tāvadvratamasya bhettuṃ setuṃ nadīvega ivātivṛddhaḥ //
Carakasaṃhitā
Ca, Sū., 5, 4.1 yāvaddhyasyāśanam aśitam anupahatya prakṛtiṃ yathākālaṃ jarāṃ gacchati tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 11, 4.1 āsāṃ tu khalveṣaṇānāṃ prāṇaiṣaṇāṃ tāvatpūrvataramāpadyeta /
Ca, Sū., 11, 7.2 kasmāt pratyakṣaṃ hyalpam analpamapratyakṣamasti yadāgamānumānayuktibhirupalabhyate yaireva tāvadindriyaiḥ pratyakṣamupalabhyate tānyeva santi cāpratyakṣāṇi //
Ca, Sū., 11, 18.1 āptāstāvat rajastamobhyāṃ nirmuktāstapojñānabalena ye /
Ca, Sū., 11, 27.0 tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti //
Ca, Sū., 11, 59.1 na mūḍho labhate saṃjñāṃ tāvadyāvanna pīḍyate /
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 17, 104.3 tāvaccaitā na lakṣyante yāvadvāstuparigrahaḥ //
Ca, Sū., 21, 4.2 atisthūlasya tāvadāyuṣo hrāso javoparodhaḥ kṛcchravyavāyatā daurbalyaṃ daurgandhyaṃ svedābādhaḥ kṣudatimātraṃ pipāsātiyogāśceti bhavantyaṣṭau doṣāḥ /
Ca, Sū., 26, 10.1 agre tu tāvad dravyabhedam abhipretya kiṃcid abhidhāsyāmaḥ /
Ca, Sū., 26, 88.1 viruddhaṃ deśatastāvad rūkṣatīkṣṇādi dhanvani /
Ca, Nid., 1, 12.2 saṃkhyā tāvadyathā aṣṭau jvarāḥ pañca gulmāḥ sapta kuṣṭhānyevamādiḥ /
Ca, Nid., 1, 15.1 tatra prathamata eva tāvadādyāṃl lobhābhidrohakopaprabhavān aṣṭau vyādhīnnidānapūrveṇa krameṇa vyākhyāsyāmaḥ tathā sūtrasaṃgrahamātraṃ cikitsāyāḥ /
Ca, Vim., 1, 4.0 tatrādau rasadravyadoṣavikāraprabhāvān vakṣyāmaḥ rasāstāvatṣaṭ madhurāmlalavaṇakaṭutiktakaṣāyāḥ te samyagupayujyamānāḥ śarīraṃ yāpayanti mithyopayujyamānāstu khalu doṣaprakopāyopakalpante //
Ca, Vim., 2, 5.1 tatrāyaṃ tāvad āhārarāśim adhikṛtya mātrāmātrāphalaviniścayārthaḥ prakṛtaḥ /
Ca, Vim., 6, 3.3 ekatvaṃ tāvad ekameva rogānīkaṃ duḥkhasāmānyāt bahutvaṃ tu daśa rogānīkāni prabhāvabhedādinā bhavanti bahutvam api saṃkhyeyaṃ syādasaṃkhyeyaṃ vā /
Ca, Vim., 6, 3.4 tatra saṃkhyeyaṃ tāvad yathoktam aṣṭodarīye aparisaṃkhyeyaṃ punaryathā mahārogādhyāye rugvarṇasamutthānādīnām asaṃkhyeyatvāt //
Ca, Vim., 8, 20.5 punaścāhūyamānaḥ prativaktavyaḥ parisaṃvatsaro bhavān śikṣasva tāvat na tvayā gururupāsito nūnam athavā paryāptametāvatte sakṛdapi hi parikṣepikaṃ nihataṃ nihatamāhuriti nāsya yogaḥ kartavyaḥ kathaṃcit /
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 68.1 imāni khalu tāvadiha kānicit prakaraṇāni bhiṣajāṃ jñānārthamupadekṣyāmaḥ /
Ca, Vim., 8, 93.2 tatra tāvadiyamāturaparijñānahetoḥ /
Ca, Vim., 8, 94.3 tatra tāvadiyaṃ baladoṣapramāṇajñānahetoḥ doṣapramāṇānurūpo hi bheṣajapramāṇavikalpo balapramāṇaviśeṣāpekṣo bhavati /
Ca, Vim., 8, 125.3 atra khalu tāvat ṣoḍhā pravibhajya kāryam upadekṣyate hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstraya ṛtavo bhavanti teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti /
Ca, Śār., 3, 4.6 tiṣṭhatu tāvadetat /
Ca, Śār., 3, 11.3 yāvat khalvasātmyasevināṃ strīpuruṣāṇāṃ trayo doṣāḥ prakupitāḥ śarīramupasarpanto na śukraśoṇitagarbhāśayopaghātāyopapadyante tāvat samarthā garbhajananāya bhavanti /
Ca, Śār., 8, 24.2 puṣpadarśanādevaināṃ brūyāt śayanaṃ tāvanmṛdusukhaśiśirāstaraṇasaṃstīrṇam īṣadavanataśiraskaṃ pratipadyasveti /
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 2, 13.5 jīrṇe ca sasarpiṣā payasā śāliṣaṣṭikāśanam upacāraḥ prayogānte ca dvis tāvat payasaivopacāraḥ /
Ca, Cik., 1, 4, 49.1 ajarairamaraistāvadvibudhaiḥ sādhipair dhruvaiḥ /
Lalitavistara
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 6, 38.1 atha khalu tasyāṃ devaparṣadi keṣāṃciddevaputrāṇāmetadabhavad ye 'pi tāvaccāturmahārājakāyikā devāste 'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti /
LalVis, 6, 38.1 atha khalu tasyāṃ devaparṣadi keṣāṃciddevaputrāṇāmetadabhavad ye 'pi tāvaccāturmahārājakāyikā devāste 'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti /
LalVis, 6, 41.1 atha khalu brahmā sahāpatistān brāhmaṇānetadavocat tiṣṭhatu tāvadbhavanto yāvadvayaṃ ratnavyūhaṃ bodhisattvaparibhogamānayiṣyāmaḥ //
LalVis, 6, 45.3 tāvanmaheśākhyaiśca devaiḥ parivṛto 'bhūd yacchakro devānāmindraḥ sumerau sthitvā dūrata eva mukhe tālacchatrakaṃ dattvā śīrṣavyavalokanenānuvilokayati sma unmeṣadhyāyikayā vā /
LalVis, 6, 56.3 atha tarhi bodhisattva eva tāvat pūrvataraṃ pratisaṃmodate sma paścādbodhisattvamātā //
LalVis, 7, 41.17 mamāntikāt khalvapyānanda pūrvaṃ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṃ pratiyācante sma tebhyo 'haṃ sattvebhyo 'bhayaṃ dattavān kimaṅga punaretarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
LalVis, 12, 2.6 tat prativedayiṣyāmastāvat kumārasya katamā te kanyā rocata iti /
LalVis, 12, 38.5 kumāra āha deva sarvathā tāvadavaśyam evamākhyātavyam /
LalVis, 12, 53.1 śākyā āhur viśiṣyatāṃ tāvatkumāro lipijñāne /
LalVis, 12, 60.16 tatra ko yuṣmākaṃ yojanapiṇḍaṃ prajānāti kiyanti tāni paramāṇurajāṃsi bhavanti arjuno 'vocad ahameva tāvatkumāra saṃmohamāpannaḥ kimaṅga punarye cānye 'lpabuddhayaḥ /
LalVis, 12, 73.1 tatra śākyā āhur yuddheṣu tāvatkumāro viśeṣayitavyo jijñāsyaśca /
LalVis, 12, 82.1 tāvadyāvattaddhanur upanāmitamabhūt /
Mahābhārata
MBh, 1, 1, 62.2 upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ //
MBh, 1, 3, 62.2 tāvat suvṛttāv anamanta māyayā sattamā gā aruṇā udāvahan //
MBh, 1, 3, 96.2 vatsottaṅka uṣyatāṃ tāvad iti //
MBh, 1, 3, 112.3 smara tāvat /
MBh, 1, 3, 135.1 sādhayāmas tāvad ity uktvā prātiṣṭhatottaṅkas te kuṇḍale gṛhītvā //
MBh, 1, 4, 3.3 tad bhagavāṃstu tāvacchaunako 'gniśaraṇam adhyāste //
MBh, 1, 4, 6.2 sarveṣām eva no mānyaḥ sa tāvat pratipālyatām //
MBh, 1, 5, 5.2 tat tāvacchṛṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ /
MBh, 1, 20, 15.35 na tāvad dṛśyate sūryaḥ kṣapeyaṃ na prabhāti ca /
MBh, 1, 33, 7.3 sarva eva hi nastāvad buddhimanto vicakṣaṇāḥ //
MBh, 1, 43, 34.2 apatyam īpsitaṃ tvattastacca tāvan na dṛśyate //
MBh, 1, 51, 3.3 hotā vākyaṃ nātihṛṣṭāntarātmā karmaṇyasmiṃstakṣako naiti tāvat //
MBh, 1, 52, 4.1 vāsukeḥ kulajāṃstāvat prādhānyena nibodha me /
MBh, 1, 69, 6.2 manyate tāvad ātmānam anyebhyo rūpavattaram //
MBh, 1, 79, 28.2 yāvad icchasi vā jīvaṃ tāvat tāṃ dhārayāmyaham /
MBh, 1, 80, 10.4 tāvad dīrghāyuṣaṃ bhuṅkṣva /
MBh, 1, 80, 10.6 yāvad icchasi tāvacca yauvanena samanvitam /
MBh, 1, 86, 12.2 kaupīnācchādanaṃ yāvat tāvad icchecca cīvaram //
MBh, 1, 86, 13.1 yāvat prāṇābhisaṃdhānaṃ tāvad icchecca bhojanam /
MBh, 1, 87, 9.3 tāvallokā divi te saṃsthitā vai tathā vijānīhi narendrasiṃha //
MBh, 1, 94, 87.1 rājyaṃ tāvat pūrvam eva mayā tyaktaṃ narādhipa /
MBh, 1, 94, 88.5 tāvan na janayiṣyāmi pitre kanyāṃ prayaccha me /
MBh, 1, 112, 6.1 imāṃ ca tāvad dharmyāṃ tvaṃ paurāṇīṃ śṛṇu me kathām /
MBh, 1, 113, 40.23 purāṇasya praṇītāśca tāvad eveha saṃhitā /
MBh, 1, 119, 38.23 yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām /
MBh, 1, 119, 43.88 yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām /
MBh, 1, 122, 47.13 yāvat te nopagacchanti tāvad asmai parāṃ kriyām /
MBh, 1, 123, 59.2 vitatya kārmukaṃ putra tiṣṭha tāvan muhūrtakam //
MBh, 1, 134, 18.30 yāvat soḍhavyam asmābhistāvat soḍhāsmi yatnataḥ /
MBh, 1, 141, 15.1 na tāvad etān hiṃsiṣye svapantvete yathāsukham /
MBh, 1, 142, 27.2 kṛtakarmā pariśrāntaḥ sādhu tāvad upārama //
MBh, 1, 151, 1.45 tāvad eva hi bhokṣye 'haṃ durlabhaṃ vai punar bhavet /
MBh, 1, 172, 12.7 śāpāddhi śakter vāsiṣṭha tat tāvad upapāditam /
MBh, 1, 174, 4.1 tvayyeva tāvat tiṣṭhantu hayā gandharvasattama /
MBh, 1, 180, 16.15 mā ghoratāṃ darśaya śatrumadhye sādhāraṇaṃ yodhaya tāvad ārya /
MBh, 1, 183, 9.2 mā vo vidyuḥ pārthivāḥ kecaneha yāsyāvahe śibirāyaiva tāvat /
MBh, 1, 187, 20.2 mamāpi dārasaṃbandhaḥ kāryastāvad viśāṃ pate /
MBh, 1, 192, 7.31 tāvat sarvābhisāreṇa puram etad vināśyatām /
MBh, 1, 193, 19.2 tāvad evādya te śakyā na śakyāstu tataḥ param //
MBh, 1, 194, 11.3 tāvat praharaṇīyāste rocatāṃ tava vikramaḥ //
MBh, 1, 194, 12.2 tāvat praharaṇaṃ teṣāṃ kriyatāṃ mā vicāraya //
MBh, 1, 194, 13.2 yāvan na teṣāṃ gāndhāre tāvad evāśu vikrama //
MBh, 1, 194, 14.2 saha putrair mahāvīryaistāvad evāśu vikrama /
MBh, 1, 195, 11.2 tāvajjīvati gāndhāre naṣṭakīrtistu naśyati //
MBh, 1, 197, 29.19 dharmātmajo mahārāja tāvat trailokyam arhati /
MBh, 1, 199, 2.2 na tu tāvan mayā yuktam etad vaktuṃ svayaṃ girā //
MBh, 1, 199, 19.1 kiṃ nu nādya kṛtaṃ tāvat sarveṣāṃ naḥ paraṃ priyam /
MBh, 1, 205, 20.1 na dūre te gatāḥ kṣudrās tāvad gacchāmahe saha /
MBh, 1, 212, 22.1 eṣa tāvad abhiprāyam ākhyātu svaṃ mahāmatiḥ /
MBh, 2, 15, 4.2 yathāhaṃ vimṛśāmyekastat tāvacchrūyatāṃ mama /
MBh, 2, 20, 20.1 yāvad eva na saṃbuddhaṃ tāvad eva bhavet tava /
MBh, 2, 37, 9.1 na hi saṃbudhyate tāvat suptaḥ siṃha ivācyutaḥ /
MBh, 2, 51, 9.2 yāvad eva bhavet kalpastāvacchreyaḥ samācaret //
MBh, 3, 8, 4.2 pāṇḍavānayane tāvan mantrayadhvaṃ hitaṃ mama //
MBh, 3, 8, 19.2 yāvan mitravihīnāś ca tāvacchakyā mataṃ mama //
MBh, 3, 45, 29.1 bhavāṃścāsmanniyogena yātu tāvanmahītalam /
MBh, 3, 61, 38.3 girirājam imaṃ tāvat pṛcchāmi nṛpatiṃ prati //
MBh, 3, 63, 15.2 tāvat tvayi mahārāja duḥkhaṃ vai sa nivatsyati //
MBh, 3, 97, 12.3 tāvad eva suvarṇasya ditsitaṃ te mahāsura //
MBh, 3, 102, 12.1 yāvadāgamanaṃ mahyaṃ tāvat tvaṃ pratipālaya /
MBh, 3, 131, 30.2 tāvat kīrtiś ca lokāś ca sthāsyanti tava śāśvatāḥ //
MBh, 3, 147, 37.3 tāvajjīveyam ityevaṃ tathāstviti ca so 'bravīt //
MBh, 3, 150, 8.1 yadi tāvan mayā kṣudrā gatvā vāraṇasāhvayam /
MBh, 3, 181, 27.1 eṣā tāvad abuddhīnāṃ gatir uktā yudhiṣṭhira /
MBh, 3, 184, 9.2 yāvanti romāṇi bhavanti tasyās tāvad varṣāṇyaśnute svargalokam //
MBh, 3, 187, 39.2 tāvat svapimi viśvātmā sarvalokapitāmahaḥ //
MBh, 3, 187, 45.2 tāvat tvam iha viprarṣe viśrabdhaś cara vai sukham //
MBh, 3, 191, 15.3 sādhvāgamyatāṃ tāvad iti //
MBh, 3, 191, 21.2 yāvat sa śabdo bhavati tāvat puruṣa ucyate //
MBh, 3, 191, 24.2 tiṣṭha tāvad yāvad idānīm imau vṛddhau yathāsthānaṃ pratipādayāmīti //
MBh, 3, 193, 10.2 bhavatā rakṣaṇaṃ kāryaṃ tat tāvat kartum arhasi /
MBh, 3, 219, 22.3 prabādhata manuṣyāṇāṃ tāvad rūpaiḥ pṛthagvidhaiḥ //
MBh, 3, 243, 15.2 pādau na dhāvaye tāvad yāvan na nihato 'rjunaḥ //
MBh, 3, 265, 11.2 dvis tāvat puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām //
MBh, 3, 266, 10.1 yadi tāvad anudyuktaḥ śete kāmasukhātmakaḥ /
MBh, 3, 278, 31.3 sādhayiṣyāmahe tāvat sarveṣāṃ bhadram astu vaḥ //
MBh, 3, 281, 86.2 yāvad dhariṣyase putra tāvan nau jīvitaṃ dhruvam //
MBh, 3, 282, 31.2 tāvat kālaṃ ca na mayā suptapūrvaṃ kadācana //
MBh, 3, 289, 22.2 sādhayiṣyāmahe tāvad ityuktvāntaradhīyata //
MBh, 3, 296, 36.1 pāsyāmi tāvat pānīyam iti pārtho vṛkodaraḥ /
MBh, 3, 297, 64.3 yāvat sa śabdo bhavati tāvat puruṣa ucyate //
MBh, 4, 8, 18.2 vāsāṃsi yāvacca labhe tāvat tāvad rame tathā //
MBh, 4, 8, 18.2 vāsāṃsi yāvacca labhe tāvat tāvad rame tathā //
MBh, 4, 25, 6.2 praviśeyur jitakrodhāstāvad eva punar vanam //
MBh, 4, 36, 17.3 na ca tāvat kṛtaṃ kiṃcit paraiḥ karma raṇājire //
MBh, 4, 42, 4.1 teṣāṃ na tāvannirvṛttaṃ vartate tu trayodaśam /
MBh, 4, 45, 1.2 na ca tāvajjitā gāvo na ca sīmāntaraṃ gatāḥ /
MBh, 4, 55, 10.1 yadi tāvad vane vāso yathoktaścaritastvayā /
MBh, 4, 55, 13.2 idānīm eva tāvat tvam apayāto raṇānmama /
MBh, 5, 5, 8.1 yadi tāvacchamaṃ kuryānnyāyena kurupuṃgavaḥ /
MBh, 5, 14, 7.2 śatayojanavistīrṇaṃ tāvad evāyataṃ śubham //
MBh, 5, 26, 16.2 yāvat prajñām anvavartanta tasya tāvat teṣāṃ rāṣṭravṛddhir babhūva //
MBh, 5, 32, 13.2 yāvannaraḥ kāmayate 'tikālyaṃ tāvannaro 'yaṃ labhate praśaṃsām //
MBh, 5, 35, 4.2 tāvat sa puruṣavyāghra svargaloke mahīyate //
MBh, 5, 57, 18.2 tāvad apyaparityājyaṃ bhūmer naḥ pāṇḍavān prati //
MBh, 5, 70, 36.2 śrīmān sa yāvad bhavati tāvad bhavati pūruṣaḥ //
MBh, 5, 71, 8.2 tāvad ete hariṣyanti tava rājyam ariṃdama //
MBh, 5, 94, 37.2 tāvat tvaṃ mānam utsṛjya gaccha rājan dhanaṃjayam //
MBh, 5, 103, 21.1 imaṃ tāvanmamaikaṃ tvaṃ bāhuṃ savyetaraṃ vaha /
MBh, 5, 103, 23.2 ekasyā dehaśākhāyāstāvad bhāram amanyata //
MBh, 5, 103, 31.2 nāsādayasi tān vīrāṃstāvajjīvasi putraka //
MBh, 5, 104, 12.1 bhuktaṃ me tiṣṭha tāvat tvam ityuktvā bhagavān yayau /
MBh, 5, 114, 13.2 eṣā tāvanmama prajñā yathā vā manyase dvija //
MBh, 5, 114, 22.1 tvayyeva tāvat tiṣṭhantu hayā ityuktavān dvijaḥ /
MBh, 5, 124, 3.2 hrīniṣedho maheṣvāsastāvacchāmyatu vaiśasam //
MBh, 5, 124, 4.2 bhīmaseno maheṣvāsastāvacchāmyatu vaiśasam //
MBh, 5, 124, 6.2 kālena paripakvāni tāvacchāmyatu vaiśasam //
MBh, 5, 124, 8.2 kṛtāstrāḥ kṣipram asyantastāvacchāmyatu vaiśasam //
MBh, 5, 124, 9.2 gārdhrapatrāḥ patantyugrāstāvacchāmyatu vaiśasam //
MBh, 5, 124, 11.2 abhilakṣyair nipātyante tāvacchāmyatu vaiśasam //
MBh, 5, 125, 26.2 tāvad apyaparityājyaṃ bhūmer naḥ pāṇḍavān prati //
MBh, 5, 139, 55.2 tāvat kīrtibhavaḥ śabdaḥ śāśvato 'yaṃ bhaviṣyati //
MBh, 5, 149, 8.1 tvaṃ tāvat sahadevātra prabrūhi kurunandana /
MBh, 5, 176, 34.2 tāvacchālvapatiṃ vīraṃ yojayāmyatra karmaṇi //
MBh, 5, 192, 30.2 tāvad eva mahāyakṣa prasādaṃ kuru guhyaka //
MBh, 5, 194, 21.1 na hi tāvad raṇe pārthaṃ bāṇakhaḍgadhanurdharam /
MBh, 6, 1, 8.2 tāvad eva samāvṛttaṃ balaṃ pārthivasattama //
MBh, 6, 41, 43.3 na tāvanmṛtyukālo me punarāgamanaṃ kuru //
MBh, 6, 41, 57.2 na te 'sti vijayastāvad yāvad yudhyāmyahaṃ raṇe /
MBh, 6, 116, 41.2 tāvat pārthena śūreṇa saṃdhiste tāta yujyatām //
MBh, 6, 116, 42.2 nāśayatyarjunastāvat saṃdhiste tāta yujyatām //
MBh, 6, 116, 43.2 nṛpāśca bahavo rājaṃstāvat saṃdhiḥ prayujyatām //
MBh, 6, 116, 44.2 yudhiṣṭhiro hi tāvad vai saṃdhiste tāta yujyatām //
MBh, 6, 116, 45.3 tāvat te pāṇḍavaiḥ sārdhaṃ saubhrātraṃ tāta rocatām //
MBh, 7, 8, 39.1 muhyate me manastāta kathā tāvannivartyatām /
MBh, 7, 62, 22.2 kṣatradharmarataiḥ śūraistāvat kurvanti kauravāḥ //
MBh, 7, 73, 48.2 na tāvad abhiṣajyete vyāvartad atha bhāskaraḥ //
MBh, 7, 98, 14.1 yadi tāvat kṛtā buddhiḥ palāyanaparāyaṇā /
MBh, 7, 98, 15.2 nāviśanti śarīraṃ te tāvat saṃśāmya pāṇḍavaiḥ //
MBh, 7, 98, 16.2 nākṣipanti mahātmānastāvat saṃśāmya pāṇḍavaiḥ //
MBh, 7, 98, 17.2 kṛṣṇaśca samaraślāghī tāvat saṃśāmya pāṇḍavaiḥ //
MBh, 7, 98, 18.2 sodarāṃste na mṛdnāti tāvat saṃśāmya pāṇḍavaiḥ //
MBh, 7, 105, 5.1 yadi tāvad raṇe pārtho vyatikrānto mahārathaḥ /
MBh, 7, 105, 11.4 yāvad eva bhayaṃ paścāt tāvad eṣāṃ puraḥsaram //
MBh, 7, 122, 33.1 na ca tāvat kṣamaḥ pārtha karṇena tava saṃgaraḥ /
MBh, 7, 133, 21.1 tāvad garjasi rādheya yāvat pārthaṃ na paśyasi /
MBh, 7, 134, 63.2 na jahyāt puruṣavyāghrastāvad vāraya kauravam //
MBh, 7, 134, 64.2 kauravaḥ pārthivo vīrastāvad vāraya taṃ drutam //
MBh, 7, 134, 65.2 na bhasmīkriyate rājā tāvad yuddhānnivāryatām //
MBh, 7, 148, 33.1 na tu tāvad ahaṃ manye prāptakālaṃ tavānagha /
MBh, 8, 5, 76.1 na hanyām arjunaṃ yāvat tāvat pādau na dhāvaye /
MBh, 8, 24, 59.2 asmattejobalaṃ yāvat tāvad dviguṇam eva ca /
MBh, 8, 27, 48.2 tāvad eva tvayā karṇa śakyaṃ vaktuṃ yathecchasi //
MBh, 8, 42, 27.1 yadi tāvan mayā droṇo nihato brāhmaṇabruvaḥ /
MBh, 9, 23, 38.2 tāvad yuṣmāsvapāpeṣu pracariṣyati pātakam //
MBh, 9, 26, 9.2 yāvanna vidravantyete tāvajjahi suyodhanam //
MBh, 9, 29, 60.2 apayāsyāmahe tāvad anujānātu no bhavān //
MBh, 9, 36, 42.1 samantapañcakaṃ yāvat tāvat te dvijasattamāḥ /
MBh, 9, 60, 43.2 tadaiva tāvad duṣṭātman vadhyastvaṃ nirapatrapaḥ //
MBh, 10, 4, 5.2 ciraṃ te jāgratastāta svapa tāvanniśām imām //
MBh, 10, 5, 2.1 tathaiva tāvanmedhāvī vinayaṃ yo na śikṣati /
MBh, 11, 4, 9.1 ayaṃ na budhyate tāvad yamalokam athāgatam /
MBh, 12, 9, 1.2 muhūrtaṃ tāvad ekāgro manaḥśrotre 'ntarātmani /
MBh, 12, 54, 28.2 tāvat tavākṣayā kīrtir lokān anu cariṣyati //
MBh, 12, 54, 32.2 tāvat tasyākṣayaṃ sthānaṃ bhavatīti viniścitam //
MBh, 12, 112, 60.2 necchate dīyamānaṃ ca sādhu tāvad vimṛśyatām //
MBh, 12, 113, 14.2 tāvat tena sadāreṇa jambukena sa bhakṣitaḥ //
MBh, 12, 136, 59.1 arthayuktim imāṃ tāvad yathābhūtāṃ niśāmaya /
MBh, 12, 136, 129.2 mamāpi tāvad bruvataḥ śṛṇu yat pratibhāti mām //
MBh, 12, 136, 133.1 yo yasmiñ jīvati svārthaṃ paśyet tāvat sa jīvati /
MBh, 12, 136, 133.2 sa tasya tāvanmitraṃ syād yāvanna syād viparyayaḥ //
MBh, 12, 136, 155.1 āsīt tāvat tu maitrī nau yāvaddhetur abhūt purā /
MBh, 12, 139, 75.2 sthāne tāvat saṃśayaḥ pretyabhāve niḥsaṃśayaṃ karmaṇāṃ vā vināśaḥ /
MBh, 12, 149, 93.2 tāvad enaṃ parityajya pretakāryāṇyupāsata //
MBh, 12, 149, 99.3 tāvad asmin sutasnehād anirvedena vartata //
MBh, 12, 159, 39.2 bruvan stena iti stenaṃ tāvat prāpnoti kilbiṣam /
MBh, 12, 183, 10.7 tasmād brūmo na mahātmabhir ayaṃ pratigṛhīto na tveṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi /
MBh, 12, 184, 8.3 tatra gurukulavāsam eva tāvat prathamam āśramam udāharanti /
MBh, 12, 192, 106.1 yadi tāvanna gṛhṇāmi brāhmaṇenāpavarjitam /
MBh, 12, 193, 23.1 yogasya tāvad etebhyaḥ phalaṃ pratyakṣadarśanam /
MBh, 12, 200, 34.2 tāvat tāvad ajīvaṃste nāsīd yamakṛtaṃ bhayam //
MBh, 12, 200, 34.2 tāvat tāvad ajīvaṃste nāsīd yamakṛtaṃ bhayam //
MBh, 12, 218, 30.3 yāvat purastāt pratapet tāvad vai dakṣiṇāṃ diśam //
MBh, 12, 219, 19.2 sthānāccyutaścenna mumoha gautamas tāvat kṛcchrām āpadaṃ prāpya vṛddhaḥ //
MBh, 12, 220, 45.2 atikramya bahūn anyāṃstvayi tāvad iyaṃ sthitā //
MBh, 12, 220, 99.1 idānīṃ tāvad evāsau mayā dṛṣṭaḥ kathaṃ mṛtaḥ /
MBh, 12, 226, 10.2 tāvat puṇyakṛtāṃl lokān anantān puruṣo 'śnute //
MBh, 12, 258, 23.1 etad vicintitaṃ tāvat putrasya pitṛgauravam /
MBh, 12, 259, 17.3 sa tāvat procyate dharmo yāvanna pratilaṅghyate //
MBh, 12, 263, 21.3 devānāṃ śāsanāt tāvad asaṃkhyeyaṃ dadāmyaham //
MBh, 12, 271, 54.2 tāvat tadā teṣu viśuddhabhāvaḥ saṃyamya pañcendriyarūpam etat //
MBh, 12, 277, 12.1 eṣa tāvat samāsena tava saṃkīrtito mayā /
MBh, 12, 280, 8.2 pratyāpannasya hi sato nātmā tāvad virocate //
MBh, 12, 280, 14.1 ahaṃ tu tāvat paśyāmi karma yad vartate kṛtam /
MBh, 12, 299, 10.2 pañca kalpasahasrāṇi tāvad evāhar ucyate //
MBh, 12, 306, 31.1 muhūrtaṃ mṛṣyatāṃ tāvad yāvad enaṃ vicintaye /
MBh, 12, 318, 62.2 bho bhoḥ putra sthīyatāṃ tāvad adya yāvaccakṣuḥ prīṇayāmi tvadartham //
MBh, 12, 320, 36.2 tāvat tavākṣayā kīrtiḥ saputrasya bhaviṣyati //
MBh, 12, 329, 22.2 kva gamiṣyatha āsyatāṃ tāvanmayā saha śreyo bhaviṣyatīti /
MBh, 12, 329, 38.4 sarpo bhava yāvad bhūmir girayaśca tiṣṭheyustāvad iti /
MBh, 12, 342, 4.2 tāvad icchāmi pātheyam ādātuṃ pāralaukikam //
MBh, 13, 1, 55.3 naiva tāvad vidoṣatvaṃ bhavati tvayi pannaga //
MBh, 13, 14, 97.2 tāvajjarāmaraṇajanmaśatābhighātair duḥkhāni dehavihitāni samudvahāmi //
MBh, 13, 18, 59.2 tāvad varṣasahasrāṇi svarge vasati mānavaḥ //
MBh, 13, 19, 14.2 gaccha tāvad diśaṃ puṇyām uttarāṃ drakṣyase tataḥ //
MBh, 13, 20, 69.2 vasa tāvanmahāprājña kṛtakṛtyo gamiṣyasi //
MBh, 13, 27, 31.2 tāvad varṣasahasrāṇi svargaṃ prāpya mahīyate //
MBh, 13, 31, 3.2 tad eva tāvad gāṅgeya śrotum icchāmyahaṃ vibho //
MBh, 13, 45, 21.2 alpaṃ vā bahu vā rājan vikrayastāvad eva saḥ //
MBh, 13, 52, 12.1 yat tu tāvad atikrāntaṃ dharmadvāraṃ tapodhana /
MBh, 13, 57, 29.1 yāvanti lomāni bhavanti dhenvās tāvat phalaṃ prāpnute gopradātā /
MBh, 13, 61, 4.1 yāvad bhūmer āyur iha tāvad bhūmida edhate /
MBh, 13, 70, 32.2 yāvanti lomāni bhavanti tasyās tāvad varṣāṇyaśnute svargalokam //
MBh, 13, 72, 33.2 yāvatīḥ sparśayed gā vai tāvat tu phalam aśnute /
MBh, 13, 73, 4.2 yāvanti tasyā lomāni tāvad varṣāṇi majjati //
MBh, 13, 73, 6.2 yāvad dāne phalaṃ tasyāstāvannirayam ṛcchati //
MBh, 13, 73, 8.2 suvarṇaṃ dakṣiṇāṃ dattvā tāvad dviguṇam ucyate //
MBh, 13, 90, 12.2 paṅktyāṃ samupaviṣṭāyāṃ tāvad dūṣayate nṛpa //
MBh, 13, 90, 17.2 tāvat phalād bhraṃśayati dātāraṃ tasya bāliśam //
MBh, 13, 90, 29.1 yāvad ete prapaśyanti paṅktyāstāvat punantyuta /
MBh, 13, 94, 15.2 pṛthvīvāhān pīvarāṃścaiva tāvad agryā gṛṣṭyo dhenavaḥ suvratāśca //
MBh, 13, 96, 10.2 purādharmo vardhate neha yāvat tāvad gacchāmi paralokaṃ cirāya //
MBh, 13, 96, 12.2 tamottaraṃ yāvad idaṃ na vartate tāvad vrajāmi paralokaṃ cirāya //
MBh, 13, 97, 15.2 śirastāvat pradīptaṃ me pādau caiva tapodhana /
MBh, 13, 106, 3.2 tapaḥ pracakṣate yāvat tāvallokā yudhiṣṭhira /
MBh, 13, 110, 76.2 tāvaccaratyasau vīraḥ sudhāmṛtarasāśanaḥ //
MBh, 13, 110, 128.2 tāvat saṃvatsarāḥ proktā brahmalokasya dhīmataḥ //
MBh, 13, 110, 129.2 varṣāsu varṣatastāvannivasatyamaraprabhaḥ //
MBh, 13, 122, 3.3 brūhi tāvanmahāprājña śuśrūṣe vacanaṃ tava //
MBh, 13, 144, 36.2 triṣu lokeṣu tāvacca vaiśiṣṭyaṃ pratipatsyase /
MBh, 14, 7, 22.3 tāval lokānna labheyaṃ tyajeyaṃ saṃgataṃ yadi //
MBh, 14, 35, 31.2 nopaiti yāvad adhyātmaṃ tāvad etānna paśyati /
MBh, 14, 39, 3.1 yāvat sattvaṃ tamastāvad vartate nātra saṃśayaḥ /
MBh, 14, 39, 3.2 yāvat tamaśca sattvaṃ ca rajastāvad ihocyate //
MBh, 14, 46, 21.2 yāvad āhārayet tāvat pratigṛhṇīta nānyathā //
MBh, 14, 49, 15.1 yāvad dravyaguṇastāvat pradīpaḥ saṃprakāśate /
MBh, 14, 49, 24.1 yāvad rathapathastāvad rathena sa tu gacchati /
MBh, 14, 64, 16.2 śakaṭāni rathāścaiva tāvad eva kareṇavaḥ /
MBh, 14, 82, 30.2 na sa tāvat pravekṣyāmi puraṃ te pṛthulocana //
MBh, 15, 7, 17.2 kriyatāṃ tāvad āhārastato vetsyāmahe vayam //
MBh, 15, 8, 22.2 kriyatāṃ tāvad āhārastato gacchāśramaṃ prati //
MBh, 15, 13, 5.1 putra viśramyatāṃ tāvanmamāpi balavāñ śramaḥ /
MBh, 15, 18, 3.2 yāvad icchati putrāṇāṃ dātuṃ tāvad dadāmyaham //
MBh, 15, 22, 28.2 śriyaṃ yaudhiṣṭhirīṃ tāvad bhuṅkṣva pārthabalārjitām //
MBh, 15, 47, 19.1 yo yad icchati yāvacca tāvat sa labhate dvijaḥ /
MBh, 18, 2, 32.2 anugrahārtham asmākaṃ tiṣṭha tāvanmuhūrtakam //
Manusmṛti
ManuS, 2, 172.2 śūdreṇa hi samas tāvad yāvad vede na jāyate //
ManuS, 2, 235.1 yāvat trayas te jīveyus tāvat nānyaṃ samācaret /
ManuS, 3, 53.2 alpo 'py evaṃ mahān vāpi vikrayas tāvad eva saḥ //
ManuS, 3, 237.2 pitaras tāvad aśnanti yāvan noktā havirguṇāḥ //
ManuS, 4, 111.2 viprasya viduṣo dehe tāvad brahma na kīrtayet //
ManuS, 4, 174.1 adharmeṇaidhate tāvat tato bhadrāṇi paśyati /
ManuS, 5, 75.2 yaccheṣaṃ daśarātrasya tāvad evāśucir bhavet //
ManuS, 5, 79.2 tāvat syād aśucir vipro yāvat tat syād anirdaśam //
ManuS, 5, 126.2 tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu //
ManuS, 8, 27.1 bāladāyādikaṃ rikthaṃ tāvad rājānupālayet /
ManuS, 8, 373.2 vrātyayā saha saṃvāse cāṇḍālyā tāvad eva tu //
ManuS, 11, 154.2 tāvad bhavaty aprayato yāvat tan na vrajaty adhaḥ //
ManuS, 11, 234.2 tasmiṃs tāvat tapaḥ kuryād yāvat tuṣṭikaraṃ bhavet //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 5.2 yāvannotpadyata ime tāvannāpratyayāḥ katham //
MMadhKār, 2, 1.1 gataṃ na gamyate tāvad agataṃ naiva gamyate /
MMadhKār, 2, 8.1 gantā na gacchati tāvad agantā naiva gacchati /
MMadhKār, 2, 9.1 gantā tāvad gacchatīti katham evopapatsyate /
MMadhKār, 2, 15.1 gantā na tiṣṭhati tāvad agantā naiva tiṣṭhati /
MMadhKār, 2, 16.1 gantā tāvat tiṣṭhatīti katham evopapatsyate /
MMadhKār, 7, 20.1 sataśca tāvad utpattir asataśca na yujyate /
MMadhKār, 7, 27.1 sthitasya tāvad bhāvasya nirodho nopapadyate /
MMadhKār, 7, 30.1 sataśca tāvad bhāvasya nirodho nopapadyate /
MMadhKār, 12, 8.1 na tāvat svakṛtaṃ duḥkhaṃ na hi tenaiva tat kṛtam /
MMadhKār, 18, 10.1 pratītya yad yad bhavati na hi tāvat tad eva tat /
MMadhKār, 25, 4.1 bhāvastāvanna nirvāṇaṃ jarāmaraṇalakṣaṇam /
Nyāyasūtra
NyāSū, 2, 1, 32.0 na pratyakṣeṇa yāvat tāvat api upalambhāt //
Pāśupatasūtra
PāśupSūtra, 5, 8.0 abhijāyate indriyāṇāmabhijayāt rudraḥ provāca tāvat //
Rāmāyaṇa
Rām, Bā, 2, 35.2 tāvad rāmāyaṇakathā lokeṣu pracariṣyati //
Rām, Bā, 2, 36.2 tāvad ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi //
Rām, Bā, 19, 5.2 yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ //
Rām, Bā, 38, 14.2 yāvat turagasaṃdarśas tāvat khanata medinīm //
Rām, Bā, 43, 4.2 sagarasyātmajās tāvat svarge sthāsyanti devavat //
Rām, Bā, 62, 21.1 tam uvāca tato brahmā na tāvat tvaṃ jitendriyaḥ /
Rām, Bā, 64, 8.2 tāvat prasādyo bhagavān agnirūpo mahādyutiḥ //
Rām, Ay, 4, 20.2 tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ //
Rām, Ay, 4, 25.2 tāvad evābhiṣekas te prāptakālo mato mama //
Rām, Ay, 10, 26.2 tau tāvad aham adyaiva vakṣyāmi śṛṇu me vacaḥ //
Rām, Ay, 16, 42.2 pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā //
Rām, Ay, 18, 8.2 tāvad eva mayā sārdham ātmasthaṃ kuru śāsanam //
Rām, Ay, 21, 10.2 śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ //
Rām, Ay, 29, 24.3 parikṣipasi daṇḍena yāvat tāvad avāpsyasi //
Rām, Ay, 37, 1.2 naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī //
Rām, Ay, 37, 2.2 tāvad vyavardhatevāsya dharaṇyāṃ putradarśane //
Rām, Ay, 38, 18.1 na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam /
Rām, Ay, 41, 19.1 yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu /
Rām, Ay, 46, 30.2 bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi //
Rām, Ay, 46, 32.1 sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ /
Rām, Ay, 46, 38.1 mama tāvan niyogasthās tvadbandhujanavāhinaḥ /
Rām, Ay, 50, 12.2 ayaṃ vāso bhavet tāvad atra saumya ramemahi //
Rām, Ay, 52, 21.1 ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye /
Rām, Ay, 77, 21.1 dātuṃ ca tāvad icchāmi svargatasya mahīpateḥ /
Rām, Ay, 97, 18.2 tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam //
Rām, Ay, 108, 10.1 tvannimittam idaṃ tāvat tāpasān prati vartate /
Rām, Ay, 111, 11.1 alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili /
Rām, Ār, 4, 18.2 niṣṭhāṃ nayata tāvat tu tato māṃ draṣṭum arhati //
Rām, Ār, 7, 9.1 tāvad icchāmahe gantum ity uktvā caraṇau muneḥ /
Rām, Ār, 67, 28.2 tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi //
Rām, Ki, 10, 28.2 tāvat sa jīvet pāpātmā vālī cāritradūṣakaḥ //
Rām, Ki, 15, 8.1 sahasā tava niṣkrāmo mama tāvan na rocate /
Rām, Ki, 28, 18.1 na hi tāvad bhavet kālo vyatītaś codanād ṛte /
Rām, Ki, 31, 5.1 atra tāvad yathābuddhi sarvair eva yathāvidhi /
Rām, Ki, 48, 22.2 vindhyam evāditas tāvad vicerus te samantataḥ //
Rām, Ki, 58, 22.2 eṣa kālātyayastāvad iti vākyavidāṃ varaḥ //
Rām, Ki, 65, 21.1 tāvad āpatatastūrṇam antarikṣaṃ mahākape /
Rām, Su, 9, 42.1 tad idaṃ mārgitaṃ tāvacchuddhena manasā mayā /
Rām, Su, 10, 10.2 bhūyastāvad viceṣyāmi na yatra vicayaḥ kṛtaḥ //
Rām, Su, 11, 52.2 tāvad etāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ //
Rām, Su, 20, 17.2 cakṣuṣo viṣayaṃ tasya na tāvad upagacchasi //
Rām, Su, 22, 29.2 yāvanna te vyatikrāmet tāvat sukham avāpnuhi //
Rām, Su, 28, 4.2 gūḍhena caratā tāvad avekṣitam idaṃ mayā //
Rām, Su, 34, 29.2 tāvaddhyahaṃ dūta jijīviṣeyaṃ yāvat pravṛttiṃ śṛṇuyāṃ priyasya //
Rām, Su, 39, 7.1 ihaiva tāvat kṛtaniścayo hyahaṃ yadi vrajeyaṃ plavageśvarālayam /
Rām, Su, 48, 5.1 yadi tāvat tvam indreṇa preṣito rāvaṇālayam /
Rām, Su, 49, 28.1 prāptaṃ dharmaphalaṃ tāvad bhavatā nātra saṃśayaḥ /
Rām, Su, 50, 17.1 tad ekadeśena balasya tāvat kecit tavādeśakṛto 'payāntu /
Rām, Su, 51, 32.1 yadi tāvat samudrasya mainākasya ca dhīmataḥ /
Rām, Su, 52, 3.1 vanaṃ tāvat pramathitaṃ prakṛṣṭā rākṣasā hatāḥ /
Rām, Su, 58, 22.1 na tāvad eṣā matir akṣamā no yathā bhavān paśyati rājaputra /
Rām, Yu, 1, 13.1 sarvathā sukṛtaṃ tāvat sītāyāḥ parimārgaṇam /
Rām, Yu, 9, 18.2 nāvaskandati no laṅkāṃ tāvat sītā pradīyatām //
Rām, Yu, 11, 28.1 tasmād ekaikaśastāvad bruvantu sacivāstava /
Rām, Yu, 14, 4.1 paśya tāvad anāryasya pūjyamānasya lakṣmaṇa /
Rām, Yu, 20, 5.1 na tāvat sadṛśaṃ nāma sacivair upajīvibhiḥ /
Rām, Yu, 27, 12.1 yadi tāvat samudre tu setur baddho yadṛcchayā /
Rām, Yu, 44, 3.1 tatraiva tāvat tvaritaṃ rathaṃ prāpaya sārathe /
Rām, Yu, 55, 59.1 manye na tāvad ātmānaṃ budhyate vānarādhipaḥ /
Rām, Yu, 55, 62.2 bhinnaṃ ca vānarānīkaṃ tāvad āśvāsayāmyaham //
Rām, Yu, 57, 64.2 tāvad etān atikramya nirbibheda narāntakaḥ //
Rām, Yu, 57, 66.2 tāvat prāsahatāḥ petur vajrakṛttā ivācalāḥ //
Rām, Yu, 99, 17.2 tava tāvad ayaṃ mṛtyur maithilīkṛtalakṣaṇaḥ //
Rām, Yu, 109, 11.2 vasa tāvad iha prājña yadyasti mayi sauhṛdam //
Rām, Yu, 109, 13.2 satkriyāṃ vihitāṃ tāvad gṛhāṇa tvaṃ mayodyatām //
Rām, Yu, 116, 11.2 tāvat tvam iha sarvasya svāmitvam abhivartaya //
Rām, Utt, 5, 18.2 asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate //
Rām, Utt, 10, 32.1 na tāvat kumbhakarṇāya pradātavyo varastvayā /
Rām, Utt, 11, 27.2 kiṃ tu tāvat pratīkṣasva pitur yāvannivedaye //
Rām, Utt, 17, 21.1 kaśca tāvad asau yaṃ tvaṃ viṣṇur ityabhibhāṣase /
Rām, Utt, 18, 25.2 yāvat tvāṃ na vadhiṣyanti narāstāvad bhaviṣyasi //
Rām, Utt, 20, 5.1 kiṃcid vakṣyāmi tāvat te śrotavyaṃ śroṣyase yadi /
Rām, Utt, 20, 7.1 paśya tāvanmahābāho rākṣaseśvara mānuṣam /
Rām, Utt, 24, 14.1 sarvathā sadṛśastāvad vikramo 'sya durātmanaḥ /
Rām, Utt, 27, 14.1 na tāvad eṣa durvṛttaḥ śakyo daivatadānavaiḥ /
Rām, Utt, 29, 13.1 surāḥ śṛṇuta madvākyaṃ yat tāvanmama rocate /
Rām, Utt, 35, 27.1 yadi tāvacchiśor asya īdṛśau gativikramau /
Rām, Utt, 39, 16.2 tāvaccharīre vatsyantu mama prāṇā na saṃśayaḥ //
Rām, Utt, 39, 18.2 lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā //
Rām, Utt, 39, 19.2 tāvaccharīre vatsyanti prāṇāstava na saṃśayaḥ //
Rām, Utt, 53, 8.2 tāvacchūlaṃ tavedaṃ syād anyathā nāśam āpnuyāt //
Rām, Utt, 59, 10.1 rājā tvaṃ mānuṣe loke na tāvat puruṣarṣabha /
Rām, Utt, 75, 13.2 yāvallokā dhariṣyanti tāvad asya vaśānugāḥ //
Rām, Utt, 85, 20.2 pratiṣṭhā jīvitaṃ yāvat tāvad rājañśubhāśubham //
Rām, Utt, 98, 22.1 yāvat prajā dhariṣyanti tāvat tvaṃ vai vibhīṣaṇa /
Rām, Utt, 98, 25.2 tāvat tvaṃ dhārayan prāṇān pratijñām anupālaya //
Saundarānanda
SaundĀ, 4, 13.1 dattvātha sā darpaṇamasya haste mamāgrato dhāraya tāvadenam /
SaundĀ, 5, 22.1 yāvanna hiṃsraḥ samupaiti kālaḥ śamāya tāvat kuru saumya buddhim /
SaundĀ, 5, 49.2 yāvadvayo yogavidhau samarthaṃ buddhiṃ kuru śreyasi tāvadeva //
SaundĀ, 6, 21.1 yuvāpi tāvat priyadarśano 'pi saubhāgyabhāgyābhijanānvito 'pi /
SaundĀ, 7, 14.1 tāvad dṛḍhaṃ bandhanamasti loke na dāravaṃ tāntavamāyasaṃ vā /
SaundĀ, 7, 52.1 tasmād bhikṣārthaṃ mama gururito yāvadeva prayātastyaktvā kāṣāyaṃ gṛham ahamitas tāvad eva prayāsye /
SaundĀ, 9, 22.1 balaṃ mahad yadi vā na manyase kuruṣva yuddhaṃ saha tāvadindriyaiḥ /
SaundĀ, 10, 59.1 dhṛtiṃ pariṣvajya vidhūya vikriyāṃ nigṛhya tāvacchrutacetasī śṛṇu /
SaundĀ, 11, 20.1 yadi tāvadidaṃ satyaṃ vakṣyāmyatra yadauṣadham /
SaundĀ, 11, 48.1 kiṃca rājarṣibhistāvadasurairvā surādibhiḥ /
SaundĀ, 11, 51.1 tīvraṃ hyutpadyate duḥkhamiha tāvanmumūrṣatām /
SaundĀ, 12, 43.1 yāvattattvaṃ na bhavati hi dṛṣṭaṃ śrutaṃ vā tāvacchraddhā na bhavati balasthā sthirā vā /
SaundĀ, 13, 49.1 nendriyaṃ viṣaye tāvat pravṛttamapi sajjate /
SaundĀ, 15, 16.2 sadyastu dahyate tāvat svaṃ mano duṣṭacetasaḥ //
SaundĀ, 17, 65.2 adyaiva tāvat sumahat sukhaṃ me sarvakṣaye kiṃ bata nirvṛtasya //
SaundĀ, 18, 30.2 yāvat satarṣaḥ puruṣo hi loke tāvat samṛddho 'pi sadā daridraḥ //
SaundĀ, 18, 58.1 bravītu tāvat puri vismito janastvayi sthite kurvati dharmadeśanāḥ /
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 3.0 yadyaprāptaviṣayaṃ cakṣuḥ kasmānna sarvamaprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca kathaṃ tāvadayaskānto na sarvamaprāptam ayaḥ karṣati prāptaviṣayatve'pi caitat samānam //
Agnipurāṇa
AgniPur, 248, 32.1 tāvadākarṣayedvegād yāvad bāṇaḥ supūritaḥ /
Amaruśataka
AmaruŚ, 1, 5.2 manyurduḥsaha eṣa yātyupaśamaṃ no sāntvavādaiḥ sphuṭaṃ he nistraṃśa vimuktakaṇṭhakaruṇaṃ tāvatsakhī roditu //
AmaruŚ, 1, 103.2 āstāṃ dūreṇa tāvat sarabhasadayitāliṅganānandalābhas tadgehopāntarathyābhramaṇamapi parāṃ nirvṛtiṃ saṃtanoti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 51.2 doṣāḥ praduṣṭā rudhiraṃ prapannās tāvaddhitāhāravihārabhāk syāt //
AHS, Nidānasthāna, 10, 36.3 tāvacca nopalakṣyante yāvad vastuparigrahaḥ //
AHS, Cikitsitasthāna, 7, 94.2 tāvad eva virantavyaṃ madyād ātmavatā sadā //
AHS, Cikitsitasthāna, 8, 98.2 yāvacca doṣaiḥ kāluṣyaṃ srutes tāvad upekṣaṇam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 23, 2.1 bheṣajamavacārayan prāgeva tāvadāturaṃ parīkṣeta /
Bhallaṭaśataka
BhallŚ, 1, 20.2 āstāṃ tāvad baka yadi tathā vetthi kiṃcicchlathāṃsas tūṣṇīm evāsitum api sakhe tvaṃ kathaṃ me na haṃsaḥ //
BhallŚ, 1, 83.1 nāmāpy anyataror nimīlitam abhūt tat tāvad unmīlitaṃ prasthāne skhalataḥ svavartmani vidher apy udgṛhītaḥ karaḥ /
BhallŚ, 1, 92.2 supto 'dyāpi na budhyate tad itarāṃs tāvat pratīkṣāmahe velām ity udaraṃpriyā madhulihaḥ soḍhuṃ kṣaṇaṃ na kṣamāḥ //
BhallŚ, 1, 95.2 yasminn utthāpyamāne jananayanapathopadravas tāvad āstāṃ kenopāyena sādhyo vapuṣi kaluṣatādoṣa eṣa tvayaiva //
Bodhicaryāvatāra
BoCA, 1, 3.1 mama tāvadanena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ /
BoCA, 1, 31.1 kṛte yaḥ pratikurvīta so 'pi tāvatpraśasyate /
BoCA, 2, 38.1 ihaiva tiṣṭhatastāvadgatā naike priyāpriyāḥ /
BoCA, 4, 36.1 tasmān na tāvadahamatra dhuraṃ kṣipāmi yāvan na śatrava ime nihatāḥ samakṣam /
BoCA, 4, 36.2 khalpe'pi tāvadapakāriṇi baddharoṣā mānonnatās tam anihatya na yānti nidrām //
BoCA, 5, 34.1 pūrvaṃ tāvadidaṃ cittaṃ sadopasthāpyamīdṛśam /
BoCA, 5, 43.2 tadeva tāvan niṣpādyaṃ tadgatenāntarātmanā //
BoCA, 5, 62.1 imaṃ carmapuṭaṃ tāvatsvabuddhyaiva pṛthak kuru /
BoCA, 5, 97.2 cittaśodhanamācāraṃ niyataṃ tāvadācaret //
BoCA, 5, 106.1 saṃkṣepeṇāthavā tāvatpaśyetsūtrasamuccayam /
BoCA, 6, 94.1 śabdastāvadacittatvātsa māṃ stautītyasaṃbhavaḥ /
BoCA, 6, 121.1 svayaṃ mama svāmina eva tāvat tadarthamātmanyapi nirvyapekṣāḥ /
BoCA, 8, 35.2 āśocyamāno lokena tāvadeva vanaṃ vrajet //
BoCA, 8, 132.1 āstāṃ tāvatparo loko dṛṣṭo'pyartho na sidhyati /
BoCA, 9, 10.1 yāvatpratyayasāmagrī tāvanmāyāpi vartate /
BoCA, 9, 47.1 tṛṣṇā tāvadupādānaṃ nāsti cet sampradhāryate /
BoCA, 9, 85.1 yāvatpratyayasāmagrī tāvatkāyaḥ pumāniva /
BoCA, 9, 85.2 evaṃ karādau sā yāvattāvatkāyo'tra dṛśyate //
BoCA, 9, 117.1 lokaḥ pratyakṣatastāvatsarvaṃ hetumudīkṣate /
BoCA, 9, 119.1 īśvaro jagato hetuḥ vada kastāvadīśvaraḥ /
BoCA, 10, 55.2 tāvanmama sthitir bhūyāj jagadduḥkhāni nighnataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 64.1 kiṃ tu tāvad ayaṃ baddhaḥ sthāpyatāṃ vidhavāsutaḥ /
BKŚS, 4, 99.1 āsīccāsyā mayā tāvan martavyam iti niścitam /
BKŚS, 5, 200.2 bhoḥ sabhe śrūyatāṃ tāvad yan mayākhyānakaṃ śrutam //
BKŚS, 5, 253.1 nindite vandanīye 'sminn āstāṃ tāvac ca pātakam /
BKŚS, 5, 268.1 tad āstāṃ tāvad ātmā me tava vā dayitaḥ pitā /
BKŚS, 6, 29.2 tāvat tāvad bhavanty eṣāṃ kuṇṭhāḥ kāryeṣu buddhayaḥ //
BKŚS, 6, 29.2 tāvat tāvad bhavanty eṣāṃ kuṇṭhāḥ kāryeṣu buddhayaḥ //
BKŚS, 7, 63.2 tad vo vijñāpayiṣyāmi tāvat pṛcchāmi tān iti //
BKŚS, 7, 77.2 yac coktaṃ dharmaśāstreṇa tat tāvad avadhīyatām //
BKŚS, 10, 51.1 ayaṃ tāvad acetasyapustakādau niveśyatām /
BKŚS, 10, 150.2 anujñāṃ labhate yāvat tāvad āste nirākulā //
BKŚS, 10, 202.2 svaptum icchāmy ahaṃ sakhyas tāvan nirgamyatām iti //
BKŚS, 10, 216.1 idaṃ kathaya nas tāvad vyasane 'bhyudaye 'pi vā /
BKŚS, 10, 256.1 athavā tiṣṭha tāvat tvam aham evānayāmi tam /
BKŚS, 10, 270.2 na samākramya mṛdnāti tāvad darśaya tām iti //
BKŚS, 11, 18.2 tāvaj jaya jayety uccair vimuktaḥ prekṣakair dhvaniḥ //
BKŚS, 11, 24.1 ayaṃ hariśikhas tāvan nītyā vakragatiḥ kṛtaḥ /
BKŚS, 11, 30.1 tenoktam āvayos tāvad veśamadhyena gacchatoḥ /
BKŚS, 11, 59.2 iyaṃ prasādhyate yāvat tāvad āstāṃ bhavān iti //
BKŚS, 11, 63.2 iyam āyāti te paścād yātu tāvad bhavān iti //
BKŚS, 11, 65.1 mayoktaṃ gomukhas tāvad ekākī praviśatv iti /
BKŚS, 11, 66.2 kuru nāgarakaṃ tāvat tvaṃ mām ity aham uktavān //
BKŚS, 11, 92.2 yo hi mūlam anarthasya sa tāvat pāyyatām iti //
BKŚS, 11, 99.1 sa kālas tāvad āyātu svāminī yad viśaṅkitā /
BKŚS, 12, 19.2 na punar dīyate tāvad bālikā śaiśavād iti //
BKŚS, 12, 74.2 tayā cāṅgāni saṃhṛtya mā tāvad iti vāritaḥ //
BKŚS, 14, 96.1 mugdhe mānuṣakās tāvad bahurogādyupadravāḥ /
BKŚS, 15, 53.1 ayaṃ hariśikhas tāvat kanyārādhanakovidaḥ /
BKŚS, 15, 158.1 tāvat sarojajalajadhvajavajralakṣmyā tvatpādapaṅkajayugaṃ na namāmi yāvat /
BKŚS, 16, 58.1 mama tv āsīn mayā tāvad brāhmaṇatvaṃ prakāśitam /
BKŚS, 17, 36.2 jijñāse tāvad ity enāṃ vicāryāhaṃ gṛhītavān //
BKŚS, 17, 76.1 idaṃ tāvan mahad duḥkhaṃ yad yakṣīkāmuko 'nayā /
BKŚS, 17, 136.2 prītim utpādayiṣyāmi tāval locanayor iti //
BKŚS, 17, 137.2 tāvad gandharvadattāyā rūpaṃ paśyāmy avāritaḥ //
BKŚS, 18, 45.1 yadi tāvad idaṃ sarve pibanti suhṛdas tataḥ /
BKŚS, 18, 124.2 abhyaṅgaḥ kriyate tāvad bhavān avataratv iti //
BKŚS, 18, 200.2 tāmraliptīṃ prayātāsi tāvad viśramyatām iti //
BKŚS, 18, 290.1 mama tāvad iyaṃ vārttā tvadīyākhyāyatām iti /
BKŚS, 18, 422.1 tiṣṭhantu tāvad akalaṅkakuṭumbidārāḥ śītāṃśubhāsvadanilair api ye na dṛṣṭāḥ /
BKŚS, 20, 7.2 praṣṭavyāḥ santi cāsmākaṃ tāvat pṛcchāmi tān aham //
BKŚS, 20, 12.2 āha yat santi me kecit tāvat pṛcchāmi tān iti //
BKŚS, 20, 147.2 caṇḍasiṃhapuraṃ tāvat tumulotsavam āsadam //
BKŚS, 20, 172.2 kiṃ tu komalajanmeyaṃ prauḍhā tāvad bhavatv iti //
BKŚS, 20, 246.1 dārudantaśilāmayyaḥ pratimās tāvad āsatām /
BKŚS, 20, 280.1 chāttrais tāvat kim uddiṣṭair aprāptasakalāgamaiḥ /
BKŚS, 20, 302.2 tāvad āsannam adrākṣaṃ puro 'mitagatiṃ divaḥ //
BKŚS, 20, 368.1 yāvac ceyaṃ kathā tāvan nirgranthāṅgamalīmasaiḥ /
BKŚS, 20, 411.2 tāvad āvām anuprāptāv āsthānaṃ bhavatām iti //
BKŚS, 21, 42.1 pratijñāhetudṛṣṭāntāḥ sādhavas tāvad āsatām /
BKŚS, 21, 44.1 athavāstām idaṃ tāvad idaṃ tāvan nigadyatām /
BKŚS, 21, 44.1 athavāstām idaṃ tāvad idaṃ tāvan nigadyatām /
BKŚS, 21, 117.2 yuktaṃ yad brāhmaṇair uktam atra tāvat kim ucyate //
BKŚS, 22, 4.2 yāvan niryāmakān āha tāvat potau samīyatuḥ //
BKŚS, 22, 37.1 putras tāvat tavotpannas tatra kānṛtavāditā /
BKŚS, 22, 59.1 iti yāvad asau tāvat pūjyair viśramyatām iti /
BKŚS, 22, 99.1 gotrācāro 'yam asmākaṃ tāvat pānaṃ na sevyate /
BKŚS, 22, 127.2 rahasyaṃ na bhinatty etat tāvan nyāyyam ito gatam //
BKŚS, 22, 146.1 kāmacāreṇa kāmo 'pi tāvan naiva praśasyate /
BKŚS, 22, 173.1 yāvac cedam asāv āha tāvad uccaistarāṃ pure /
BKŚS, 22, 259.2 yāvat tāvat tvayotkaṇṭhā na kāryā mām apaśyatā //
BKŚS, 22, 285.1 āstāṃ tāvat kathā ceyaṃ tātapādān ihāhvaya /
BKŚS, 25, 19.2 jijñāsye tāvad ity enām agacchaṃ draṣṭum anv aham //
BKŚS, 25, 25.2 athavā dhig adhīraṃ mām evaṃ tāvad bhavatv iti //
BKŚS, 25, 58.1 tāvac ca na mayā tyaktā pratyāśā gomukhāśrayā /
BKŚS, 25, 104.1 alaṃkārāvṛtā tāvat kāntarūpasya cārutā /
BKŚS, 26, 22.1 śrūyatāṃ ca kathā tāvad arthasyāsya prakāśikā /
BKŚS, 27, 25.1 āryajyeṣṭha manas tāvad avikṣiptaṃ kuru kṣaṇam /
BKŚS, 27, 111.2 pracchannaṃ śreṣṭhino vṛttaṃ tāvan me kathyatām iti //
BKŚS, 28, 73.2 tāvad balād balātailaṃ nyadhāt kumudikā mayi //
Daśakumāracarita
DKCar, 1, 1, 46.3 kaṃcana kālaṃ viracitadaivasamādhirvigalitādhistiṣṭhatu tāvat iti //
DKCar, 2, 2, 43.1 sā tvavādīd arthastāvadarjanavardhanarakṣaṇātmakaḥ kṛṣipāśupālyavāṇijyasaṃdhivigrahādiparivāraḥ tīrthapratipādanaphalaśca //
DKCar, 2, 2, 65.1 asyāmeva tāvad vasāṅgapuryāṃ campāyām iti //
DKCar, 2, 2, 101.1 tvayaiva tāvadvicakṣaṇena deviṣyāmīti dyūtādhyakṣānumatyā vyatyaṣajat //
DKCar, 2, 2, 158.1 tāvad evodagād udadher udayācalendrapadmarāgaśṛṅgakalpaṃ kalpadrumahemapallavāpīḍapāṭalaṃ pataṅgamaṇḍalam //
DKCar, 2, 2, 212.1 sā cediyaṃ devapādājñayāpi tāvatprakṛtimāpadyeta tadā peśalaṃ bhavet iti //
DKCar, 2, 2, 340.1 dṛṣṭvaiva sphuradanaṅgarāgaś cakitaś corayitavyanispṛhas tayaiva tāvaccoryamāṇahṛdayaḥ kiṃkartavyatāmūḍhaḥ kṣaṇamatiṣṭham //
DKCar, 2, 2, 360.1 baddhvainaṃ mahyamarpayata iti yāvad asau krandati tāvadahaṃ sthavire kena devo mātariśvā baddhapūrvaḥ //
DKCar, 2, 2, 371.1 amarṣaṇaścāṅgarājo yāvadariḥ pāragrāmikaṃ vidhim ācikīrṣati tāvatsvayameva prākāraṃ nirbhidya pratyāsannānapi sahāyān apratīkṣamāṇo nirgatyābhyadhikabalena vidviṣā mahati samparāye bhinnavarmā siṃhavarmā balādagṛhyata //
DKCar, 2, 3, 14.1 sā tvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur antikam upatiṣṭhāsur asahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhitā saha yūnā kenāpi tamevoddeśamāgamat //
DKCar, 2, 3, 33.1 pitarāvapi tāvanmāṃ na saṃvidāte kimutetare tamenamarthamupāyena sādhayiṣyāmi ityagādiṣam //
DKCar, 2, 4, 21.0 so 'yamapi tāvattvayaivaṃbhūtaḥ kṛtaḥ //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 178.0 bahūpayuktā ca buddhiḥ muktabandhaste śvaśuraḥ paśyatu mām ityabhidhāya bhūyaḥ pramatimeva paśyanprītismeraḥ prastūyatāṃ tāvadātmīyaṃ caritam ityājñāpayat //
DKCar, 2, 5, 7.1 na tāvadeṣā devayoṣā yato mandamandam indukiraṇaiḥ saṃvāhyamānā kamalinīva saṃkucati //
DKCar, 2, 5, 40.1 nayāmi tāvatkumāram //
DKCar, 2, 5, 97.1 yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti //
DKCar, 2, 5, 112.1 sa tāvadeva tvatpādayornipatya sāmātyo narapatir anūnair arthaistvām upacchandya duhitaraṃ mahyaṃ dattvā madyogyatāsamārādhitaḥ samastameva rājyabhāraṃ mayi samarpayiṣyati //
DKCar, 2, 6, 79.1 ahaṃ tu nirālambano bhujābhyāmitastataḥ spandamānaḥ kimapi kāṣṭhaṃ daivadattamurasopaśliṣya tāvad aploṣi yāvadapāsaradvāsaraḥ śarvarī ca sarvā //
DKCar, 2, 6, 85.1 tāvad atijavā naukāḥ śvāna iva varāhamasmatpotaṃ paryarutsata //
DKCar, 2, 6, 103.1 mayoktam pṛccha tāvat //
DKCar, 2, 6, 226.1 balabhadrastu tathoktvā śreṇīprātibhāvyena tāvadavātiṣṭhata yāvattatpuravṛddhalekhyalabdhavṛttānto gṛhaguptaḥ kheṭakapuramāgatya saha jāmātrā duhitaramatiprītaḥ pratyanaiṣīt //
DKCar, 2, 6, 290.1 tāvattāvubhāvapi śailaśṛṅgabhaṅgaiḥ pādapaiśca rabhasonmūlitairmuṣṭipādaprahāraiśca parasparamakṣapayetām //
DKCar, 2, 7, 105.0 atraiva khalu phalitamatikaṣṭaṃ tapaḥ tiṣṭhatu tāvannarma //
DKCar, 2, 8, 30.0 tāsu tisrastrayīvārtānvīkṣikyo mahatyo mandaphalāśca tāstāvadāsatām //
DKCar, 2, 8, 31.0 adhīṣva tāvaddaṇḍanītim //
DKCar, 2, 8, 47.0 bhuktasya yāvad andhaḥ pariṇāmas tāvadasya viṣabhayaṃ na śāmyatyeva //
DKCar, 2, 8, 110.0 bhavatu bhavitā tāvadanarthaḥ //
DKCar, 2, 8, 178.0 tāvadāpatitau ca kasyāpi vyādhasya trīniṣūn atītya dvau mṛgau sa ca vyādhaḥ //
DKCar, 2, 8, 197.0 tāvadāvāṃ kāpālikaveṣacchannau devyaiva dīyamānabhikṣau puro bahir upaśmaśānaṃ vatsyāvaḥ //
DKCar, 2, 8, 264.0 yāvadaśmakendreṇa sa janyavṛttirna jātastāvadenamanantavarmatanayaṃ bhāskaravarmāṇamanusariṣyatha //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
DKCar, 2, 8, 282.0 sa yāvanna sidhyati tāvanmayā na kutrāpyekatrāvasthātuṃ śakyam //
DKCar, 2, 8, 290.0 ahaṃ ca tadrājyamātmasātkṛtvā rājānamāmantrya yāvattvadanveṣaṇāya prayāṇopakramaṃ karomi tāvadevāṅganāthena siṃhavarmaṇā svasāhāyyāyākārito 'tra samāgataḥ pūrvapuṇyaparipākātsvāminā samagaṃsi iti //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
Divyāvadāna
Divyāv, 1, 106.0 sa sārthastāvad gato yāvatprabhātam //
Divyāv, 1, 117.0 āgacchata kriyākāraṃ tāvat kurmaḥ tāvanna kenacicchroṇasya koṭikarṇasya mātāpitṛbhyām ārocayitavyam yāvad bhāṇḍaṃ pratiśāmitaṃ bhavati //
Divyāv, 1, 117.0 āgacchata kriyākāraṃ tāvat kurmaḥ tāvanna kenacicchroṇasya koṭikarṇasya mātāpitṛbhyām ārocayitavyam yāvad bhāṇḍaṃ pratiśāmitaṃ bhavati //
Divyāv, 1, 122.0 taistāvadākulīkṛtau yāvad bhāṇḍaṃ pratiśāmitam //
Divyāv, 1, 129.0 tābhyāmudyāneṣu svakasabhādevakuleṣu chatrāṇi vyajanāni kalaśāni upānahāni cākṣarāṇi abhilikhitāni dattāni sthāpitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghu āgamaya kṣipramāgamaya //
Divyāv, 1, 195.0 sa tasmin vimāne tāvat sthito yāvat sūryasyābhyudgamanakālasamayaḥ //
Divyāv, 1, 201.0 taistaṃ puruṣam avamūrdhakaṃ pātayitvā tāvat pṛṣṭhavaṃśān utpāṭyotpāṭya bhakṣito yāvat sūryasyāstagamanakālasamayaḥ //
Divyāv, 1, 240.0 sa tasmin vimāne tāvat sthito yāvat sūryasyāstaṃgamanakālasamayaḥ //
Divyāv, 1, 246.0 tayā tasya puruṣasya kāyena kāyaṃ saptakṛtvo veṣṭayitvā tāvaduparimastiṣkaṃ bhakṣayantī sthitā yāvat sa eva sūryasyābhyudgamanakālasamayaḥ //
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 1, 331.0 sa prativibuddho yāvat paśyati ghaṇṭāchatrāṇi vyajanāni akṣarāṇi likhitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghvāgamanāya kṣipramāgamanāya cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai //
Divyāv, 1, 339.0 sa āryeṇoktaḥ śroṇa tāṃ tāvat pūrvikāṃ pratijñāṃ paripūraya //
Divyāv, 1, 405.0 yāvadāvāṃ jīvāmaḥ tāvanna pravrajitavyam //
Divyāv, 1, 432.0 athāyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā āyuṣmantaṃ mahākātyāyanam yāvattāvat paryupāsyāyuṣmantaṃ mahākātyāyanamidamavocan dṛṣṭo 'smābhirupādhyāyaḥ paryupāsitaśca //
Divyāv, 2, 54.0 sa kathayati putrakāḥ na tāvanmayā niveśaḥ kṛto yāvatsuvarṇalakṣaḥ samudānīta iti //
Divyāv, 2, 58.0 sa tāmavatārya dārukarṇikāṃ pinahya pratijñāmārūḍhaḥ na tāvat ratnakarṇikāṃ pinahyāmi yāvat suvarṇalakṣaḥ samupārjita iti //
Divyāv, 2, 150.0 ekaḥ kathayati vicārayāmastāvat kathaṃ bhājayāmeti //
Divyāv, 2, 475.0 rājānaṃ tāvadavalokayāmaḥ //
Divyāv, 2, 502.0 tena vīryamāsthāya ṛddhimutpādya yāvadāyuṣmānānandas tṛtīyasthavirasya śalākāṃ na dadāti tāvat tena gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 2, 518.0 tān dṛṣṭvā rājā kathayati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja patracārikā haritacārikā bhājanacārikāścaite na tāvat bhagavān //
Divyāv, 2, 683.0 sa saṃlakṣayati tiṣṭhatu tāvad yāvadvāyurupaśamaṃ gacchatīti //
Divyāv, 2, 688.0 tiṣṭhatu tāvat //
Divyāv, 3, 24.0 kiṃ tāvat vītarāgatvādāhosvit paryupāsitapūrvatvāt tadyadi tāvad vītarāgatvāt santyanye 'pi vītarāgāḥ //
Divyāv, 3, 24.0 kiṃ tāvat vītarāgatvādāhosvit paryupāsitapūrvatvāt tadyadi tāvad vītarāgatvāt santyanye 'pi vītarāgāḥ //
Divyāv, 3, 60.0 dharmatā khalu na tāvat putrasya nāma prajñāyate yāvat tāto jīvati //
Divyāv, 3, 63.0 sa yāvattāvad dharmeṇa rājyaṃ kārayitvā adharmeṇa kārayituṃ pravṛttaḥ //
Divyāv, 3, 66.0 sa yāvattāvad dharmeṇa rājyaṃ kārayitvā punarapi adharmeṇa rājyaṃ kārayituṃ pravṛttaḥ //
Divyāv, 4, 54.0 kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭas tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ //
Divyāv, 4, 55.0 yo mayā asyāmeva nyagrodhikāyāmāścaryādbhuto dharmo dṛṣṭaḥ sa tāvacchrūyatām //
Divyāv, 4, 57.0 kiyatpramāṇaṃ tasya nyagrodhasya phalam kiyat tāvat kedāramātram //
Divyāv, 4, 66.0 tāvadbho gautama nirupahataṃ snigdhamadhuramṛttikāpradeśaṃ bījaṃ ca navasāraṃ sukhāropitam //
Divyāv, 5, 28.0 sa brāhmaṇaḥ saṃlakṣayati kiṃ tāvadrājānaṃ stunomi āhosviddhastināgamiti //
Divyāv, 5, 30.0 tiṣṭhatu tāvadrājā hastināgaṃ tāvadabhiṣṭaumīti //
Divyāv, 5, 30.0 tiṣṭhatu tāvadrājā hastināgaṃ tāvadabhiṣṭaumīti //
Divyāv, 6, 70.0 evaṃ ca cittamabhisaṃskṛtam padāvihārasya tāvadiyat puṇyamākhyātaṃ bhagavatā anyatra //
Divyāv, 7, 12.0 upasaṃkramya dauvārikaṃ puruṣamāmantrayate na tāvadbhoḥ puruṣa tīrthyānāṃ praveśo dātavyo yāvad buddhapramukhena bhikṣusaṃghena bhuktaṃ bhavati //
Divyāv, 7, 27.0 kasyārthāya anāthapiṇḍadena gṛhapatinā ājñā dattā mā tāvat tīrthyānāṃ praveśaṃ dāsyasi yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 75.0 ārya mahākāśyapa kiṃ duḥkhitajanasyāntarāyaṃ karomi ime tāvat manuṣyāḥ puṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 146.0 sā ruṣitā kathayati na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṃ vā tāvat preṣyamanuṣyāya dadāmi adya tāvat tiṣṭhatu śvo dviguṇaṃ dāsyāmīti //
Divyāv, 7, 146.0 sā ruṣitā kathayati na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṃ vā tāvat preṣyamanuṣyāya dadāmi adya tāvat tiṣṭhatu śvo dviguṇaṃ dāsyāmīti //
Divyāv, 7, 146.0 sā ruṣitā kathayati na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṃ vā tāvat preṣyamanuṣyāya dadāmi adya tāvat tiṣṭhatu śvo dviguṇaṃ dāsyāmīti //
Divyāv, 7, 185.0 tatastasyā nagarāvalambikāyā etadabhavat ayaṃ tāvadrājā prasenajit kauśalaḥ puṇyairatṛpto 'dyāpi dānāni dadāti puṇyāni karoti //
Divyāv, 7, 193.0 dharmatā khalu buddhānāṃ bhagavatām na tāvadupasthāyakāḥ pratisaṃlīyante na yāvadbuddhā bhagavantaḥ pratisaṃlīnā iti //
Divyāv, 8, 125.0 dharmatā caiṣā na tāvat putrasya nāma nirgacchati yāvat pitā dhriyate //
Divyāv, 8, 302.0 yadi tāvat sādhitā duṣkarakārikā iyaṃ devatā //
Divyāv, 8, 487.0 api tu yena tvaṃ pathenāgataḥ amanuṣyāstāvat pralayaṃ gaccheyuḥ prāgeva manuṣyāḥ //
Divyāv, 8, 549.0 tadā tāvanmayā bhikṣavo dṛḍhapratijñena pratijñāpūraṇārthaṃ saptavārāṃścaurasahasrāt sārthaḥ paritrātaḥ //
Divyāv, 9, 34.0 śrutvā ca punarvyathitāste parasparaṃ kathayanti pūrvaṃ tāvadvayaṃ śramaṇena gautamena madhyadeśānnirvāsitāḥ //
Divyāv, 9, 66.0 tīrthyāḥ kathayanti bhavantaḥ vo yastāvadacetanān bhāvānanvāvartayati sa yuṣmānnānvāvartayiṣyatīti kuta etat sarvathā avalokitā bhavantaḥ apaścimaṃ vo darśanam gacchāma iti //
Divyāv, 10, 10.1 śvetāsthi nāma durbhikṣam tasmin kāle manuṣyā asthīnyupasaṃhṛtya tāvat kvāthayanti yāvat tānyasthīni śvetāni saṃvṛttānīti //
Divyāv, 10, 60.1 sa patnīmāmantrayate mama tāvat praṇidhānaṃ pūrṇam yuṣmākamapīdānīṃ paśyāma iti //
Divyāv, 12, 66.1 tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatīrya padbhyāmevārāmaṃ prāvikṣat //
Divyāv, 12, 95.1 evamukte rājā prasenajit kauśalastīrthyānidamavocat āgamayantu tāvadbhavanto yāvadahaṃ bhagavantamavalokayāmi //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 128.1 vayamapi tāvat pakṣaparyeṣaṇaṃ kariṣyāmaḥ //
Divyāv, 12, 133.1 tvamapi tāvat sabrahmacāriṇāṃ pakṣaparyeṣaṇaṃ kuruṣva //
Divyāv, 12, 159.1 tatkasya hetor mama tāvat kuśinagaryāmāvāso 'navatapte mahāsarasi divā vihāraḥ //
Divyāv, 12, 167.1 yasya tāvadvayaṃ śiṣyapratiśiṣyakayāpi na tulyāḥ sa yuṣmābhiruttare manuṣyadharme ṛddhiprātihāryeṇāhūtaḥ //
Divyāv, 12, 170.1 raktākṣeṇābhihitaṃ tvaṃ tāvacchramaṇasya gautamasya pakṣaṃ vadasi //
Divyāv, 12, 171.1 tvayā tāvanna gantavyam //
Divyāv, 12, 348.1 tatra bhagavān bhikṣūnāmantrayate sma tāvat pratigṛhṇīta bhikṣavo 'nupūrve sthitāyā buddhapiṇḍyā nimittam //
Divyāv, 12, 352.2 tāvadavabhāsate kṛmiryāvannodayate divākaraḥ /
Divyāv, 12, 353.1 tāvadavabhāsitamāsa tārkikairyāvannoditavāṃstathāgataḥ /
Divyāv, 13, 20.1 śrutvā ca punarasyaitadabhavat ahamapi tāvat tāṃ putrasyārthāya prārthayāmi //
Divyāv, 13, 62.1 tajjijñāsayāmi tāvat kasyāpuṇyenāyamupaplavaḥ kiṃ svāgatasya āhosvinmameti //
Divyāv, 13, 68.1 kutaḥ sthāsyāmīti atra prāptakālaṃ sarvathā yāvat prāṇaviyogo na bhavati tāvanniṣpalāyeyam //
Divyāv, 13, 73.1 kiṃ tadanyaṃ bhavet paśyāmi tāvaditi //
Divyāv, 13, 116.1 tena tasya dvau kārṣāpaṇau dattau uktaśca putra ābhyāṃ tāvadātmānaṃ saṃdhāraya yāvadahaṃ paṇyaṃ visarjayāmi //
Divyāv, 13, 172.1 purobhakṣikāṃ tāvat karomi //
Divyāv, 13, 207.1 tena dauvārikāṇāmājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 212.1 tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 264.1 tena tāvad bhuktam yāvat tṛpta iti //
Divyāv, 13, 365.1 dṛṣṭvā ca punaḥ saṃlakṣayati kimanena śramaṇakena mama mṛtipravṛttir yena me bhavanamāgacchatīti punaḥ saṃlakṣayati āganturayam āgacchatu tāvaditi //
Divyāv, 13, 403.1 tatra bhagavānaśvatīrthikaṃ nāgamāmantrayate tvaṃ tāvadbhadramukha pūrvakeṇa duścaritena pratyavarāyāṃ tiryagyonau upapannaḥ //
Divyāv, 13, 472.1 atha bhagavāṃstān ṛddhyabhisaṃskārān pratiprasrabhya bhikṣūnāmantrayate sma ayaṃ sa bhikṣavaḥ svāgato bhikṣuryenāśvatīrthiko nāgastāvaccaṇḍo vinītaḥ //
Divyāv, 16, 33.0 tatastāvat ṣaṭsu kāmāvacareṣu deveṣu sattvā vyapasaṃsṛtya paścime bhave paścime nikete paścime ātmabhāvapratilambhe manuṣyapratilābhaṃ labdhvā pratyekāṃ bodhimabhisaṃbhotsyete dharmaśca sudharmaśca pratyekabuddhau bhaviṣyataḥ //
Divyāv, 17, 27.1 bhagavānevamāha na tāvat pāpīyan parinirvāsyāmi yāvanna me śrāvakāḥ paṇḍitā bhaviṣyanti vyaktā vinītā viśāradāḥ alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ alaṃ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 17, 476.1 idānīṃ sarvajñenānuttarajñānajñeyavaśiprāptena nirvāṇāya samprasthitena tāvadevaṃvidhā dharmadeśanā kṛtā yadanekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni //
Divyāv, 18, 57.1 yadi tenāpi tāvadāyācanena kāciddevatā asmākamasmānmahābhayādvimokṣaṇaṃ kuryāt //
Divyāv, 18, 143.1 yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ //
Divyāv, 18, 149.1 yadi tāvadguṇagaṇānadhigamiṣyasi paryantīkṛtaste saṃsāro bhaviṣyati //
Divyāv, 18, 182.1 saṃcintya ca tasya dharmaruceḥ kathayaty ārya bhakṣa tvamapi tāvat //
Divyāv, 18, 220.1 tasya mamaivaṃ cittamutpannam eṣo 'pi tāvadeko bhuṅktāmiti //
Divyāv, 18, 292.1 tasmācca jalābhiṣekeṇa pratyāgataprāṇo jīvita utthāya bhūyaḥ pṛcchati kiṃ bhavanto jānīdhvaṃ śrāvakā api tāvattasya bhagavatastiṣṭhanti tairuktas te 'pi vaśino bhikṣavaḥ parinirvṛtāḥ //
Divyāv, 18, 345.1 tataḥ sa mahāśreṣṭhī śrāvakavarṇodāharaṇaṃ kṛtvā kathayaty asminnapi tāvat praṇidhatsva cittam //
Divyāv, 18, 468.1 tena kupitenābhihitaṃ bhagavato dīpaṃkarasya paśya tāvadbhoḥ anena dīpaṃkareṇa samyaksambuddhenāsya sumatermāṇavasya tiraścām yathā padbhyāṃ jaṭā avaṣṭabdhāḥ //
Divyāv, 18, 614.1 tatastena bhikṣuṇā uktaṃ mā tāvat pitṛghātako 'si tena bhikṣurabhihito 'sti mayā ghātitaḥ pitā //
Divyāv, 18, 615.1 tataḥ punaḥ pṛṣṭo mā tāvanmātṛghātako 'si tenoktam ārya ghātitā mayā mātā //
Divyāv, 18, 616.1 sa bhūyaḥ pṛṣṭo mā tāvadarhadvadhaste kṛtas tataḥ sa kathayaty arhannapi ghātitaḥ //
Divyāv, 18, 648.1 yāvacca mayā bhikṣavastribhirasaṃkhyeyaiḥ ṣaḍbhiḥ pāramitābhiranyaiśca duṣkaraśatasahasrairanuttarā samyaksambodhiḥ samudānītā tāvadanena dharmarucinā yadbhūyasā narakatiryakṣu kṣapitam //
Divyāv, 19, 33.1 śramaṇasyaiva tāvadgautamasya sarvakleśaprahāṇādarhattvaṃ nāsti prāgevāsya bhaviṣyatīti //
Divyāv, 19, 59.1 yasya tāvadvṛkṣamūlameva nāsti kutastasya śākhāpatraphalaṃ bhaviṣyatīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 19, 180.1 yadi tāvatkumāramānayasi ityevaṃ kuśalam //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 195.1 pādayor nipatya kathayati bhagavan mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalam //
Divyāv, 19, 216.1 ācaritametallokasya na tāvat putrasya nāma prajñāyate yāvat pitā jīvati //
Divyāv, 19, 259.1 tena putrāṇāṃ svapnadarśanaṃ dattaṃ putrā yūyam etasmin sthāne yakṣasthānaṃ kārayata tatra ca ghaṇṭāṃ baddhvā lambayata yaḥ kaścit paṇyamaśulkayitvā gamiṣyati sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti //
Divyāv, 19, 290.1 evaṃ tāvat dvidhākṛtāḥ yāvat sa caiko brāhmaṇo 'vasthita iti //
Divyāv, 19, 516.1 tena cittaṃ pradūṣya kharā vāṅ niścāritā tāvanme bhaktakāṣṭhamasti yenāham enaṃ sahāmātyaṃ citāmāropya dhmāpayāmīti //
Divyāv, 20, 89.1 atha rājā kanakavarṇaḥ prāñjalirbhūtvā tāvadanimiṣaṃ prekṣamāṇo 'sthāt yāvaccakṣuṣpathādatikrānta iti //
Harivaṃśa
HV, 9, 51.2 bhavatā rakṣaṇaṃ kāryaṃ tat tāvat kartum arhasi /
Harṣacarita
Harṣacarita, 1, 122.1 dūre tāvad anyonyasyābhilāpanam abhijātaiḥ saha dṛśo 'pi miśrībhūtā mahatīṃ bhūmimāropayanti //
Harṣacarita, 1, 151.1 paśyāmastāvattātam //
Kirātārjunīya
Kir, 11, 61.1 tāvad āśrīyate lakṣmyā tāvad asya sthiraṃ yaśaḥ /
Kir, 11, 61.1 tāvad āśrīyate lakṣmyā tāvad asya sthiraṃ yaśaḥ /
Kir, 11, 61.2 puruṣas tāvad evāsau yāvan mānān na hīyate //
Kir, 11, 70.1 ajanmā puruṣas tāvad gatāsus tṛṇam eva vā /
Kir, 18, 23.1 vipad eti tāvad avasādakarī na ca kāmasampad abhikāmayate /
Kumārasaṃbhava
KumSaṃ, 3, 72.2 tāvat sa vahnir bhavanetrajanmā bhasmāvaśeṣaṃ madanaṃ cakāra //
KumSaṃ, 4, 16.1 pratipadya manoharaṃ vapuḥ punar apy ādiśa tāvad utthitaḥ /
KumSaṃ, 4, 35.2 kuru saṃprati tāvad āśu me praṇipātāñjaliyācitaś citām //
KumSaṃ, 5, 67.1 tvam eva tāvat paricintaya svayaṃ kadācid ete yadi yogam arhataḥ /
KumSaṃ, 5, 82.1 alaṃ vivādena yathā śrutas tvayā tathāvidhas tāvad aśeṣam astu saḥ /
KumSaṃ, 6, 18.1 yasya cetasi vartethāḥ sa tāvat kṛtināṃ varaḥ /
KumSaṃ, 6, 24.2 cintitopasthitāṃs tāvacchādhi naḥ karavāma kim //
KumSaṃ, 6, 62.1 tathāpi tāvat kasmiṃścid ājñāṃ me dātum arhatha /
KumSaṃ, 7, 30.1 tāvad varasyāpi kuberaśaile tatpūrvapāṇigrahaṇānurūpam /
KumSaṃ, 7, 57.2 bandhuṃ na saṃbhāvita eva tāvat kareṇa ruddho 'pi na keśapāśaḥ //
KumSaṃ, 7, 63.1 tāvat patākākulam indumaulir uttoraṇaṃ rājapathaṃ prapede /
KumSaṃ, 8, 80.2 ānanena na tu tāvad īśvaraś cakṣuṣā ciram umāmukhaṃ papau //
Kāmasūtra
KāSū, 2, 2, 31.1 śāstrāṇāṃ viṣayastāvad yāvan mandarasā narāḥ /
KāSū, 7, 1, 1.18 tat tāvad artham alabhamānā tu svenāpyekadeśena duhitre etad dattam aneneti khyāpayet //
KāSū, 7, 2, 14.0 yuvā tu śastreṇa chedayitvā yāvad rudhirasyāgamanaṃ tāvad udake tiṣṭhet //
Kātyāyanasmṛti
KātySmṛ, 1, 130.2 bhūmau niveśayet tāvad yāvat pakṣaḥ pratiṣṭhitaḥ //
KātySmṛ, 1, 489.2 tāvat sā bandhane sthāpyā yāvat pratyāgataḥ prabhuḥ //
KātySmṛ, 1, 563.2 susamṛddho 'pi dāpyaḥ syāt tāvan naivādhamarṇikaḥ //
KātySmṛ, 1, 689.2 mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvad eva ca //
Kāvyādarśa
KāvĀ, 1, 10.2 śarīraṃ tāvadiṣṭārthavyavacchinnā padāvalī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 20.1 padmaṃ tāvat tavānveti mukham anyac ca tādṛśam /
Kāvyālaṃkāra
KāvyAl, 1, 7.2 tāvat kilāyam adhyāste sukṛtī vaibudhaṃ padam //
KāvyAl, 6, 6.1 mukhyastāvadayaṃ nyāyo yat svaśaktyā pravartate /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 24.1, 1.3 ṣakārāntā tāvatṣaṭ tiṣṭhanti /
Kūrmapurāṇa
KūPur, 1, 14, 77.2 tāvat tiṣṭha mamādeśāt svādhikāreṣu nirvṛtaḥ //
KūPur, 1, 15, 101.2 tāvat te 'nnaṃ na bhoktavyaṃ gacchāmo vayameva hi //
KūPur, 1, 19, 56.3 bhūyo varṣaśataṃ sāgraṃ tāvadāyurbhavenmama //
KūPur, 1, 20, 51.2 yāvat setuśca tāvacca sthāsyāmyatra tirohitaḥ //
KūPur, 1, 22, 12.2 nānyayāpsarasā tāvad rantavyaṃ bhavatā punaḥ //
KūPur, 1, 34, 34.2 yāvanna smarate janma tāvat svarge mahīyate //
KūPur, 1, 34, 46.2 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 1, 35, 24.2 yāvaccandraśca sūryaśca tāvat svarge mahīyate //
KūPur, 1, 35, 31.2 tāvad varṣasahasrāṇi svargaloke mahīyate //
KūPur, 1, 36, 4.2 tāvad varṣasahasrāṇi svargaloke mahīyate //
KūPur, 1, 39, 3.2 tāvad bhūrloka ākhyātaḥ purāṇe dvijapuṅgavāḥ //
KūPur, 1, 48, 2.3 tāvadeva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ //
KūPur, 2, 12, 34.2 tāvat sarvaṃ parityajya putraḥ syāt tatparāyaṇaḥ //
KūPur, 2, 14, 70.2 viprasya viduṣo dehe tāvad brahma na kīrtayet //
KūPur, 2, 17, 44.2 nādhikārī bhavet tāvad yāvat tanna jahātyadhaḥ //
KūPur, 2, 22, 65.2 tāvaddhi pitaro 'śnanti yāvannoktā havirguṇāḥ //
KūPur, 2, 23, 25.2 tāvadaprayato martyo yāvaccheṣaḥ samāpyate //
KūPur, 2, 23, 67.1 satriṇo vratinastāvat sadyaḥśaucā udāhṛtāḥ /
KūPur, 2, 31, 70.2 tāvat tvaṃ bhīṣaṇe kālamanugaccha trilocanam //
KūPur, 2, 39, 22.3 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 2, 39, 78.2 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 2, 41, 30.2 tāvadāyurmahādeva dehīti varamīśvara //
Laṅkāvatārasūtra
LAS, 1, 44.64 tiṣṭhantu tāvallaṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṃ na tvāryāṇām /
Liṅgapurāṇa
LiPur, 1, 4, 50.1 gatāni tāvaccheṣāṇi aharniśyāni vai punaḥ /
LiPur, 1, 41, 14.2 parārdhaṃ brahmaṇo yāvattāvadbhūtiḥ samāsataḥ //
LiPur, 1, 53, 33.1 dṛśyādṛśyagirir yāvat tāvadeṣā dharā dvijāḥ /
LiPur, 1, 54, 19.2 muhūrtaistāvadṛkṣāṇi naktamaṣṭādaśaiścaran //
LiPur, 1, 54, 25.3 muhūrtais tāvad ṛkṣāṇi divāṣṭādaśabhiścaran //
LiPur, 1, 70, 50.1 teṣāṃ yāvacca tad yacca yacca tāvadguṇaṃ smṛtam /
LiPur, 1, 72, 109.2 yāvanna yānti deveśa viyogaṃ tāvadeva tu //
LiPur, 1, 73, 5.2 yāvatpūjā sureśānāṃ tāvadeva sthitiryataḥ //
LiPur, 1, 77, 46.2 yāvattāvannirāhāro bhūtvā prāṇān parityajet //
LiPur, 1, 85, 198.1 hutvā ca tāvatpālāśair evaṃ vārogyam aśnute /
LiPur, 1, 85, 199.1 yāvadgrahaṇamokṣaṃ tu tāvannadyāṃ samāhitaḥ /
LiPur, 1, 91, 59.2 yāvadeva tu śakyante dhāryante tāvadeva hi //
LiPur, 1, 103, 68.2 yatrāyaṃ kīrtyate vipraistāvadāste tadā bhavaḥ //
LiPur, 1, 107, 43.1 āstāṃ tāvanmamecchāyāḥ kṣīraṃ prati surādhamam /
LiPur, 2, 3, 73.2 tāvanme tvāyuṣo bhāvastāvanme paramaṃ śubham //
LiPur, 2, 3, 73.2 tāvanme tvāyuṣo bhāvastāvanme paramaṃ śubham //
LiPur, 2, 11, 23.1 visphuliṅgā yathā tāvadagnau ca bahudhā smṛtāḥ /
LiPur, 2, 20, 24.2 tāvadārādhayecchiṣyaḥ prasanno 'sau yathā bhavet //
LiPur, 2, 29, 10.2 īśānyāṃ tāvadevātra kuryātsīmantakarmaṇi //
Matsyapurāṇa
MPur, 16, 5.2 nityaṃ tāvatpravakṣyāmi arghyāvāhanavarjitam //
MPur, 16, 6.2 pārvaṇaṃ trividhaṃ proktaṃ śṛṇu tāvanmahīpate //
MPur, 16, 54.2 tāvaduccheṣaṇaṃ tiṣṭhedyāvadviprā visarjitāḥ //
MPur, 22, 81.1 prātaḥkālo muhūrtāṃs trīn saṃgavas tāvadeva tu /
MPur, 40, 12.2 kaupīnācchādanaṃ yāvattāvadicchecca cīvaram //
MPur, 40, 13.1 yāvatprāṇābhisaṃdhānaṃ tāvadicchecca bhojanam /
MPur, 50, 59.2 yāvatsthāsyasi tvaṃ loke tāvadeva prapatsyati //
MPur, 64, 13.3 tāvadvarṣasahasrāṇi śivaloke mahīyate //
MPur, 73, 6.3 tāvadannaṃ na cāśnīyāt tribhiḥ kāmārthasiddhaye //
MPur, 75, 11.2 tāvanna śokamabhyeti rogadaurgatyavarjitaḥ //
MPur, 82, 23.1 guḍadhenuprasaṅgena sarvāstāvanmayoditāḥ /
MPur, 93, 7.1 tasya tāvadvidhiṃ vakṣye purāṇaśrutibhāṣitam /
MPur, 96, 23.3 tāvadyugasahasrāṇi rudraloke mahīyate //
MPur, 98, 13.2 tāvatsa gandharvagaṇaiḥ [... au2 Zeichenjh] sampūjyate nārada nākapṛṣṭhe //
MPur, 99, 21.2 tāvatsvarge vasedbrahmanbhūpatiśca punarbhavet //
MPur, 105, 6.2 yāvanna smarate janma tāvatsvarge mahīyate //
MPur, 105, 19.2 tāvadvarṣasahasrāṇi svargaloke mahīyate //
MPur, 106, 33.2 yāvaccandraśca sūryaśca tāvatsvarge mahīyate //
MPur, 106, 52.2 tāvadvarṣasahasrāṇi svargaloke mahīyate //
MPur, 107, 10.2 tāvadvarṣasahasrāṇi svargaloke mahīyate //
MPur, 123, 59.2 yāvadetāni tattvāni tāvadutpattirucyate //
MPur, 124, 19.2 paryāptasaṃniveśasya bhūmestāvattu maṇḍalam //
MPur, 124, 76.1 muhūrtaistriṃśatā tāvadahorātraṃ bhuvo bhraman /
MPur, 124, 81.1 pārśvebhyo bāhyatas tāvallokālokaśca parvataḥ /
MPur, 127, 21.1 varṣāṇi dṛṣṭvā jīveta tāvadevādhikāni tu /
MPur, 133, 2.2 tāvadeva prayacchāmi nāstyadeyaṃ mayā hi vaḥ //
MPur, 137, 32.2 yamavaruṇakuberaṣaṇmukhaistatsaha gaṇapairapi hanmi tāvadeva //
MPur, 140, 23.1 yadi tāvanmayā pūrvaṃ hato'si paśuvadyathā /
MPur, 146, 60.1 tāvaccāvāṅmukhaḥ kālaṃ tāvatpañcāgnimadhyagaḥ /
MPur, 146, 60.1 tāvaccāvāṅmukhaḥ kālaṃ tāvatpañcāgnimadhyagaḥ /
MPur, 151, 32.2 tāvatkṣaṇenaiva jaghāna koṭīrdaityeśvarāṇāṃ sagajān sahāśvān //
MPur, 153, 58.2 tāvacchakragajo yāto muktvā nādaṃ sa bhairavam //
MPur, 153, 71.2 tiṣṭhatetyabravīttāvatsārathiṃ cāpyacodayat //
MPur, 154, 72.1 tatsaṃgamena tāvattvaṃ daityānhantuṃ na śakṣyase /
MPur, 154, 116.2 kuśalasyāṅkure tāvatsambhūte bhuvanatraye /
MPur, 154, 329.2 dvividhaṃ tu sukhaṃ tāvatputri lokeṣu bhāvyate /
MPur, 154, 346.1 āstāṃ taddharmasadbhāvasaṃbodhastāvadadbhutaḥ /
MPur, 164, 9.1 ke prajāpatayastāvadāsanpūrvaṃ mahāmune /
MPur, 171, 26.1 viśveśaṃ prathamaṃ tāvanmahātāpasamātmajam /
Meghadūta
Megh, Pūrvameghaḥ, 13.1 mārgaṃ tāvacchṛṇu kathayatas tvatprayāṇānurūpaṃ saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam /
Megh, Uttarameghaḥ, 45.2 asrais tāvan muhur upacitair dṛṣṭir ālupyate me krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 10.1 pratyakṣavirodhas tāvat bhinnam idaṃ sukhaduḥkhaṃ pratyātmavedanīyatvāt pratyakṣaṃ sarvaśarīriṇām //
Nāradasmṛti
NāSmṛ, 1, 2, 7.2 arthī tu lekhayet tāvad yāvad vastu vivakṣitam //
NāSmṛ, 2, 6, 21.2 śulkam aṣṭaguṇaṃ dāpyo vinayas tāvad eva ca //
NāSmṛ, 2, 8, 7.2 mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvad eva ca //
NāSmṛ, 2, 8, 8.2 so 'pi taddviguṇaṃ dāpyo vineyas tāvad eva ca //
Nāṭyaśāstra
NāṭŚ, 1, 99.2 sāmnā tāvadime vighnāḥ sthāpyantāṃ vacasā tvayā //
NāṭŚ, 2, 3.2 tasmāttasyaiva tāvattvaṃ lakṣaṇaṃ vaktumarhasi //
NāṭŚ, 6, 32.1 tatra rasāneva tāvad ādāvabhivyākhyāsyāmaḥ . na hi rasādṛte kaścidarthaḥ pravartate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 23.1 atrocyate athātaḥ paśupater ity eṣa tāvacchāstrādiḥ //
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 6, 2.0 tatra gṛhasthasya tāvad vāsas trayaṃ vaiṇavī yaṣṭiḥ sodakaṃ ca kamaṇḍalu sottaroṣṭhavapanaṃ yajñopavītādi liṅgam //
PABh zu PāśupSūtra, 1, 9, 189.0 tatra deśanindā tāvad bhavati //
PABh zu PāśupSūtra, 1, 16, 10.0 tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati //
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 13, 3.0 tatraikavacane tāvad bhavati //
PABh zu PāśupSūtra, 2, 17, 11.0 na tāvad gataḥ gamiṣyati kiṃtu gamayatītyarthaḥ //
PABh zu PāśupSūtra, 4, 1, 15.0 tatra tāvad īśvarasyaikaikaśaḥ parimiteṣu teṣveva vibhutvād aparimiteṣu tathā parimitāparimiteṣvartheṣu abhivyaktāsya śaktiḥ //
PABh zu PāśupSūtra, 4, 13, 10.0 tatra pūrvākāṅkṣāyāṃ tāvat kṛtsnā nindāprakaraṇaguṇavacane //
PABh zu PāśupSūtra, 5, 8, 13.0 kiṃcānyad idam athaśabdādi śivāntaṃ pravacanaṃ rudraproktaṃ tāvat sarvatantrāṇāṃ śreṣṭham //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 29, 5.0 tatrādidharmā apyasya tāvadāyatane vasatyarthaḥ vṛttirbhaikṣyaṃ balamaṣṭāṅgaṃ brahmacaryaṃ kriyāḥ sthānahasitādyāḥ snānaṃ kaluṣāpohaḥ śuddhiḥ jñānāvāptiḥ akaluṣatvaṃ ca lābhā iti //
PABh zu PāśupSūtra, 5, 34, 68.0 yadi tāvad arjanaṃ kriyate rakṣaṇaṃ ca kṣaye ca punaḥ punararjanaṃ kriyate rakṣaṇaṃ ca //
PABh zu PāśupSūtra, 5, 34, 71.0 yāvad ayam indriyayukto viṣayān abhilaṣati tāvadasya tṛptirupaśāntirautsukyavinivṛttiśca na bhavati //
PABh zu PāśupSūtra, 5, 34, 92.0 tatra śabdanimittaṃ tāvadayaṃ kriyate //
PABh zu PāśupSūtra, 5, 34, 95.0 tathā sūtrādinimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 98.0 tathā rūpanimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 101.0 tathā rasanimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 105.1 tathā gandhanimittaṃ tāvad bhūtavadhaḥ kriyate /
PABh zu PāśupSūtra, 5, 39, 25.0 tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati //
PABh zu PāśupSūtra, 5, 46, 11.0 atra tāvat patiriti kāraṇapadārthasyopadeśaḥ samāsena //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 3.0 tatrādidharmāvasthasya tāvadāyatane vāsa ityatrāyatanaśabdo gurāv eva draṣṭavyo liṅgakartetyādijñāpakādupacārād vā pañcaśabdavat //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 52.0 tadanu tatropaviśya vidhyabhiniviṣṭas tāvat tiṣṭhed yāvad atinidrābhibhūtaḥ śrāntaśca bhavati //
Saṃvitsiddhi
SaṃSi, 1, 3.1 pūrvasminn uttaras tāvat prādhānyena vivakṣyate /
SaṃSi, 1, 75.2 na tāvad ghaṭadhīs tasyām asatyām api darśanāt //
SaṃSi, 1, 83.2 prāgabhāvādisiddhiḥ syāt svatas tāvan na yujyate //
Suśrutasaṃhitā
Su, Sū., 5, 4.1 asmin śāstre śastrakarmaprādhānyāc chastrakarma iva tāvat pūrvam upadekṣyāmas tatsambhārāṃś ca //
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Sū., 15, 40.3 tāvadyāvadarogaḥ syādetatsāmyasya lakṣaṇam //
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 46, 506.2 kāryaṃ cānaśanaṃ tāvadyāvanna prakṛtiṃ bhajet //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 26, 32.2 yāvat spṛśati no bhūmiṃ tāvadgacchennirantaram //
Su, Cik., 30, 37.1 somavaccātra varteta phalaṃ tāvac ca kīrtitam /
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 40, 63.1 tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaśca bhavati tadā vimoktavyaḥ punaścānyo grahītavya iti //
Su, Utt., 18, 99.2 tāvacca yaṣṭīmadhukaṃ pūrvavaccaitadañjanam //
Su, Utt., 20, 16.3 mayā purastāt prasamīkṣya yojayediha iva tāvat prayato bhiṣagvaraḥ //
Su, Utt., 39, 102.1 kuryādanaśanaṃ tāvattataḥ saṃsargamācaret /
Su, Utt., 52, 44.2 cūrṇaṃ ca tāvanmagadhodbhavāyā deyaṃ ca tasminmadhu siddhaśīte //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 4.8 tatrānumāne tāvad arthāpattir antarbhūtā /
SKBh zu SāṃKār, 40.2, 1.7 yāvanna jñānam utpadyate tāvat saṃsarati /
SKBh zu SāṃKār, 48.2, 1.1 tamasastāvad aṣṭadhā bhedaḥ /
SKBh zu SāṃKār, 55.2, 1.4 yat tan mahadādi liṅgaśarīreṇāviśya tatra vyaktībhavati tad yāvan na nivartate saṃsāraśarīram iti tāvat saṃkṣepeṇa triṣu sthāneṣu puruṣo jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.7 tatra na tāvad duḥkhaṃ nāsti nāpyajihāsitam ity uktaṃ duḥkhatrayābhighātād iti /
STKau zu SāṃKār, 2.2, 1.14 atha pramādataḥ prāyaścittam api nācaritaṃ pradhānakarmavipākasamaye ca pacyate tathāpi yāvad asāv anarthaṃ sūte tāvat sapratyavamarṣaḥ /
STKau zu SāṃKār, 3.2, 1.28 na ca sāmānyalakṣaṇam antareṇa śakyaṃ viśeṣalakṣaṇaṃ kartum iti pramāṇasāmānyaṃ tāvallakṣayati //
STKau zu SāṃKār, 5.2, 2.14 tatrāpi sāmānyalakṣaṇapūrvakatvād viśeṣalakṣaṇasyānumānasāmānyaṃ tāvallakṣayati liṅgaliṅgipūrvakam iti /
STKau zu SāṃKār, 5.2, 2.25 tatra prathamaṃ tāvad dvividham /
STKau zu SāṃKār, 5.2, 3.37 upamānaṃ tāvad yathā gaustathā gavaya iti vākyam /
STKau zu SāṃKār, 5.2, 3.54 na tāvad yatrakvacanasattvasyāsti virodho gṛhāsattvena bhinnaviṣayatvāt /
STKau zu SāṃKār, 5.2, 3.73 evaṃ tāvad vyaktāvyaktajñalakṣaṇaprameyasiddhyarthaṃ pramāṇāni lakṣitāni /
STKau zu SāṃKār, 8.2, 1.47 ataḥ pradhānasiddhyarthaṃ prathamaṃ tāvat satkāryaṃ pratijānīte //
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 9.2, 2.65 tad evaṃ pradhānasādhanānuguṇaṃ satkāryam upapādya yādṛśaṃ tat pradhānaṃ sādhanīyaṃ tādṛśam ādarśayituṃ vivekajñānopayogi vyaktāvyaktavairūpyaṃ tāvad āha //
Tantrākhyāyikā
TAkhy, 1, 47.1 yāvad ahaṃ nagaraṃ gatvā suhṛtsameto madhupānaṃ kṛtvā āgacchāmi tāvad apramattayā gṛhe tvayā bhāvyam //
TAkhy, 1, 141.1 māma mām api tāvad arhasi mṛtyumukhāt paritrātum iti //
TAkhy, 1, 144.1 enam api tāvad rasaviśeṣam āsvādayiṣyāmi //
TAkhy, 1, 180.1 vayaṃ tāvad vinaṣṭā eva tavāpy āhārasyābhāvaḥ //
TAkhy, 1, 221.1 ārye mayā tāvad ihānekaprakārāṇi māṃsāny āsvāditāni brāhmaṇakṣatriyaviṭśūdrāntaḥsthāni rudhirāṇi ca //
TAkhy, 1, 273.1 te yūyam ātmārthe 'pi tāvad abhyudgamaṃ kuruta //
TAkhy, 1, 333.1 ayaṃ tāvad etadavasthaṃ svāminam asmāṃś ca dṛṣṭvā svayam ātmānam anyapuṣṭyarthaṃ svargagamanāya sattvahitāya nivedayati //
TAkhy, 1, 389.1 yatkāraṇam yuvayos tāvad āhāravaikalyaṃ kevalam asmin svalpodake sarasi mamātra tu maraṇam eva //
TAkhy, 1, 423.1 atha kadācit prasūtāyāṃ ṭīṭibhyāṃ tadbhartṛjijñāsayā samudreṇa apahṛtās te 'ṇḍakāḥ paśyāmi tāvat ayaṃ kim ārambhata iti //
TAkhy, 1, 427.1 mamāpi tāvat bhadre dṛśyatāṃ sāmarthyam iti //
TAkhy, 1, 471.1 bhakṣaya tāvad ataḥ piśitam yāvad asau snātuṃ gataḥ //
TAkhy, 1, 493.1 yāvad adyāpi piśitaṃ nopabhujyate tāvad bṛhatprastham ādāya dhanikācāreṇāyaṃ karabhakaḥ samprāptaḥ //
TAkhy, 1, 507.1 kiṃ bahunā tāvat tena karṇābhyāśam āgatyāgatya prabalam udvejitaḥ yāvat tena sahasā gṛhītvā śilāyām āvidhya vigataprāṇaḥ kṛto 'sāviti //
TAkhy, 1, 518.1 bhadra vittaśeṣo yāvad āvayoḥ sāmānyaḥ tāvad avicchinnaḥ snehasadbhāvaḥ //
TAkhy, 2, 117.1 tad arhasy adyāpi tāvad asmān saṃtarpayitum iti //
TAkhy, 2, 327.1 strīkṣīreṇa vivardhito yāvat tadgṛhe nivasāmi tāvan me mātā svayūthyaiś carati //
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.6 naiṣṭhikaḥ kāṣāyaṃ dhātuvastram ajinaṃ valkalaṃ vā paridhāya jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yāvad ātmano viprayogas tāvad gurukule sthitvā niveditabhaikṣabhojī bhavati //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 4.0 apratyakṣe tāvat //
VaiSūVṛ zu VaiśSū, 2, 2, 23.1, 4.0 tatra śabda eva tāvat kathyatām //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 2.0 buddhīnām arthendriyāpekṣatve 'pyarthas tāvad ucyate //
VaiSūVṛ zu VaiśSū, 9, 1.1, 1.0 na tāvat kāryaṃ prāgutpatteḥ pratyakṣeṇa gṛhyate //
Varāhapurāṇa
VarPur, 27, 11.2 tāvat sainyena mahatā tatraivāndhaka āyayau //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 11.0 kathaṃ tāvattiraścāṃ svargasaṃbhavaḥ //
ViṃVṛtti zu ViṃKār, 1, 11.2, 6.0 na tāvadekaṃ viṣayo bhavatyavayavebhyo'nyasyāvayavirūpasya kvacidapyagrahaṇāt //
Viṣṇupurāṇa
ViPur, 1, 9, 72.1 tāvad ārtis tathā vāñchā tāvan mohas tathāsukham /
ViPur, 1, 9, 72.1 tāvad ārtis tathā vāñchā tāvan mohas tathāsukham /
ViPur, 1, 15, 44.3 tāvad galatsvedajalā sā babhūvātivepathuḥ //
ViPur, 1, 17, 59.2 samastāvasthakaṃ tāvad duḥkham evāvagamyatām //
ViPur, 1, 17, 72.1 bālo 'haṃ tāvad icchāto yatiṣye śreyase yuvā /
ViPur, 2, 4, 75.2 tāvadeva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ //
ViPur, 2, 8, 18.2 yāvatpurastāttapati tāvatpṛṣṭhe ca pārśvayoḥ //
ViPur, 2, 8, 34.3 muhūrtaistāvadṛkṣāṇi naktamaṣṭādaśaiścaran //
ViPur, 2, 8, 38.2 muhūrtaistāvadṛkṣāṇi rātrau dvādaśabhiścaran //
ViPur, 2, 8, 97.2 kṣayamāyāti tāvattu bhūmer ābhūtasaṃplave //
ViPur, 3, 2, 48.2 tadanvayodbhavaiścaiva tāvadbhūḥ paripālyate //
ViPur, 4, 1, 46.1 tāvacca brahmaṇo 'ntike hāhāhūhūsaṃjñābhyāṃ gandharvābhyām atitānaṃ nāma divyaṃ gāndharvam agīyata //
ViPur, 4, 1, 47.1 tāvacca trimārgaparivartair anekayugaparivṛttitiṣṭhann api raivataḥ śṛṇvan muhūrtam iva mene //
ViPur, 4, 2, 1.2 yāvacca brahmalokāt kakudmī raivato nābhyeti tāvat puṇyajanasaṃjñā rākṣasās tām asya purīṃ kuśasthalīṃ jaghnuḥ //
ViPur, 4, 6, 58.1 tāvac ca gandharvair apyatīvojjvalā vidyuj janitā //
ViPur, 4, 13, 86.1 yady asmatparitrāṇāsamarthaṃ bhavān ātmānam adhigacchati tad ayam asmattas tāvan maṇiḥ saṃgṛhya rakṣyatām iti //
ViPur, 4, 13, 95.1 tāvad atra syandane bhavatā stheyam aham enam adhamācāraṃ padātir eva padātim anugamya yāvad ghātayāmi /
ViPur, 4, 13, 105.1 yāvacca janakarājagṛhe balabhadro 'vatasthe tāvad dhārtarāṣṭro duryodhanas tatsakāśād gadāśikṣām aśikṣayat //
ViPur, 4, 15, 15.1 tāvac ca bhagavaccakreṇāśu vyāpāditas tatsmaraṇadagdhākhilāghasaṃcayo bhagavatāntam upanītas tasminn eva layam upayayau //
ViPur, 4, 20, 20.1 yāvad devāpir na patanādibhir doṣair abhibhūyate tāvad etat tasyārhaṃ rājyam //
ViPur, 4, 24, 108.2 tāvat pṛthvīpariṣvaṅge samartho nābhavat kaliḥ //
ViPur, 4, 24, 150.2 tiṣṭhantu tāvat tanayātmajāyāḥ kṣetrādayo ye ca śarīrato 'nye //
ViPur, 5, 12, 20.2 na tāvadarjunaṃ kaściddevendra yudhi jeṣyati //
ViPur, 5, 13, 55.2 sādhu kṛṣṇeti kṛṣṇeti tāvattā dviguṇaṃ jaguḥ //
ViPur, 5, 15, 6.2 tāvadeva mayā vadhyāvasādhyau rūḍhayauvanau //
ViPur, 5, 18, 34.1 athāha kṛṣṇamakrūro bhavadbhyāṃ tāvadāsyatām /
ViPur, 5, 19, 25.2 yāvaddināni tāvacca na naśiṣyati saṃtatiḥ //
ViPur, 5, 20, 57.2 prāṇahānimavāpāgryāṃ tāvattāvallavāllavam //
ViPur, 5, 20, 57.2 prāṇahānimavāpāgryāṃ tāvattāvallavāllavam //
ViPur, 6, 2, 11.2 alaṃ tenāstu tāvan naḥ kathyatām aparaṃ tvayā //
ViPur, 6, 5, 53.1 yāvaj jīvati tāvac ca duḥkhair nānāvidhaiḥ plutaḥ /
ViPur, 6, 7, 86.1 tāvad yāvad dṛḍhībhūtā tatraiva nṛpa dhāraṇā /
Viṣṇusmṛti
ViSmṛ, 19, 12.1 yāvatsaṃkhyam asthi puruṣasya gaṅgāmbhasi tiṣṭhati tāvad varṣasahasrāṇi svargalokam adhitiṣṭhati //
ViSmṛ, 19, 13.1 yāvad āśaucaṃ tāvat pretasyodakaṃ piṇḍam ekaṃ ca dadyuḥ //
ViSmṛ, 22, 8.1 brāhmaṇādīnām aśauce yaḥ sakṛd evānnam atti tasya tāvad āśaucaṃ yāvat teṣām //
ViSmṛ, 22, 73.1 rajasvalā hīnavarṇāṃ rajasvalāṃ spṛṣṭvā na tāvad aśnīyāt yāvan na śuddhā //
ViSmṛ, 23, 39.2 tāvan mṛdvāri deyaṃ syāt sarvāsu dravyaśuddhiṣu //
ViSmṛ, 81, 21.2 tāvad aśnanti pitaro yāvan noktā havirguṇāḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.16 tac ca tasyaiśvaryaṃ sāmyātiśayavinirmuktam na tāvad aiśvaryāntareṇa tad atiśayyate /
YSBhā zu YS, 1, 29.1, 1.1 ye tāvad antarāyā vyādhiprabhṛtayaḥ te tāvad īśvarapraṇidhānān na bhavanti /
YSBhā zu YS, 1, 29.1, 1.1 ye tāvad antarāyā vyādhiprabhṛtayaḥ te tāvad īśvarapraṇidhānān na bhavanti /
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 1, 36.1, 1.5 tam aṇumātram ātmānam anuvidyāsmīty evaṃ tāvat samprajānīte iti /
YSBhā zu YS, 2, 13.1, 7.1 na tāvad ekaṃ karmaikasya janmanaḥ kāraṇam //
YSBhā zu YS, 2, 20.1, 4.1 na tāvat sarūpaḥ //
YSBhā zu YS, 2, 34.1, 1.1 tatra hiṃsā tāvat kṛtā kāritānumoditeti tridhā //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
Yājñavalkyasmṛti
YāSmṛ, 1, 207.2 tāvad gauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati //
YāSmṛ, 2, 90.2 ādhis tu bhujyate tāvad yāvat tan na pradīyate //
YāSmṛ, 2, 103.2 saptāśvatthasya patrāṇi tāvat sūtreṇa veṣṭayet //
YāSmṛ, 2, 161.1 yāvat sasyaṃ vinaśyet tu tāvat syāt kṣetriṇaḥ phalam /
Śatakatraya
ŚTr, 1, 92.1 sṛjati tāvad aśeṣaguṇakaraṃ puruṣaratnam alaṃkaraṇaṃ bhuvaḥ /
ŚTr, 2, 44.1 tāvad evāmṛtamayī yāvallocanagocarā /
ŚTr, 2, 72.1 tāvad eva kṛtinām api sphuratyeṣa nirmalavivekadīpakaḥ /
ŚTr, 2, 76.1 sanmārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva /
ŚTr, 2, 76.1 sanmārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva /
ŚTr, 2, 76.1 sanmārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva /
ŚTr, 2, 76.1 sanmārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva /
ŚTr, 2, 87.1 prathitaḥ praṇayavatīnāṃ tāvat padam ātanotu hṛdi mānaḥ /
ŚTr, 3, 79.2 ātmaśreyasi tāvad eva viduṣā kāryaḥ prayatno mahān saṃdīpte bhavane tu kūpakhananaṃ pratyudyamaḥ kīdṛśaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 8.1 mama tāvad anena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ /
ŚiSam, 1, 52.1 yathā tāvad āryavimalakīrttinirdeśe nirdiṣṭaṃ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 19.2, 2.0 anannaḥ annasambandharahitaḥ yāvad eṣa jīryati tāvanna bhoktavyamityarthaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 7.1 heyopādeyatā tāvat saṃsāraviṭapāṅkuraḥ /
Aṣṭāvakragīta, 18, 1.2 yasya bodhodaye tāvat svapnavad bhavati bhramaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 31.1 gopy ādade tvayi kṛtāgasi dāma tāvad yā te daśāśrukalilāñjanasambhramākṣam /
BhāgPur, 1, 16, 8.1 na kaścin mriyate tāvadyāvad āsta ihāntakaḥ /
BhāgPur, 1, 18, 5.1 tāvat kalirna prabhavet praviṣṭo 'pīha sarvataḥ /
BhāgPur, 1, 19, 21.1 sarve vayaṃ tāvadihāsmahe 'tha kalevaraṃ yāvadasau vihāya /
BhāgPur, 2, 1, 14.2 upakalpaya tat sarvaṃ tāvadyat sāmparāyikam //
BhāgPur, 2, 2, 14.2 tāvat sthavīyaḥ puruṣasya rūpaṃ kriyāvasāne prayataḥ smareta //
BhāgPur, 3, 1, 20.2 tāvac chaśāsa kṣitim eka cakrāml ekātapatrām ajitena pārthaḥ //
BhāgPur, 3, 1, 24.2 kālena tāvad yamunām upetya tatroddhavaṃ bhāgavataṃ dadarśa //
BhāgPur, 3, 9, 6.1 tāvad bhayaṃ draviṇadehasuhṛnnimittaṃ śokaḥ spṛhā paribhavo vipulaś ca lobhaḥ /
BhāgPur, 3, 9, 6.2 tāvan mamety asadavagraha ārtimūlaṃ yāvan na te 'ṅghrim abhayaṃ pravṛṇīta lokaḥ //
BhāgPur, 3, 9, 9.2 tāvan na saṃsṛtir asau pratisaṃkrameta vyarthāpi duḥkhanivahaṃ vahatī kriyārthā //
BhāgPur, 3, 9, 17.2 yas tāvad asya balavān iha jīvitāśāṃ sadyaś chinatty animiṣāya namo 'stu tasmai //
BhāgPur, 3, 11, 31.1 tāvat tribhuvanaṃ sadyaḥ kalpāntaidhitasindhavaḥ /
BhāgPur, 3, 18, 25.2 svāṃ deva māyām āsthāya tāvaj jahy agham acyuta //
BhāgPur, 3, 21, 8.1 tāvat prasanno bhagavān puṣkarākṣaḥ kṛte yuge /
BhāgPur, 3, 29, 25.1 arcādāv arcayet tāvad īśvaraṃ māṃ svakarmakṛt /
BhāgPur, 3, 32, 8.2 tāvad adhyāsate lokaṃ parasya paracintakāḥ //
BhāgPur, 4, 5, 13.1 tāvat sa rudrānucarair mahāmakho nānāyudhair vāmanakair udāyudhaiḥ /
BhāgPur, 4, 13, 31.2 naradeveha bhavato nāghaṃ tāvanmanāk sthitam /
BhāgPur, 4, 23, 12.2 tāvanna yogagatibhiryatirapramatto yāvadgadāgrajakathāsu ratiṃ na kuryāt //
BhāgPur, 8, 6, 19.1 yāta dānavadaiteyaistāvat sandhirvidhīyatām /
BhāgPur, 10, 4, 22.2 tāvattadabhimānyajño bādhyabādhakatāmiyāt //
BhāgPur, 11, 8, 21.1 tāvaj jitendriyo na syād vijitānyendriyaḥ pumān /
BhāgPur, 11, 10, 26.1 tāvat sa modate svarge yāvat puṇyaṃ samāpyate /
BhāgPur, 11, 10, 32.1 yāvat syād guṇavaiṣamyaṃ tāvan nānātvam ātmanaḥ /
BhāgPur, 11, 10, 33.1 yāvad asyāsvatantratvaṃ tāvad īśvarato bhayam /
BhāgPur, 11, 18, 39.1 tāvat paricared bhaktaḥ śraddhāvān anasūyakaḥ /
BhāgPur, 11, 20, 9.1 tāvat karmāṇi kurvīta na nirvidyeta yāvatā /
BhāgPur, 11, 21, 13.2 bhajate prakṛtiṃ tasya tac chaucaṃ tāvad iṣyate //
Bhāratamañjarī
BhāMañj, 1, 445.1 satyasaṃdha pratijñaiṣā tava tāvadanaśvarī /
BhāMañj, 1, 788.2 naiti krūraḥ kṣaṇo yāvattāvatkṣapaya rākṣasam //
BhāMañj, 5, 29.2 na viddhāḥ pakṣmalairbāṇaistāvannāyānti raktatām //
BhāMañj, 5, 53.1 prāptastāvadbhavānpūrvaṃ caramaḥ śvetavāhanaḥ /
BhāMañj, 5, 344.1 hitaṃ tāvadvacaḥ prītyā niḥśaṅkamabhidhīyate /
BhāMañj, 6, 439.1 alaṃ rājyena me tāvaditi vādini dharmaje /
BhāMañj, 7, 399.1 etattāvatkṛtaṃ karma śaineyenātimānuṣam /
BhāMañj, 11, 20.2 parābhavamimaṃ tāvanna sahe marmadāraṇam //
BhāMañj, 11, 69.2 drauṇerdṛṣṭaṃ mayā tāvajjīvitasyāyamañjaliḥ //
BhāMañj, 13, 22.2 tāvattadrudhirāsikto nidrāṃ tatyāja bhārgavaḥ //
BhāMañj, 13, 392.1 tāvacca sevako bhūtvā sarvathā vyasanālasam /
BhāMañj, 13, 727.1 manyate tāvadātmānaṃ śakravaiśravaṇopamam /
BhāMañj, 13, 970.1 tāvaccintāparaḥ so 'bhūdyāvattasya pitā svayam /
BhāMañj, 13, 1116.2 tāvatsamādhivibudho vinivṛttabhavo bhava //
BhāMañj, 13, 1208.1 brūhi tāvadidaṃ nāga tvayā ravirathasthitau /
Garuḍapurāṇa
GarPur, 1, 48, 74.2 garbhādhānāditas tāvad yāvad gaudānikaṃ bhavet //
GarPur, 1, 56, 19.2 tāvaccaiva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ //
GarPur, 1, 86, 16.1 teṣāṃ tāvaddhanaṃ dhānyam āyur ārogyasampadaḥ /
GarPur, 1, 98, 9.2 tāvadgauḥ pṛthivī jñeyā yāvadgarbhaṃ na muñcati //
GarPur, 1, 107, 16.2 yāvanmāsaṃ sthito garbhastāvaddināni sūtakam //
GarPur, 1, 115, 45.1 tāvadbhayasya bhetavyaṃ yāvadbhayamanāgatam /
GarPur, 1, 159, 35.1 tāvacca nopalakṣyante yāvad varṇaṃ ca varjitam /
Gītagovinda
GītGov, 3, 21.2 moham tāvat ayam ca tanvi tanutām bimbādharaḥ rāgavān sadvṛttastanamaṇḍalaḥ tava katham prāṇaiḥ mama krīḍati //
GītGov, 10, 20.2 sumukhi vimukhībhāvam tāvat vimuñca na muñca mām svayam atiśayasnigdhaḥ mugdhe priyaḥ aham upasthitaḥ //
Hitopadeśa
Hitop, 1, 5.6 tan nirūpyatāṃ tāvat /
Hitop, 1, 8.1 tan nirūpayāmi tāvat /
Hitop, 1, 17.2 tato yāvad asau tadvacaḥpratīto lobhāt saraḥ snātuṃ praviṣṭaḥ tāvan mahāpaṅke nimagnaḥ palāyitum akṣamaḥ /
Hitop, 1, 40.4 tasmāc ca tena ca tathā ca tadā ca tac ca tāvac ca tatra ca vidhātṛvaśād upaiti //
Hitop, 1, 42.3 prathamam asmadāśritānām eteṣāṃ tāvat pāśāṃś chinddhi /
Hitop, 1, 42.7 tad eteṣāṃ pāśāṃś chettuṃ kathaṃ samartho bhavāmi tat yāvan me dantā na truṭyanti tāvat tava pāśaṃ chinadmi /
Hitop, 1, 44.1 citragrīva uvāca sakhe nītis tāvad īdṛśy eva kiṃtv aham asmadāśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi /
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Hitop, 1, 57.9 tāvad bhayasya bhetavyaṃ yāvad bhayam anāgatam /
Hitop, 1, 58.2 tad yathā bhavitavyaṃ tathā bhavatu tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīd ārya tvām abhivande /
Hitop, 1, 58.6 mārjāro 'vadacchrūyatāṃ tāvat madvacanam /
Hitop, 1, 60.1 kiṃ ca yadi annaṃ nāsti tadā suprītenāpi vacasā tāvad atithiḥ pūjya eva /
Hitop, 1, 73.8 atrāntare jambukas tatrāgatya upasthito 'cintayatphalitas tāvad asmākaṃ kapaṭaprabandhaḥ /
Hitop, 1, 73.12 sa ca mṛgas taṃ dṛṣṭvā ullāsito brūte sakhe chinddhi tāvan mama bandhanam /
Hitop, 1, 75.1 jambukaḥ pāśaṃ muhur muhur vilokyācintayaddṛḍhas tāvad ayaṃ bandhaḥ /
Hitop, 1, 178.2 dhanaṃ tāvad asulabhaṃ labdhaṃ kṛcchreṇa pālyate /
Hitop, 1, 185.1 hiraṇyako 'py avadan mitratvaṃ tāvad asmābhiḥ saha ayatnena niṣpannaṃ bhavataḥ /
Hitop, 1, 193.10 tāvad dvitīyaṃ samupasthitaṃ me chidreṣv anarthā bahulībhavanti //
Hitop, 1, 200.1 iti bahu vilapya hiraṇyakaś citrāṅgalaghupatanakāv āha yāvad ayaṃ vyādho vanān na niḥsarati tāvan mantharaṃ mocayituṃ yatnaḥ kriyatām /
Hitop, 1, 200.13 pratyāvṛttya lubdhako yāvat tarutalam āyāti tāvat kūrmam apaśyann acintayad ucitam evaitat /
Hitop, 2, 1.1 atha rājaputrā ūcur ārya mitralābhaḥ śrutas tāvad asmābhiḥ /
Hitop, 2, 1.3 viṣṇuśarmovāca suhṛdbhedaṃ tāvac chṛṇuta /
Hitop, 2, 32.8 atha gardabhaḥ śvānam āha sakhe bhavatas tāvad ayaṃ vyāpāraḥ /
Hitop, 2, 34.2 bhavatu tāvat /
Hitop, 2, 46.1 karaṭako brūta āvāṃ tāvad apradhānau /
Hitop, 2, 49.4 sa āhāyaṃ tāvat svāmī piṅgalakaḥ kuto 'pi kāraṇāt sacakitaḥ parivṛtyopaviṣṭaḥ /
Hitop, 2, 80.15 damanako brūte deva asti tāvad ayaṃ mahān bhayahetuḥ /
Hitop, 2, 81.3 prakāśaṃ brūte deva yāvad ahaṃ jīvāmi tāvad bhayaṃ na kartavyam /
Hitop, 2, 107.2 siṃho brūte asti tāvad evam /
Hitop, 2, 164.1 ayaṃ tāvat svāmī vāci madhuro viṣahṛdayo jñātaḥ /
Hitop, 2, 175.3 viṣṇuśarmovāca suhṛdbhedaḥ śrutas tāvad bhavadbhiḥ /
Hitop, 2, 175.6 viṣṇuśarmābravīd aparam apīdam astu suhṛdbhedas tāvad bhavatu bhavatāṃ śatrunilaye khalaḥ kālākṛṣṭaḥ pralayam upasarpatv aharahaḥ /
Hitop, 3, 7.2 tad bhavatu tāvad vṛṣṭer upaśamaḥ /
Hitop, 3, 24.10 tato yāvad asau pāntha utthāyordhvaṃ nirīkṣate tāvat tenāvalokito haṃsaḥ kāṇḍena hato vyāpāditaḥ /
Hitop, 3, 24.18 tato yāvad asau dadhibhāṇḍaṃ bhūmau nidhāyordhvam avalokate tāvat tena kākavartakau dṛṣṭau /
Hitop, 3, 33.6 cakravāko vihasyāha deva bakena tāvad deśāntaram api gatvā yathāśakti rājakāryam anuṣṭhitam /
Hitop, 3, 36.3 cakravāko brūte deva praṇidhis tāvat tatra prahīyatām /
Hitop, 3, 40.1 rājā vimṛśyovāca prāptas tāvan mayottamaḥ pratinidhiḥ /
Hitop, 3, 40.5 cakravākenoktaṃ kṛtāvāse tāvad gatvā tiṣṭhatu paścād ānīya draṣṭavyaḥ /
Hitop, 3, 40.7 rājāha vigrahas tāvat samupasthitaḥ /
Hitop, 3, 52.1 ato dūto 'yaṃ śuko 'trāśvāsya tāvaddhriyatāṃ yāvad durgaṃ sajjīkriyate yataḥ /
Hitop, 3, 57.3 sārasaḥ praṇamyovāca deva durgaṃ tāvad idam eva cirāt sunirūpitam āste mahat saraḥ /
Hitop, 3, 62.2 rājāha yady evaṃ tathāpi dṛśyatāṃ tāvad ayaṃ dūrād āgataḥ /
Hitop, 3, 62.4 cakro brūte deva praṇidhis tāvat prahito durgaṃ ca sajjīkṛtam /
Hitop, 3, 63.6 śṛṇu tāvat /
Hitop, 3, 69.1 rājāha madbalaṃ tāvad avalokayatu mantrī /
Hitop, 3, 102.4 vīravaro nāma rājaputraḥ kutaścid deśād āgatya rājadvāram upagamya pratīhāram uvāca ahaṃ tāvad vartanārthī rājaputraḥ /
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Hitop, 3, 132.1 īdṛśi prastāve'mātyās tāvad avaśyam eva puraskartavyāḥ /
Hitop, 3, 139.1 gṛdhro brūte deva śṛṇu tāvat /
Hitop, 3, 140.1 tat tāvad atra nāsti /
Hitop, 3, 142.8 sāraso brūte deva na vaktavyam evaṃ duḥsahaṃ vacaḥ yāvac candrārkau divi tiṣṭhatas tāvad vijayatāṃ devaḥ /
Hitop, 3, 142.10 tan mama māṃsāsṛgviliptena dvāravartmanā tāvat praviśatu śatruḥ /
Hitop, 3, 149.1 viṣṇuśarmovāca sa tāvat sattvakrītān akṣayalokān vidyādharīparivṛtto 'nubhavatu mahāsattvaḥ /
Hitop, 4, 2.5 rājā kṣaṇaṃ vicintyāha asti tāvad evam /
Hitop, 4, 6.9 haṃsāv āhatuḥ jñāyatāṃ tāvat /
Hitop, 4, 6.10 punas tāvat prātar yad ucitaṃ tat kartavyam /
Hitop, 4, 7.5 tenoktam ahaṃ tāvajjalāśayāntaraṃ gacchāmi /
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Hitop, 4, 18.10 tato matsyair ālocitamiha samaye tāvad upakāraka evāyaṃ lakṣyate /
Hitop, 4, 19.11 tāvad bhayena bhetavyaṃ yāvad bhayam anāgatam /
Hitop, 4, 21.4 tataś citravarṇo 'vadacchṛṇu tāvan mantrin mayaitad ālocitam /
Hitop, 4, 23.7 mama saṃmataṃ tāvad etat /
Hitop, 4, 36.1 tatra tāvad bahubhir guṇair upetaḥ saṃdheyo 'yaṃ rājā /
Hitop, 4, 58.2 atha praṇidhiḥ punar āgatyovāca deva śrūyatāṃ tāvat tatratyaprastāvaḥ /
Hitop, 4, 99.13 rājovāca ko 'yaṃ bhavato vicāraḥ yato jitas tāvad ayam asmābhiḥ /
Hitop, 4, 99.20 rājā sakopam āha āstāṃ tāvad ayaṃ gatvā tam eva samūlam unmūlayāmi /
Hitop, 4, 103.7 anantaraṃ yāvad upasṛtyāpatyaṃ paśyati brāhmaṇas tāvad bālakaḥ susthaḥ svapiti sarpaś ca vyāpāditas tiṣṭhati /
Hitop, 4, 142.3 yāvat svarṇācalo 'yaṃ davadahanasamo yasya sūryaḥ sphuliṅgas tāvan nārāyaṇena pracaratu racitaḥ saṅgraho 'yaṃ kathānām //
Kathāsaritsāgara
KSS, 1, 1, 48.2 iti devyā haro yāvad vakti tāvad upāgamat //
KSS, 1, 3, 63.2 ityakasmādbahis tāvad yāmikaḥ puruṣo jagau //
KSS, 1, 4, 36.2 yāvatkiṃcidgatā tāvanniruddhā sā purodhasā //
KSS, 1, 4, 54.2 tāvaddvitīye prahare sa purodhā upāgamat //
KSS, 1, 4, 58.1 celakhaṇḍadharastāvacceṭikābhirvimohitaḥ /
KSS, 1, 4, 60.2 daṇḍādhipo 'pi tatraiva tāvatkajjalamardanaiḥ //
KSS, 1, 5, 3.1 acintayaṃ tataścāhaṃ rājā tāvadviśṛṅkhalaḥ /
KSS, 1, 5, 6.2 āśraye vaitasīṃ vṛttiṃ kālaṃ tāvatpratīkṣitum //
KSS, 1, 5, 77.1 itthaṃ tavāpi śuddhiḥ syāttiṣṭha tāvadgṛhe mama /
KSS, 1, 5, 113.2 bhokṣyase dhuri cānyeṣāmehi tāvadgṛhaṃ mama //
KSS, 1, 6, 7.1 ājanmacaritaṃ tāvacchaṃsa me kurvanugraham /
KSS, 1, 6, 52.1 brāhmaṇyādbhojanaṃ tāvadasti te tattvayāmunā /
KSS, 1, 8, 8.1 tatkathaṃ prāpayāmyenāṃ kasmai tāvat samarpaye /
KSS, 2, 1, 8.2 ekā ratnāni suṣuve na tāvadaparā sutam //
KSS, 2, 2, 66.2 tadehi tāvad gacchāvas tatraiva suhṛdantikam //
KSS, 2, 2, 119.1 dūraṃ na yāvan nītā ca tāvadgacchānayā diśā /
KSS, 2, 2, 137.1 śramaṃ tāvadvimuñceti tatroktaḥ puruṣaiśca taiḥ /
KSS, 2, 3, 16.2 asādhyo 'pi sa sāmādeḥ sāmnā tāvannirūpyatām //
KSS, 2, 3, 69.2 pratīkṣasva kṣaṇaṃ tāvaditi saṃjñāṃ tadākarot //
KSS, 2, 4, 2.2 sa tāvadiha nāyāti mānī vatseśvaro bhṛśam //
KSS, 2, 5, 123.2 āmantrya cāyayau tāvadgṛhaṃ pravrājikā nijam //
KSS, 2, 5, 176.2 tāvatsvapatnyaiva yutaḥ sarvaiḥ sa dadṛśe vaṇik //
KSS, 3, 1, 42.2 rājaputraḥ kimapyekastāvattasyāmavātarat //
KSS, 3, 2, 97.2 tāvatpadmāvatīpārśvaṃ prayayuste mahattarāḥ //
KSS, 3, 3, 54.1 mantribhiste vayaṃ tāvadvañcitā tattathādhunā /
KSS, 3, 3, 85.2 vivāho mama putrasya tāvadastviti cintayan //
KSS, 3, 3, 102.1 tāvacca saṃsuptajanātsā tasmāttasya mandirāt /
KSS, 3, 3, 167.1 prāśastyaṃ bhavatastāvadiyataivopavarṇitam /
KSS, 3, 4, 41.2 adhastāttāvaduttasthau yakṣaḥ śailamayākṛtiḥ //
KSS, 3, 4, 122.1 akarod ā dināntaṃ ca devī tāvanmahotsavam /
KSS, 3, 4, 149.1 yāvac ca nikaṭaṃ teṣāṃ prāpa tāvat trayo 'pi te /
KSS, 3, 4, 167.1 ihaiva tāvat tiṣṭhāmi yāvad āyāty asau śaṭhaḥ /
KSS, 3, 4, 172.2 tāvadākṛṣṭakhaḍgo 'tra praviveśa vidūṣakaḥ //
KSS, 3, 4, 182.2 uccacāra punastāvadanyā nabhasi bhāratī //
KSS, 3, 4, 192.1 viśrāmyatu kṣaṇaṃ tāvaditi premārdramānasā /
KSS, 3, 4, 241.2 gatā tāvannivedyaiva sā mamodayaparvatam //
KSS, 3, 4, 279.2 paśyāmi tāvat ko hanti narānatreti cintayan //
KSS, 3, 4, 363.2 tāvattasyāstadutsaṅge nipapātāṅgulīyakam //
KSS, 3, 5, 26.2 pratyabhijñātavāṃstāvat tāṃ nijām eva gehinīm //
KSS, 3, 6, 122.1 vikīrṇavastrakeśāntā rudatī tāvad āsta ca /
KSS, 3, 6, 136.2 tāvat tatraiva harmye sā kālarātrir upāyayau //
KSS, 4, 2, 54.2 janmāntarakathāṃ tāvacchaṃsaitāṃ kautukaṃ hi me //
KSS, 4, 2, 79.1 tāvat tatra sarastīragataṃ pūjayituṃ haram /
KSS, 4, 2, 84.1 tad etām upasarpāmi tāvaj jijñāsituṃ varam /
KSS, 4, 2, 85.1 tāvacca sāvatīryaiva siṃhācchāyāniṣādinaḥ /
KSS, 4, 2, 94.2 kva sa te suhṛd ānīya tāvan me darśyatām iti //
KSS, 4, 2, 198.1 tāvan nipatya sahasā tān vimohya svaśaktitaḥ /
KSS, 4, 2, 214.1 tad ahaṃ tāvad adyaikaṃ rakṣāmi tvāṃ garutmataḥ /
KSS, 4, 2, 226.1 tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ /
KSS, 4, 2, 228.1 anviṣyāmi drutaṃ tāvat kadācit tam avāpnuyām /
KSS, 4, 2, 233.2 nāgaḥ sādho na tāvat tvaṃ brūhi tat ko bhavān iti //
KSS, 4, 2, 235.2 tāvat sa śaṅkhacūḍo 'tra prāpto dūrād abhāṣata //
KSS, 5, 1, 36.1 tāta naivepsitastāvad vivāho mama sāṃpratam /
KSS, 5, 1, 44.2 diṣṭyodvāhasya tat tāvat prasaṅgo 'ṅgīkṛto 'nayā //
KSS, 5, 1, 57.1 tāvacca tannivāsyekaḥ śaktideva iti dvijaḥ /
KSS, 5, 1, 60.1 tasmādagatikastāvad varaṃ mithyā bravīmyaham /
KSS, 5, 1, 75.2 brūhi brūhi punastāvat kenāsi gatavān pathā //
KSS, 5, 1, 84.2 idaṃ nagaram āvābhyāṃ kṛtsnaṃ tāvad viluṇṭhitam //
KSS, 5, 1, 106.1 tāvacca sa dvitīyo 'sya sakhā cāramukhena tam /
KSS, 5, 1, 137.1 mama tāvaccharīre 'smin vartate viṣamā daśā /
KSS, 5, 1, 141.2 na tāvad asmai sāmānyo vipraḥ prāyeṇa rocate //
KSS, 5, 1, 202.2 sthitāsmi tāvat kanyaiva paśyāmo bhavitātra kim //
KSS, 5, 1, 222.2 tāvat sarve 'pi sarveṣāṃ jīvanto bālakāḥ sthitāḥ //
KSS, 5, 1, 233.2 sarvatrāghoṣyataivaṃ punarapi paṭahānantaraṃ cātra śaśvan na tvekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma //
KSS, 5, 2, 3.1 tad etatprāptaye tāvad bhramaṇīyā mahī mayā /
KSS, 5, 2, 18.1 vardhamānapurāt tāvad bhagavann aham āgataḥ /
KSS, 5, 2, 35.2 nagaraṃ prathamaṃ tāvad viṭaṅkapurasaṃjñakam //
KSS, 5, 2, 77.1 ayaṃ durbhikṣadoṣeṇa deśastāvad vināśitaḥ /
KSS, 5, 2, 93.2 tāvat kuto 'dhunā vahnir vatseti ca samabhyadhāt //
KSS, 5, 2, 114.1 tāvacca devīpūjārtham āgatyaiko mahāvaṇik /
KSS, 5, 2, 149.1 tāvat striyam apaśyat tāṃ chittvā churikayā muhuḥ /
KSS, 5, 2, 184.1 mahāsattva gṛhītvaitad ehi tāvanmayā saha /
KSS, 5, 2, 217.2 aśokadattaḥ sa tato yayau tāvat pitur gṛham //
KSS, 5, 2, 219.2 tāvat sa buddhvā śvaśurastatraivāsyāyayau nṛpaḥ //
KSS, 5, 2, 249.2 tāvat tadrakṣiṇo ghorā rurudhustaṃ niśācarāḥ //
KSS, 5, 2, 258.1 aśokadatto bāṣpāmbupūraistāvad avātarat /
KSS, 5, 2, 274.2 rakṣobhūtastvayā tāvad dṛṣṭo māyāvimohitaḥ //
KSS, 5, 3, 17.2 tāvad asyāvalambethāḥ śākhāṃ vaṭataror drutam //
KSS, 5, 3, 23.1 na tāvat sā ca kanakapurī dṛṣṭā mayā purī /
KSS, 5, 3, 23.2 apade naśyatā tāvad dāśendro 'pyeṣa nāśitaḥ //
KSS, 5, 3, 38.2 dve puṣpāvacayavyagre tāvad aikṣata yoṣitau //
KSS, 5, 3, 68.1 tat tiṣṭha tāvad ityuktvā sā taṃ vidyādharocitaiḥ /
KSS, 5, 3, 79.1 vīkṣate yāvad utkṣipya paṭaṃ tāvanmṛtāṃ tathā /
KSS, 5, 3, 112.1 abhīṣṭaṃ bhāvi me tāvad uktaṃ kanakarekhayā /
KSS, 5, 3, 118.2 tāvat sa taṃ parijñāya hṛṣṭaḥ kaṇṭhe 'grahīd vaṇik //
KSS, 5, 3, 137.1 tāvacca tatra daivāt taṃ dṛṣṭvā dāśapateḥ sutāḥ /
KSS, 5, 3, 164.2 sā tadainaṃ jagādaivam ādau tāvat samīhitam //
KSS, 5, 3, 213.2 yāvad dhyāyati tāvat sā kṛtātithyā varāṅganā //
KSS, 5, 3, 222.2 tāvad vidyutprabhā sā taṃ yakṣī svayam abhāṣata //
KSS, 5, 3, 232.2 tāvanmāṃsam aśeṣaṃ tad vratinā tena bhakṣitam //
KSS, 6, 1, 42.1 dharmopadeśād devena kṛtī tāvad ahaṃ kṛtaḥ /
KSS, 6, 1, 86.1 tanmamācakṣva tāvat tvaṃ kathayiṣyāmyahaṃ ca te /
KSS, 6, 1, 142.2 darpād bhujasahasrasya tāvad ārādhya yācitaḥ //
KSS, 6, 1, 158.1 tasyāṃ devakule tasmiṃstāvat kālaṃ tathaiva tau /
KSS, 6, 1, 168.1 tāvat tena pathā caikā nagaryā nirgatā vadhūḥ /
KSS, 6, 2, 61.1 na tāvanmānuṣī yena pādau nāsya rajaḥspṛśau /
Kṛṣiparāśara
KṛṣiPar, 1, 41.2 vidyunmālākulaṃ vā yadi bhavati nabho naṣṭacandrārkatāraṃ tāvadvarṣanti meṣā dharaṇitalagatā yāvad ā kārtikāntam //
KṛṣiPar, 1, 42.2 vaiśākhe karakāḥ patanti satataṃ jyaiṣṭhe pracaṇḍātapāḥ tāvadvarṣati vāsavo ravirasau yāvattulāyāṃ vrajet //
KṛṣiPar, 1, 62.3 tadā vṛṣṭirbhavettāvad yāvannottiṣṭhate hariḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 91.2 tāvad varṣasahasrāṇi viṣṇuloke mahīyate //
KAM, 1, 115.2 tāvat kuruṣvātmahitaṃ paścāt tāpena tapyase //
KAM, 1, 116.2 tāvad arcaya govindam āyuṣyaṃ sārthakaṃ kuru //
KAM, 1, 118.2 tāvac cet smarate viṣṇuṃ ko na mucyeta bandhanāt //
KAM, 1, 119.2 tāvac cet smarate viṣṇuṃ ko na mucyeta bandhanāt //
KAM, 1, 167.1 tāvat pāpāni dehe 'smiṃs tiṣṭhanti manujādhipa /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 9.0 tadāsatāṃ tāvad evaṃvidhāḥ śrutyādisadāgamārthāvirodhinyaḥ paurāṇikyaḥ saṃhitāḥ anyāś ca kāścana śrutayo yāsām idaṃ tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 18.0 tatrāprāmāṇyam abhyupagamyāpi brūmaḥ yad abhiprāyeṇedam abhidhīyate bhavadbhiḥ sa tāvat śrutyartha eva smaryatāṃ tatra hi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 5.0 nanv atra pramāṇam āgamas tāvac chrutirūpaḥ pradarśita evety āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 4.0 tad ayam arthaḥ yeyaṃ kāpilaiḥ paramakāraṇatayā parikalpitā sattvarajastamolakṣaṇaguṇatrayasāmyātmikā prakṛtiḥ tasyās tāvan na guṇebhyo 'nyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 1.0 tatra tāvat jīvapadārthas tattantrarītyā jīvāstikāyasaṃjñayā paribhāṣitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 4.0 nanu dehasyaiva tāvatkāryatvam asiddhaṃ nahi kvacit kadācid dehaḥ kenacit kriyamāṇo dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 11.0 iti astu tarhi īśvaraḥ kartā sa tu na tāvadaśarīraḥ pratyetavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 1.0 aśarīrasyāpi tāvat svadehaspandādau kartṛtvaṃ dṛṣṭamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 3.0 nanu kimanenātyantāpūrveṇa śaktipātaniścayena sakaladarśanaprasiddhaṃ tāvadidaṃ kaivalyaprāptikāraṇaṃ liṅgatvena kiṃ na niścīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 6.0 tadiyatā tāvatsarvakartṛtvaṃ parameśvarasya pratipāditam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 1.0 yathāvasthitavastvavabhāsātmanas tāvattadīyasyaikasya jñānasya jñeyānantyād upādhibhedāt kṛtamaupacārikamānantyam śāstrātmano'pi srotobhedādadhyetṛbhedāt pravartayitṛbhedāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 2.0 ityādinā tāvadīśvarasya sattā sādhitā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 1.0 kāryatvaṃ tāvatkṣityādereva saṃniveśādimattvena prāk kathitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 4.0 tatra na tāvadīśvaropayogi nahi pṛthivyādibhistasya svātmanyarthakriyā kācitkriyate nityaparipūrṇasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 1.0 yāvatkila malasyādhikāras tāvan na muktiḥ kasyacidbhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 1.2 yacca vailakṣaṇyaṃ vicitrāṇi hi prāṇināṃ śarīrāṇīndriyāṇi viṣayāś ca dṛśyante tatra jātidigdeśakālādivaicitryaṃ tāvat prasiddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 6.0 nanu yatas tāvanmātāpitṛsambandhibhyo dehendriyādibhyas tattatsvasadṛśaśarīrakaraṇādi utpadyamānam upalabhyate tataḥ kim adṛṣṭena māyādinā kāraṇena kᄆptenetyāśaṅkyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 1.0 āstāṃ tāvat sadutpattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 3.3 sa kālaḥ kalayaṃstāvatkālākhyāṃ labhate tataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 1.0 avaśyaṃ tāvad bhogas tatsādhanāni ca bhoktuḥ karmādhīnāni tadapekṣāṃ vinā bhogavaicitryasyānupapatter ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 4.3 tasmācca tena ca tathā ca tadā ca tacca tāvacca tatra ca vidhātṛvaśādupaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 1.0 tatra tāvadvainayikeṣu rūpeṣu krameṇārthāḥ sampadyante sphītim upayānti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 1.0 vidyā tāvat vyaktāṇucicchaktiḥ vyaktā uddīpitā aṇoś cicchaktir yayā etāvadevāsyāḥ karaṇīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 1.0 kastāvadayaṃ sahānavasthānadoṣaḥ yadyekakālatayā tadetanna dūṣaṇam apitu dūṣaṇameva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 10.2, 1.0 tattvāntarāṇāṃ kalārāgavidyādīnāmuktā yā vṛttayo vyāpārāḥ tābhyastāvadvailakṣaṇyaṃ saṃkalpanākhyasya karmaṇo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 1.0 niyataviṣayatve'pyakṣāṇāmidaṃ tāvadbhavān pṛṣṭo vyācaṣṭāṃ yadi karṇarandhraviśiṣṭo nabhobhāgaḥ śabdavargasyetyanekavidhasya śabdasya dyotakaḥ tat nāsārandhrādicchidrāntaraṃ tathāvidhatvāducyatām //
Narmamālā
KṣNarm, 3, 90.2 nītaḥ patatpurīṣo 'gre sa tāvatparipālakaḥ //
KṣNarm, 3, 91.2 tāvadrājabhaye ghore nītirasmin vidhīyatām //
KṣNarm, 3, 94.2 sa susrāva bhayānmūtraṃ tāvadetya bhaṭairvṛtaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 2.0 atra bhaṭṭalollaṭaprabhṛtayas tāvad evaṃ vyācakhyuḥ vibhāvādibhiḥ saṃyogo'rthāt sthāyinas tato rasaniṣpattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 71.0 kāraṇāntaraprabhaveṣu hi kāryeṣu suśikṣitena na tathā jñāne vastvantarasyānumānaṃ tāvadyuktam //
NŚVi zu NāṭŚ, 6, 32.2, 101.0 sadṛśakaraṇaṃ hi tāvadanukaraṇamanupalabdhaprakṛtinā na śakyaṃ kartum //
NŚVi zu NāṭŚ, 6, 32.2, 104.0 na tāvacchokena tasya tadabhāvāt //
NŚVi zu NāṭŚ, 6, 72.2, 14.0 ayamāśayaḥ bhayaṃ tāvatstrīnīcabālādiṣu vakṣyate //
NŚVi zu NāṭŚ, 6, 72.2, 39.0 tasmād ayamatrārthaḥ etat tāvad bhayasvabhāvajaṃ rajastamaḥprakṛtīnāṃ nīcānāmityarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 90.2 yāvanna chidyate nālaṃ tāvannāpnoti sūtakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 189.3 vṛttyā śūdrasamastāvad yāvad vede na jāyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 265.3 tāvattriguṇitaṃ sūtraṃ prakṣālyābliṅgakais tribhiḥ //
Rasahṛdayatantra
RHT, 1, 8.1 sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi /
RHT, 3, 21.2 tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati //
RHT, 3, 28.2 yāvadviśati na yonau tāvadbandhaṃ kuto bhajate //
RHT, 5, 48.1 tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati /
RHT, 6, 5.2 tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam //
RHT, 10, 8.2 na patati tāvatsatvaṃ bhastrānte na yāvad āhriyet //
RHT, 12, 1.3 tāvatsarvāṅgaṃ na ca carati raso dvandvayogena //
RHT, 14, 5.1 tāvadyāvaddhmātā raktābhā khoṭikā bhavati /
RHT, 16, 36.2 tāvadyāvatkanakaṃ divyaṃ pronmīlayetsakalam //
RHT, 18, 36.1 tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti /
RHT, 18, 45.2 tāvatkṣepaṃ ca kṣipetsarvasminsāraṇādau ca //
RHT, 18, 54.2 tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat //
RHT, 18, 70.2 tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu //
Rasamañjarī
RMañj, 3, 81.1 sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet /
RMañj, 5, 46.1 yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat /
RMañj, 6, 113.1 varjayenmaithunaṃ tāvadyāvanno balavān bhavet /
RMañj, 6, 344.2 pibecca cullikān yāvat tāvadvārānvirecayet //
RMañj, 9, 4.2 yāvattiṣṭhatyasau lepastāvadvīryaṃ na muñcati //
RMañj, 9, 5.3 yāvanna spṛśate bhūmiṃ tāvadvīryaṃ na muñcati //
Rasaprakāśasudhākara
RPSudh, 1, 44.1 khalve dinatrayaṃ tāvad yāvannaṣṭatvam āpnuyāt /
RPSudh, 2, 54.0 lāṃgalyāśca rasaistāvadyāvadbhavati bandhanam //
RPSudh, 2, 60.1 tāvattaṃ mardayetsamyagyāvat piṣṭī prajāyate /
RPSudh, 2, 106.1 yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam /
RPSudh, 4, 68.2 agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet //
RPSudh, 5, 32.2 agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet //
RPSudh, 7, 65.2 na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi /
RPSudh, 11, 8.3 jalena dhautaṃ tāvacca yāvaddhemanibhaṃ bhavet //
RPSudh, 11, 105.2 khalve vimardayettāvadyāvannaṣṭo raso bhavet //
RPSudh, 11, 132.1 tāni śālisametāni tāvacchubhrāṇi kārayet /
Rasaratnasamuccaya
RRS, 1, 37.1 sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi /
RRS, 2, 38.2 tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret //
RRS, 2, 99.2 tārabhasmadaśāṃśena tāvadvaikrāntakaṃ mṛtaṃ //
RRS, 5, 33.1 jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ /
RRS, 8, 44.2 vimardya puṭayettāvadyāvatkarṣāvaśeṣitam //
RRS, 9, 16.2 yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi /
RRS, 10, 56.2 tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //
RRS, 11, 64.2 sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate //
RRS, 12, 55.1 ślakṣṇatāṃ yāti tadyāvattāvattanmardayecchanaiḥ /
RRS, 12, 59.2 ślakṣṇatāṃ yāti tadyāvat tāvat saṃmardayecchanaiḥ //
RRS, 12, 71.2 tāvadbhasma rasaṃ yāvanmardayed divasatrayam //
RRS, 12, 88.1 anyathā narake tāvad yāvat kalpavikalpanā /
RRS, 14, 83.1 dattvā dattvā puṭettāvadyāvadviṃśativārakam /
Rasaratnākara
RRĀ, R.kh., 2, 2.6 tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ //
RRĀ, R.kh., 3, 32.1 kaṭhinena dhamettāvadyāvannāgo druto bhavet /
RRĀ, R.kh., 3, 32.2 na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet //
RRĀ, R.kh., 4, 38.1 puṭayedbhūdhare tāvadyāvajjīryati gandhakam /
RRĀ, R.kh., 4, 42.1 mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet /
RRĀ, R.kh., 7, 23.2 lohapātre pacettāvadyāvatpātraṃ sulohitam //
RRĀ, R.kh., 7, 24.1 tāmravarṇamayo yāti tāvacchudhyati mākṣikam /
RRĀ, R.kh., 9, 21.2 patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ //
RRĀ, R.kh., 9, 55.2 mṛdvagninā pacettāvad yāvajjīryati gandhakam //
RRĀ, R.kh., 10, 83.2 prakṣipya bhāvayettāvadyāvacchuklā na paśyati //
RRĀ, Ras.kh., 3, 108.1 nakṣatrābhaṃ bhaved yāvattāvaddhāmyaṃ punaḥ punaḥ /
RRĀ, Ras.kh., 4, 76.2 mṛdvagninā pacettāvadyāvatpiṇḍatvamāgatam /
RRĀ, Ras.kh., 5, 43.1 japāpuṣpadravaistāvattataḥ pātālayantrake /
RRĀ, Ras.kh., 7, 12.2 yāvajjvalati dīpo'yaṃ tāvadvīryaṃ sthiraṃ nṛṇām //
RRĀ, Ras.kh., 7, 41.1 tilapiṇyākacūrṇaṃ tu dattvā tāvadvimardayet /
RRĀ, Ras.kh., 8, 180.2 tatra pāradaprasthaikaṃ kṣiptvā tāvajjalaṃ haret //
RRĀ, V.kh., 4, 55.1 susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā /
RRĀ, V.kh., 4, 55.2 paceccaṇḍāgninā tāvaddinānāmekaviṃśatim //
RRĀ, V.kh., 6, 77.1 yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet /
RRĀ, V.kh., 6, 100.1 yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan /
RRĀ, V.kh., 6, 105.2 tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ //
RRĀ, V.kh., 7, 39.1 āroṭasya samaṃ yāvattāvad deyaṃ drutaṃ bhavet /
RRĀ, V.kh., 7, 61.1 yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet /
RRĀ, V.kh., 7, 86.2 yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ //
RRĀ, V.kh., 7, 90.1 ekīkṛtya dhamettāvadyāvatsvarṇāvaśeṣitam /
RRĀ, V.kh., 8, 33.2 amlena mardayet tāvadyāvadbhavati golakam //
RRĀ, V.kh., 8, 99.1 mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat /
RRĀ, V.kh., 9, 23.2 yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet //
RRĀ, V.kh., 9, 24.2 evaṃ viṃśaguṇaṃ yāvattāvatsvarṇaṃ ca jārayet //
RRĀ, V.kh., 9, 27.2 yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet //
RRĀ, V.kh., 9, 39.2 yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 9, 56.2 yāvatsūtāvaśeṣaṃ tu tāvajjāryaṃ puṭena vai //
RRĀ, V.kh., 10, 8.3 dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam //
RRĀ, V.kh., 12, 35.2 tāvadyugasahasrāṇi śivaloke mahīyate //
RRĀ, V.kh., 13, 40.1 caṇḍāgninā pacettāvadyāvad dvādaśayāmakam /
RRĀ, V.kh., 14, 23.2 svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ //
RRĀ, V.kh., 14, 24.1 pūrvavacca dhamettāvadyāvatsvarṇāvaśeṣitam /
RRĀ, V.kh., 14, 84.1 svarṇe śataṃ yāvattāvatsvarṇaṃ ca jārayet /
RRĀ, V.kh., 15, 109.1 ṣaṭtriṃśaguṇitaṃ yāvattāvajjāryaṃ krameṇa vai /
RRĀ, V.kh., 16, 30.2 yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet //
RRĀ, V.kh., 16, 32.1 yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet /
RRĀ, V.kh., 16, 107.1 jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet /
RRĀ, V.kh., 17, 35.2 yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ /
RRĀ, V.kh., 17, 41.0 kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat //
RRĀ, V.kh., 18, 89.1 drāvayejjārayettadvattāvadrasakasatvakam /
RRĀ, V.kh., 18, 166.2 ekādaśaguṇaṃ yāvattāvajjāryaṃ rasendrake //
RRĀ, V.kh., 18, 178.2 śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam //
RRĀ, V.kh., 19, 25.2 chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ //
RRĀ, V.kh., 19, 51.1 pītavarṇaṃ bhavedyāvattāvat pacyāt pracālayet /
RRĀ, V.kh., 19, 54.1 raktavarṇā yadā syātsā tāvatpacyātparīkṣayet /
RRĀ, V.kh., 19, 59.3 suvarcalaṃ bhavettāvan nātra kāryā vicāraṇā //
RRĀ, V.kh., 19, 69.2 chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet //
RRĀ, V.kh., 19, 84.2 pacenmṛdvagninā tāvadyāvatphenaṃ nivartate //
RRĀ, V.kh., 19, 99.1 mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam /
RRĀ, V.kh., 19, 111.1 puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate /
RRĀ, V.kh., 19, 118.2 ghanībhūtaṃ bhavedyāvattāvad gharme pracālayet /
RRĀ, V.kh., 20, 42.2 yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan //
RRĀ, V.kh., 20, 124.2 tāvad drute na saṃdehaḥ siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 20, 125.2 niṣkamekaṃ bhavedyāvattāvanmardyaṃ kṣipan kṣipan //
RRĀ, V.kh., 20, 129.1 dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam /
Rasendracintāmaṇi
RCint, 1, 17.2 tāvattasya kutaḥ śuddhirjāyate mṛtasūtake //
RCint, 1, 18.2 tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam //
RCint, 3, 19.3 etatsaṃmardayettāvadyāvadāyāti piṇḍatām //
RCint, 3, 45.1 tāvad varṣasahasrāṇi śivaloke mahīyate /
RCint, 3, 120.3 yāvaddaśaguṇaṃ tat tu tāvadbījaṃ bhavecchubham //
RCint, 3, 179.1 tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /
RCint, 3, 203.0 yuvatyā jalpanaṃ kāryaṃ tāvattanmaithunaṃ tyajet //
RCint, 7, 42.1 tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate /
RCint, 7, 105.2 sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet /
RCint, 8, 120.1 kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /
RCint, 8, 165.2 tāvaddahenna yāvannīlo'gnirdṛśyate suciram //
RCint, 8, 189.2 sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam //
RCint, 8, 259.2 tāvanna cyavate vīryaṃ yāvadamlaṃ na sevate //
Rasendracūḍāmaṇi
RCūM, 4, 55.1 vimardya puṭayettāvadyāvat karṣāvaśeṣitam /
RCūM, 10, 24.1 tṛṇaṃ kṣiptaṃ dahedyāvattāvadvā bharjanaṃ caret /
RCūM, 10, 92.2 tārabhasma daśāṃśena tāvadvaikrāntakaṃ mṛtam //
RCūM, 13, 41.1 ekakarṣaṃ mṛtaṃ vajraṃ tāvadbhūnāgasattvakam /
RCūM, 14, 33.1 jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ /
RCūM, 15, 66.2 tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //
Rasendrasārasaṃgraha
RSS, 1, 32.1 eṣāṃ pratyekaśastāvanmardayetsvarasena ca /
RSS, 1, 184.2 aruṇābhamadhaḥ pātraṃ tāvajjvālā pradīyate //
RSS, 1, 210.1 lauhapātre pacettāvallauhadarvyā ca cālayet /
RSS, 1, 210.2 bhāsavarṇamayo yāvattāvacchudhyati mākṣikam //
RSS, 1, 290.2 yāvadbhasmatvamāpnoti tāvanmardyaṃ tu pūrvavat //
RSS, 1, 316.1 tāvadeva puṭellohaṃ yāvaccūrṇīkṛtaṃ jale /
Rasādhyāya
RAdhy, 1, 52.1 tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā /
RAdhy, 1, 323.2 kṣiptvādho jvālayettāvadyāvattailopamo bhavet //
RAdhy, 1, 441.2 khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 52.1, 8.0 mardanaṃ ca tāvad yāvan mṛkṣaṇopamā pīṭhī //
RAdhyṬ zu RAdhy, 150.2, 6.0 evaṃ pūrvakṣipte lohacūrṇe jīrṇe punaḥ punas tāvac catuḥṣaṣṭitamāṃśena lohacūrṇaṃ kṣepyam //
RAdhyṬ zu RAdhy, 172.2, 3.0 tāvat yāvatā sarvaṃ hīrakabhasma jīryati //
RAdhyṬ zu RAdhy, 223.2, 10.0 tatastāvatā rasena yāvadauṣadhaṃ vedhasaṃskāre kriyamāṇe niṣpannaṃ tāvat evauṣadhasya rasasya madhye gadyāṇakacatuṣṭayaṃ pūrṇaṃ sarṣapamātraṃ kṣeptavyam //
RAdhyṬ zu RAdhy, 230.2, 8.0 evaṃ tāvadyāvadaṣṭaguṇo hemarājiṃ dattvā pūrvoktarītyā jāritā bhavati //
RAdhyṬ zu RAdhy, 235.2, 10.0 tataḥ suvarṇamākṣikasya sārdhasaptapalānyānīya stokena madhye kṣiptvā punaḥ śanaistāvadāvartanīyāni yāvatā tāmrabhāgapramāṇāni bhavanti //
RAdhyṬ zu RAdhy, 239.2, 1.0 prathamaṃ śuddhatāmrasya catvāri palāni pṛthag āvartayitvā tatastanmadhye thūthāpalāni catvāri catvāri mākṣīkapalānyevamaṣṭau palāni cūrṇīkṛtya stokena stokena kṣiptvā punaḥ punarāvartya tāvajjārayet //
RAdhyṬ zu RAdhy, 242.2, 2.0 evaṃ dvādaśabhāgāṃścūrṇīkṛtya stokena śulvamadhye kṣiptvā tāvadāvartayed yāvattāmraśeṣaṃ bhavati //
RAdhyṬ zu RAdhy, 324.2, 1.0 karṣaṃ vā kuḍachī vā ghṛtenābhyajya tatastatra gandhakaṃ kṣiptvādho 'gnir jvālanīyaḥ tāvad yāvad gandhakas tailopamāno bhavati tatas tadgandhakatailaṃ dugdhamadhye ḍhālyate tato dugdhaṃ na gṛhyate //
RAdhyṬ zu RAdhy, 383.2, 1.0 godaṃtī haritālāyāstāvatpatrāṇi kāryāṇi yāvatpunardvidhā na bhavanti //
RAdhyṬ zu RAdhy, 383.2, 7.0 yāvacca sā na śodhyate tāvatsā dattā satī hṛdayasya kledaṃ dhūrmaṃ recaṃ tāpaṃ nāḍisaṃkocam antardāhaṃ ca karoti //
RAdhyṬ zu RAdhy, 458.2, 3.0 tataḥ kharale kṣiptvā sarvaṃ tāvatpeṣayet yāvadaikātmyaṃ prāpnoti tatastena hemapatrāṇi liptvā aṃdhamūṣāyāṃ kṣiptvopari bhūnāgasatvagadyāṇaṃ ca muktvā prathamaṃ koṣṭhikāyāṃ līhālakairbhṛtvā vakranālīdhamaṇyā dhamet //
Rasārṇava
RArṇ, 1, 23.2 tāvattasya kuto buddhiḥ jāyate mṛtasūtake //
RArṇ, 1, 28.2 tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam //
RArṇ, 8, 16.2 hematāravaśādbījaṃ dvividhaṃ tāvadīśvari //
RArṇ, 10, 14.2 sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ //
RArṇ, 11, 3.2 yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ //
RArṇ, 11, 122.3 puṭettu jāritastāvat yāvat kando na dahyate //
RArṇ, 11, 128.2 tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet //
RArṇ, 15, 23.2 ekatra mardayet tāvad yāvadbhasma tu jāyate //
RArṇ, 15, 26.2 ekatra mardayet tāvad yāvad bhasma prajāyate //
RArṇ, 17, 123.1 yāvacchuddhaṃ bhavettāvatpuṭellavaṇabhasmanā /
RArṇ, 17, 142.1 tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet /
RArṇ, 17, 143.0 tāvadeva vidhiḥ kāryo yāvadvarṇaḥ samāgataḥ //
RArṇ, 17, 161.1 punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet /
RArṇ, 18, 13.2 yāvat saṃvatsaraṃ pūrṇaṃ tāvadāroṭakaṃ bhajet //
Rājanighaṇṭu
RājNigh, Āmr, 225.2 tāvad viricyate vegāt tatprabhāvān na saṃśayaḥ //
RājNigh, Kṣīrādivarga, 50.2 yāvadyāvanmadhuraṃ doṣaharaṃ tāvad uktam idam //
RājNigh, Śālyādivarga, 1.2 tacca tāvat tridhā jñeyaṃ śūkaśimbītṛṇāhvayam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 65.0 tatra kāraṇaguṇapūrvakaṃ tāvadyathā tantuśvetatvapūrvakaṃ paṭe śvetatvaṃ dṛṣṭam //
SarvSund zu AHS, Utt., 39, 13.2, 2.0 athavā purāṇaśakṛtaḥ śuddhiṃ yāvat tāvad yāvakaṃ sasarpiṣkaṃ dadyāt //
Skandapurāṇa
SkPur, 9, 29.2 tāvatsaha mayā devā matprasādāccariṣyatha //
SkPur, 11, 13.1 yāvattvaṃ jīvase vipra tāvadeva vayaṃ sthitāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 12.0 avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti //
SpandaKārNir zu SpandaKār, 1, 5.2, 1.0 iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yac caitad grāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavad asaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam //
SpandaKārNir zu SpandaKār, 1, 5.2, 18.3 na yad ābhāsate tasya satyatvaṃ tāvadeva hi //
SpandaKārNir zu SpandaKār, 1, 13.2, 12.0 ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 33.0 yadyapi ca samāveśadaśā vyutthitena prāṇādisaṃskāravaśāt smaryate tathāpi na tāvadeva spandatattvamapi tu sarvānusyūtānavacchinnaprakāśānandasāraparapramātṛrūpam eva tat //
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 11.2 tatra tāvatsamāpannā mātṛbhāvaṃ vibhidyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 21.0 katham ityāha kathaṃ tāvad ayaskānto na sarvam aprāptam ayaḥ karṣatīti //
Tantrasāra
TantraS, 2, 1.0 atha anupāyam eva tāvat vyākhyāsyāmaḥ //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 17.0 tataḥ punaḥ kriyāśaktyante sarvaṃ kāryabhūtaṃ yāvat anuttare pravekṣyati tāvad eva pūrvaṃ saṃvedanasāratayā prakāśamātratvena bindutayā āste am iti //
TantraS, 4, 31.0 tisṛṣu tāvat viśvaṃ samāpyate yayā idaṃ śivādidharaṇyantam avikalpyasaṃvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca parameśvaraḥ sā asya śrīparaśaktiḥ //
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 6, 81.0 tasmāt spandāntaraṃ yāvat na uditaṃ tāvat ekam eva jñānam //
TantraS, 8, 77.0 sa ca pañcakaḥ anusaṃdhes tāvattvāt //
TantraS, 8, 78.0 tathā hi bahis tāvat tyāgāya vā anusaṃdhiḥ ādānāya vā dvayāya vā ubhayarahitatvena svarūpaviśrāntaye vā tatra krameṇa pāyuḥ pāṇiḥ pāda upastha iti //
TantraS, 9, 17.0 tāvaty udriktarāgādikañcukasya sakalasya pramātṛtvāt sakalasyāpi evaṃ pāñcadaśyaṃ tasyāpi tāvad vedyatvāt //
TantraS, 9, 39.0 evaṃ ca pāñcadaśye sthite yāvat sphuṭedaṃtātmano bhedasya nyūnatā tāvat dvayaṃ dvayaṃ hrasati yāvat dvituṭikaḥ śivāveśaḥ tatra ādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānā sarvajñatvasarvakartṛtvāya kalpate na tu ādyā //
TantraS, Trayodaśam āhnikam, 31.0 tāvat hi tad ataraṅgaṃ bhairavavapuḥ yat svātmani avabhāsitasṛṣṭisaṃhārāvaicitryakoṭi //
TantraS, 21, 5.0 bhedavāde 'pi samastāgamānām ekeśvarakāryatve 'pi prāmāṇyaṃ tāvat avasthitam prāmāṇyanibandhanasya ekadeśasaṃvādasya avigītatāyā anidaṃtāpravṛtteś ca tulyatvāt parasparabādho viṣayabhedāt akiṃcitkaraḥ //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Tantrāloka
TĀ, 1, 22.1 iha tāvatsamasteṣu śāstreṣu parigīyate /
TĀ, 1, 234.2 guruḥ sa tāvadekātmā siddho muktaśca bhaṇyate //
TĀ, 1, 235.1 yāvānasya hi saṃtāno gurustāvatsa kīrtitaḥ /
TĀ, 2, 8.1 tatra tāvatkriyāyogo nābhyupāyatvamarhati /
TĀ, 3, 99.2 śṛṇu tāvadayaṃ saṃvinnātho 'parimitātmakaḥ //
TĀ, 3, 194.2 ityeṣa mahimaitāvāniti tāvanna śakyate //
TĀ, 4, 16.2 prerya tena nayettāvad yāvat padam anāmayam //
TĀ, 4, 32.2 etaccāgre taniṣyāma ityāstāṃ tāvadatra tat //
TĀ, 4, 40.2 sa tāvatkasyacittarkaḥ svata eva pravartate //
TĀ, 4, 81.1 tāvacca chedanaṃ hyekaṃ tathaivādyābhisaṃdhitaḥ /
TĀ, 5, 19.2 tatra dhyānamayaṃ tāvadanuttaramihocyate //
TĀ, 5, 100.1 tāvadyāvad arāve sā rāvāllīyeta rāviṇī /
TĀ, 6, 5.2 yo vakṣyate sa ekatra prāṇe tāvatpratiṣṭhitaḥ //
TĀ, 6, 143.1 tadīyenāplutaṃ viśvaṃ tiṣṭhettāvanniśāgame /
TĀ, 6, 200.1 tāvadvahannahorātraṃ caturviṃśatidhā caret /
TĀ, 6, 230.1 tāvattatpadamuktaṃ no suptiṅniyamayantritam /
TĀ, 7, 26.2 jñānaṃ kiyadbhavettāvattadabhāvo na bhāsate //
TĀ, 7, 27.1 tadabhāvaśca no tāvadyāvattatrākṣavartmani /
TĀ, 7, 31.2 spandāntaraṃ na yāvattaduditaṃ tāvadeva saḥ //
TĀ, 7, 36.2 tasmātspandāntaraṃ yāvannodiyāttāvadekakam //
TĀ, 7, 46.2 śakyate satataṃ yuktaistāvajjapyaṃ tu sādhakaiḥ //
TĀ, 7, 53.2 vyutthāya yāvadviśrāmyettāvaccārodayo hyayam //
TĀ, 8, 211.1 tāvatsaṃskārayogārthaṃ na paraṃ padamīhitum /
TĀ, 8, 350.1 tāvadasaṃkhyātānāṃ jantūnāṃ nirvṛtiṃ kurute /
TĀ, 16, 109.2 nyāsaṃ prakalpayettāvattattvāntarbhāvacintanāt //
TĀ, 17, 87.2 khamivātiṣṭhate yāvatpraśāntaṃ tāvaducyate //
TĀ, 17, 90.2 tiṣṭhettāvadanudvigno yāvadājyakṣayo bhavet //
Vetālapañcaviṃśatikā
VetPV, Intro, 58.1 uttīrṇo yāvad rājā tāvanmṛtakaṃ tatraiva śākhāyām avalambitam //
VetPV, Intro, 62.1 rājan śrūyatām tāvat kathām ekāṃ kathayāmi //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 1.0 ādau tāvat vākcatuṣṭayaṃ nirṇīyate nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantī pareti prathitā //
VNSūtraV zu VNSūtra, 13.1, 3.0 tatra hatas tāvat kathyate hṛtkaṇṭhatālvādisthānakaraṇasaṃniveśair hataḥ akārādihakāraparyantanānāpadārthāvabhāsakaḥ //
VNSūtraV zu VNSūtra, 13.1, 16.0 tathā cānyad vyākhyāntaram āha kathanaṃ tāvat ṣaḍdarśanacaturāmnāyamelāpakramasamūheṣu pūjanakramoditaniyatāniyatadevatācakrāvalambanena sphurati //
Ānandakanda
ĀK, 1, 2, 246.2 tāvatkalyasahasrāṇi śivaloke sukhaṃ vaset //
ĀK, 1, 4, 12.2 prāpnoti yāvadamlatvaṃ tāvadyatnena rakṣayet //
ĀK, 1, 4, 250.1 dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam /
ĀK, 1, 4, 259.2 suvarṇe ca tathā hemaśeṣaṃ tāvaddhameddṛḍham //
ĀK, 1, 4, 274.2 yāvaddaśaguṇaṃ tāvanmūṣāyāṃ prakaṭe dhamet //
ĀK, 1, 4, 277.1 tāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye /
ĀK, 1, 4, 281.2 svarṇaśeṣaṃ bhaved yāvat tāvat syāt svarṇabījakam //
ĀK, 1, 4, 283.2 svarṇaśeṣaṃ bhavedyāvat tāvatsyāddhemabījakam //
ĀK, 1, 4, 287.1 tāvattāpyaṃ vahedyuktyā syādidaṃ hemabījakam /
ĀK, 1, 4, 290.2 svarṇe śataguṇaṃ yāvattāvatsyāddhemabījakam //
ĀK, 1, 4, 300.2 triṃśadguṇaṃ bhaved yāvat tāvad vāhyaṃ krameṇa ca //
ĀK, 1, 4, 306.2 yāvaddaśaguṇaṃ tāvat tāramākṣīkavāpataḥ //
ĀK, 1, 4, 312.2 tāraśeṣaṃ bhaved yāvat tāvat syāt tārabījakam //
ĀK, 1, 4, 317.2 yāvacchataguṇaṃ tāvattālakaṃ ca kṣipan dhamet //
ĀK, 1, 4, 318.1 tāraśeṣaṃ bhavedyāvat tāvatsyāttārabījakam /
ĀK, 1, 4, 386.2 tāvanmuktiḥ kutaḥ kānte yāvanno vetti jāraṇām //
ĀK, 1, 4, 388.1 śivaloke sukhaṃ bhuṅkte tāvatkalpasahasrakam /
ĀK, 1, 4, 395.2 svarṇaśeṣaṃ bhavedyāvattāvaddhāmyaṃ punaḥ punaḥ //
ĀK, 1, 4, 410.1 yāvatkṣayaṃ gate tāmratīkṣṇe tāvatsureśvari /
ĀK, 1, 4, 495.2 tejaḥpuñjo bhavedyāvat tāvat kuryād dhaman dhaman //
ĀK, 1, 4, 509.2 jāraṇāyāṃ balaṃ yāvat tāvallohāni vedhayet //
ĀK, 1, 5, 31.1 puṭayedvārtikastāvat yāvat kando na dahyate /
ĀK, 1, 5, 36.2 tāvattaṃ mardayetprājño yāvatkarma dṛḍhaṃ bhavet //
ĀK, 1, 5, 38.1 ādau tāvatprakartavyaṃ vajramauṣadhalepitam /
ĀK, 1, 6, 78.2 jāyate prāṇasaṃdehas tāvanmaithunaṃ tyajet //
ĀK, 1, 7, 61.1 yāvaccheṣaṃ bhavet svarṇaṃ tāvad evaṃ dhamecchanaiḥ /
ĀK, 1, 7, 124.2 tāvanmṛdvagninā pācyaṃ lohatulyāṃ sitāṃ kṣipet //
ĀK, 1, 7, 168.1 yāvat tat sattvaśeṣaṃ syāt tāvad dhāmyam atandritaiḥ /
ĀK, 1, 10, 18.1 yāvatkaṭhinatāṃ yāti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 10, 28.1 yāvatkaṭhinatāṃ yāti tāvatkuryātkrameṇa ca /
ĀK, 1, 10, 39.1 yāvatsvarṇāvaśeṣaṃ syāttāvaddrāvyaṃ śanaiḥ śanaiḥ /
ĀK, 1, 10, 43.2 yāvat kaṭhinatāṃ yāti tāvatkuryācca pūrvavat //
ĀK, 1, 10, 53.2 yāvat kaṭhinatāṃ yāti tāvat kāryaṃ muhurmuhuḥ //
ĀK, 1, 10, 58.2 yāvatkaṭhinatāṃ yāti tāvatkāryam atandritaiḥ //
ĀK, 1, 10, 74.2 yāvat kaṭhinatāṃ yati tāvad evaṃ muhurmuhuḥ //
ĀK, 1, 10, 79.1 yāvat kaṭhinatāṃ yāti tāvadevaṃ muhurmuhuḥ /
ĀK, 1, 10, 83.1 yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ /
ĀK, 1, 10, 87.2 yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ //
ĀK, 1, 10, 92.1 yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 10, 96.2 yāvat kaṭhinatām eti tāvatkāryaṃ muhurmuhuḥ //
ĀK, 1, 10, 101.1 yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 10, 120.1 yāvadbhūmiḥ sthiratarā tāvadāyuḥpravardhinī /
ĀK, 1, 12, 72.2 snānānte tāni gṛhṇīyāttāvanmatsyā bhavanti hi //
ĀK, 1, 12, 106.2 dhārayer vakṣasā tāvadvaraṃ dāsyāmi te mahat //
ĀK, 1, 12, 196.1 tatra prasthaṃ rasaṃ kṣiptvā tāvanmātraṃ jalaṃ haret /
ĀK, 1, 15, 16.2 yāvattailopajīvī syāt tāvat kṣīraudanāśanaḥ //
ĀK, 1, 15, 37.2 yāvatpalaṃ bhavedvṛddhistāvadevādhikaṃ na hi //
ĀK, 1, 15, 96.2 yāvatpiṇḍaṃ bhavettāvatsevyaṃ tatkarṣamātrakam //
ĀK, 1, 15, 187.2 tāvatseveta śuddhāṅgo jarārogavivarjitaḥ //
ĀK, 1, 15, 189.1 yāvatsahasradvitayaṃ tāvatsevyaṃ rasāyanam /
ĀK, 1, 15, 363.2 yāvatsupākatāṃ yāti tajjñastāvadvipācayet //
ĀK, 1, 15, 461.2 kaṭvamlau varjayettāvanmṛdu yūṣānnabhojanam //
ĀK, 1, 15, 509.1 cūrṇaśeṣaṃ pacettāvad goghṛtena ca bharjayet /
ĀK, 1, 16, 104.2 tāvat pacennāgabhasma palaṃ lohasya cūrṇakam //
ĀK, 1, 17, 22.1 ṣoḍaśaprasṛtaṃ yāvattāvatsevyaṃ tataḥ param /
ĀK, 1, 17, 61.2 yāvajjalaṃ pibettāvanmūtraṃ niryāti cet tadā //
ĀK, 1, 23, 37.2 yathā sāndratvamāpnoti tāvatkvāthyaṃ varānane //
ĀK, 1, 23, 38.2 yāvad ghanībhavet tāvat kvāthanīyā prayatnataḥ //
ĀK, 1, 23, 54.1 yāvat khoṭatvamāpnoti tāvadevaṃ pacedrasam /
ĀK, 1, 23, 56.1 sa nāgo dravate yāvattāvadevaṃ dhametpriye /
ĀK, 1, 23, 56.2 yāvanna yāti kāṭhinyaṃ tāvannaiva dhametsudhīḥ //
ĀK, 1, 23, 178.1 pacennirdhūmatā yāvattāvaddhūme gate punaḥ /
ĀK, 1, 23, 192.2 puṭettadbhūdhare tāvadyāvajjīryati gandhakam //
ĀK, 1, 24, 22.2 ekatra mardayettāvadyāvadbhasma tu jāyate //
ĀK, 1, 24, 192.2 jalūkā jāyate yāvattāvanmardyāttataḥ kṣipet //
ĀK, 1, 25, 43.2 tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate //
ĀK, 1, 25, 53.1 vimṛdya puṭayet tāvad yāvat karṣāvaśeṣakam /
ĀK, 1, 26, 88.2 yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi //
ĀK, 1, 26, 132.2 tāvat sthūlam ayonālaṃ veṇunālamathāpi vā //
ĀK, 1, 26, 229.2 tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //
ĀK, 2, 1, 69.1 caṇḍāgninā pacedyāvattāvaddvādaśayāmakam /
ĀK, 2, 1, 85.2 caṇḍāgninā pacedyāvattāvaddvādaśayāmakam //
ĀK, 2, 1, 97.2 lohapātre pacettāvadyāvatpātraṃ sulohitam //
ĀK, 2, 1, 98.1 tāmravarṇamayo vāpi tāvacchudhyati mākṣikam /
ĀK, 2, 1, 124.2 mṛdvagninā pacettāvadyāvaddravati golakam //
ĀK, 2, 1, 134.1 puṭanaṃ chagaṇenaiva tāvatkuryādvicakṣaṇaḥ /
ĀK, 2, 1, 325.2 dolāyantre pacettāvadyāvannirmalatā bhavet //
ĀK, 2, 2, 16.2 yāvaddravaṃ puṭaṃ tāvatkuryāttena viśudhyati //
ĀK, 2, 4, 37.2 vaṅkanālena tāvattadyāvadarko'vaśiṣyate //
ĀK, 2, 5, 33.1 patraṃ punaḥ punastāvadyāvattarati tatsvayam /
ĀK, 2, 5, 63.1 mṛdvagninā pacedyāvattāvajjīryati taddravam /
Āryāsaptaśatī
Āsapt, 2, 250.1 tvam alabhyā mama tāvan moktum aśaktasya saṃmukhaṃ vrajataḥ /
Āsapt, 2, 426.2 priyayānuśocitā sā tāvat suratākṣamā rajanī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 24.2, 2.0 hetuliṅgauṣadhajñānamiti hetvādīni jñāyante 'neneti hetuliṅgauṣadhajñānaṃ yāvac cāyurvedavācyaṃ tāvaddhetvādyantarbhūtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 26, 39, 1.0 samprati rasānām ādikāraṇameva tāvad āha saumyā ityādi //
ĀVDīp zu Ca, Sū., 27, 177.2, 5.0 tantrāntaravacanaṃ hi yāvaddhi cāvyaktarasānvitāni navaprarūḍhāni ca mūlakāni bhavanti tāvallaghudīpanāni pittānilaśleṣmaharāṇi caiva //
ĀVDīp zu Ca, Śār., 1, 27.2, 1.0 sampratyuddeśakramānurodhādarthe 'bhidhātavye 'rthānāṃ prakṛtigrahaṇagṛhītapañcabhūtaguṇatayā parādhīnatvād aṣṭadhātuprakṛtigṛhītāni bhūtānyeva tāvadāha mahābhūtānītyādi //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
ĀVDīp zu Ca, Cik., 1, 3, 50.2, 1.0 śilājaturasāyanaṃ darśayituṃ śilājatuno 'bhyarhitasya guṇāneva tāvadāha anamlam ityādi //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 5.0 prakṣepyacūrṇapramāṇam āha yaiḥ sa sāndrībhaved rasa iti yāvanmānena cūrṇena rasasya sāndratā bhavati tāvanmātraṃ cūrṇaṃ grāhyam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 6.0 prabhūtatvaṃ madhuśarkarayor yāvatātyarthamadhuratvaṃ syāt tāvajjñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 14.2, 2.0 kṣīradhārāvadohitā iti pippalīkalkād upari kṣīradhārāvadohaḥ kartavyaḥ kṣīraṃ ca tāvaddohyaṃ yāvatā pānayogyāḥ pippalyo bhavanti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 10.0 tāvan mātrasthitau proktaṃ sauṣuptaṃ pralayopamam //
ŚSūtraV zu ŚSūtra, 3, 22.1, 8.0 āste yogī tadāmuṣya tāvan mātreṇa tuṣyataḥ //
Śukasaptati
Śusa, 1, 3.7 sa ca tapasvī krodhākulitanetraḥ yāvadūrdhvaṃ paśyati tāvattatkrodhāgninā bhasmībhūtāṃ balākāṃ bhūmau patitāṃ dṛṣṭvā balākāṃ dagdhvā nārāyaṇadvijagṛhe bhikṣārthaṃ yayau /
Śusa, 1, 7.5 tāvatpitā tathā bandhuryāvajjīvati mānavaḥ /
Śusa, 1, 8.2 tatastāsāṃ vacanena puruṣāntarasya guṇacandrasaṃjñasya ramaṇāya śṛṅgāraṃ vidhāya yāvatpracalitā tāvatsārikayā mā gacchetyādivacanairnirbhartsitā /
Śusa, 1, 8.3 tato yāvatsā tāṃ sārikāṃ galamoṭanapūrvaṃ vināśayati tāvaduḍḍīya yayau /
Śusa, 1, 8.4 tataḥ kṣaṇaṃ sthitvā sveṣṭadevatāṃ hṛdi smṛtvā tāmbūlaṃ pragṛhya yāvaccalitā tāvat śukaḥ prāha siddhirastu /
Śusa, 4, 5.4 yāvatprayāti tāvatpathi eko yuvā vāgmī surūpaḥ śūraśca viṣṇunāmā brāhmaṇo militaḥ /
Śusa, 6, 7.1 yāvatsa tasya vināyakasya pāṭanāyottiṣṭhati tāvattuṣṭaḥ san jagāda ahaṃ tava pratidinaṃ pañca pañca maṇḍakāndāsye khaṇḍaghṛtayutān /
Śusa, 10, 3.1 anyadā yāvatsubhagā upapatinā saha gṛhāntarvidyeta tāvadbahiḥ sthānāt patir jhiṇṭahasto gṛhadvāri samāyayau /
Śusa, 10, 3.5 tataḥ sa mūḍho yāvadevaṃ kartuṃ bahirjagāma tāvattayā gṛhādupapatirniṣkāsitaḥ /
Śusa, 14, 7.7 śukaḥ prāha yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyoktam nātha tvayā tāvadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate /
Śusa, 19, 2.12 sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālambate tāvadeva /
Śusa, 19, 2.12 sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālambate tāvadeva /
Śusa, 19, 2.12 sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālambate tāvadeva /
Śusa, 19, 2.12 sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālambate tāvadeva /
Śusa, 20, 2.8 yāvatsā nadītīre tatra samāgatā tayā ca tāvaddṛṣṭaḥ /
Śusa, 21, 9.2 yāvadātmanā na dṛṣṭaṃ tāvadasau na viḍambyaḥ /
Śusa, 21, 14.1 yāvatsā kuṭṭinī peṭāṃ hastena hanti tāvatsā vaṇikputrī savitarkamavādīt /
Śusa, 21, 14.2 vibhātā rajanī tāvadyāvadevaṃ kṛtaṃ mayā /
Śusa, 22, 3.8 yāvacca bhartrā uṣṭrikā dṛṣṭā tāvatkimidamiti sā pṛṣṭā /
Śusa, 23, 42.1 yāvadevaṃ gṛhāṅgaṇagatā śapati tāvatsa vaṇik cāṇḍālarūpī samāgatya tatpādayoḥ patitaḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 6.1 tāvanmātrā sicānānāṃ yathāsātmyena kalpitā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 88.1 lāṅgalyā vā rasaistāvadyāvadbhavati piṣṭikā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 1.0 tāvat pūrvaṃ tatsaṃkhyāha yathā svarṇeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 pūrvoktaharitālavidhānavan mākṣikavidhānena kṛtvā caturdaśapuṭāni yāvad bhavanti tāvat tāraṃ raupyaṃ bhasma syāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.0 tena yāvannāgasya bhasma bhavati tāvatkṣāraṃ deyaṃ paścānnāgabhasmanaḥ śilāṃ ca kāñjikena samaṃ piṣṭvā saha dṛḍhapuṭe gajapuṭasaṃjñake pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 1.0 ratnānāṃ śodhanamāraṇamapyāha tāvat pūrvaṃ vajrasya śodhanamāha kulatthaketi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 12.0 punaḥ punariti grahaṇenātra saptavāraṃ niyataṃ kiṃtu yāvat śīryate tāvannirvāpayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 57.3 dattvāmlaṃ mardayet tāvadyāvat piṣṭiḥ prajāyate /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 65.1 narakeśaṃ śaṇaṃ kiṃcit dattvā tāvat prakuṭṭayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 10.2 bhāṇḍake nipatedyāvat gandhastāvat samindhayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 18.0 tacca yāvaccūrṇaṃ plāvitaṃ bhavati tāvaddeyamiti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 lāṅgalī kalahārikā yāvadbhavati piṣṭiketi ko'rthaḥ tat suvarṇarasadravyaṃ yāvad dravatvaṃ prāpya piṣṭikā syāt tāvadrasair mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 5.0 sādhanaṃ tu vahnau tāvaduktaṃ yāvatkṣīrahīnaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 13.0 yāvad yāmadvayaṃ bhavati tāvat kharāgninā pacedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 3.0 yāvadekaviṃśatisaṃkhyakaṃ bhavati tāvadbhāvayed ityarthaḥ //
Abhinavacintāmaṇi
ACint, 1, 3.2 pathyāpathyam atho vipākam akhilaṃ tāvan nṛṇāṃ karmaṇaḥ //
ACint, 1, 29.2 śuṣkasya tāvad guru tīkṣṇasattvāt tadarddhabhāgaḥ parikalpanīyaḥ //
ACint, 1, 30.2 dravārdraśuṣkadravyāṇāṃ tāvanmānaṃ samaṃ matam //
ACint, 1, 66.2 sārddhe triyāmā dadhi śuktam annaṃ māṃsaṃ tathā jīryati tāvad eva //
ACint, 1, 87.2 madhu śeṣe bhaved yāvat tāvat paktvāvatārayet //
Bhāvaprakāśa
BhPr, 6, 2, 17.2 tāvad bhidyeta vegaistu prabhāvānnātra saṃśayaḥ //
BhPr, 7, 3, 104.2 tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ //
Gheraṇḍasaṃhitā
GherS, 1, 25.1 tāvat prakṣālya nāḍīṃ ca udare veśayet punaḥ /
GherS, 1, 26.2 bahiṣkṛtaṃ mahādhautī tāvan naiva tu jāyate //
GherS, 1, 43.1 apānakrūratā tāvad yāvan mūlaṃ na śodhayet /
GherS, 3, 50.2 jñānaṃ na jāyate tāvat koṭiyogaṃ samabhyaset //
GherS, 3, 55.1 tāvad ākuñcayed guhyaṃ śanair aśvinīmudrayā /
GherS, 3, 56.1 tāvad vāyuprabhedena kumbhikā ca bhujaṅginī /
GherS, 5, 60.2 yāvat svedaṃ nakhakeśābhyāṃ tāvat kurvantu kumbhakam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 41.1 pramathān sasṛje tatra tāvad viṣṇur upāgataḥ /
GokPurS, 1, 75.2 tāvac ca viṣṇur bhagavān alaukikyātmamāyayā //
GokPurS, 1, 77.2 iti cintākulas tāvad gajāsyaṃ baṭurūpiṇam //
GokPurS, 1, 82.2 tāvad devāḥ prāṇaliṅge trilokībhāram ādadhuḥ //
GokPurS, 3, 6.2 tāvat tasya mukhād bhraṣṭo durmukho bilam āviśat //
GokPurS, 4, 55.2 tāvat te svarmahīyante divyabhogopabhoginaḥ //
GokPurS, 5, 48.2 tāvad varṣasahasrāṇi pitaraḥ svargavāsinaḥ //
GokPurS, 8, 12.2 tāvat sā vāmahastena tasya kaṇṭhe nipīḍya ca //
Gorakṣaśataka
GorŚ, 1, 24.2 tāvaj jīvo bhramaty eva yāvat tattvaṃ na vindati //
GorŚ, 1, 69.1 yāvad binduḥ sthito dehe tāvat kālabhayaṃ kutaḥ /
GorŚ, 1, 69.2 yāvad baddhā nabhomudrā tāvad bindur na gacchati //
GorŚ, 1, 90.1 yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate /
GorŚ, 1, 91.2 yāvad dṛṣṭir bhruvor madhye tāvat kālabhayaṃ kutaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 22.1 tāvallohaṃ puṭedvaidyo yāvaccūrṇīkṛtaṃ jale /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 23.1 tāvanna cūrṇayedevaṃ yāvatkajjalisaṃnibham /
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 1.0 yāvat pātraṃ lohitaṃ raktaṃ bhavati tāvat pacet //
Haribhaktivilāsa
HBhVil, 2, 38.1 khātaṃ trimekhalocchrāyasahitaṃ tāvad ācaret /
HBhVil, 3, 293.1 rājante tāni tāvac ca tīrthāni bhuvanatraye /
HBhVil, 4, 16.2 yāvat tasya padāgrāṇi tāvat svarge mahīyate //
HBhVil, 4, 84.3 tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu //
HBhVil, 4, 182.3 draṣṭavyaṃ naiva tat tāvat śmaśānasadṛśaṃ bhavet //
HBhVil, 4, 327.2 tāvat tasya śarīre tu prītyā luṭhati keśavaḥ //
HBhVil, 4, 328.2 tāvad varṣasahasrāṇi vasate keśavālaye //
Haṃsadūta
Haṃsadūta, 1, 19.2 tadālokodbhedapramadabharavismāritagatikriye jāne tāvattvayi bata hatā gopavanitā //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 3.1 yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate /
HYP, Dvitīya upadeśaḥ, 41.1 yāvad dṛṣṭir bhruvor madhye tāvat kālabhayaṃ kutaḥ /
HYP, Dvitīya upadeśaḥ, 72.1 yāvat kevalasiddhiḥ syāt sahitaṃ tāvad abhyaset /
HYP, Tṛtīya upadeshaḥ, 33.1 chedanacālanadohaiḥ kalāṃ krameṇātha vardhayet tāvat /
HYP, Tṛtīya upadeshaḥ, 89.2 yāvad binduḥ sthiro dehe tāvat kālabhayaṃ kutaḥ //
HYP, Caturthopadeśaḥ, 15.1 jñānaṃ kuto manasi sambhavatīha tāvat prāṇo'pi jīvati mano mriyate na yāvat /
HYP, Caturthopadeśaḥ, 49.1 abhyaset khecarīṃ tāvad yāvat syād yoganidritaḥ /
HYP, Caturthopadeśaḥ, 101.1 tāvad ākāśasaṃkalpo yāvac chabdaḥ pravartate /
HYP, Caturthopadeśaḥ, 114.2 yāvad dhyāne sahajasadṛśaṃ jāyate naiva tattvaṃ tāvaj jñānaṃ vadati tad idaṃ dambhamithyāpralāpaḥ //
Janmamaraṇavicāra
JanMVic, 1, 158.1 śrīrāmabhaṭṭārake 'pi tāvat /
JanMVic, 1, 182.1 tad ayaṃ tāvat ūrdhvaśāsanavartināṃ kramaḥ //
Kokilasaṃdeśa
KokSam, 1, 55.1 itthaṃ stutvā bahirupavanopāntamākandaśṛṅge yāvadbhānurvrajati caramaṃ bhūdharaṃ tāvadāssva /
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 1.0 tāvaditi sākalye yāvattāvad ityetau sākalyāvadhimānavadhāraṇeṣv iti prasādataḥ //
MuA zu RHT, 1, 9.2, 1.0 tāvaditi sākalye yāvattāvad ityetau sākalyāvadhimānavadhāraṇeṣv iti prasādataḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 3, 5.2, 4.0 tāvatkvāthyaṃ kṣiped bhāṇḍe yāvatphenaṃ sitaṃ bhavet //
MuA zu RHT, 3, 9.2, 4.0 tridinaṃ yāvattāvatparyuṣitaṃ saṃdhānīkaraṇaṃ kuryāt //
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 21.2, 5.0 ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 5, 58.2, 12.0 māṣacūrṇitajātaṃ krāmaṇapiṇḍaṃ tāvat supakvaṃ kartavyaṃ yāvaddagdhaṃ na bhavet //
MuA zu RHT, 5, 58.2, 18.0 kiyatkālaṃ yāvadgarbhe rasodare piṣṭī dravati tāvadbiḍāntare piṇḍāntare kṣepyeti tātparyārthaḥ //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 8, 11.2, 5.0 ekadhātuto dvādaśāṃśād ārabhya yāvatsamakadviguṇatriguṇabhāgāḥ samāpyante tāvatpuṭo vahediti vyaktiḥ //
MuA zu RHT, 10, 8.2, 4.0 punastāvatsattvaṃ na patati yāvadbhastrā ante satvasamīpe na āhrīyeta na prāpyeta tasmādalpenāgninā satvāpravṛttirityarthaḥ //
MuA zu RHT, 12, 1.3, 6.0 atastāvadrasaḥ sarvāṅgaṃ na carati //
MuA zu RHT, 14, 8.1, 4.2 mṛdnīyātkhalu tāvat piṣṭamañjanasadṛśaṃ bhavedyāvat /
MuA zu RHT, 14, 8.1, 13.0 taccāha tāvadityādi //
MuA zu RHT, 16, 37.1, 2.0 kanakaṃ hema dattvā śanakair nīcais tāvadanuvāhayet yāvaddivyaṃ pravaraṃ kanakaṃ bhavediti śeṣaḥ //
MuA zu RHT, 18, 40.3, 5.0 nāgaṃ sīsakaṃ tāvanmāraya yāvannirutthakaṃ yathā punarutthitaṃ na syāt //
MuA zu RHT, 18, 46.2, 15.0 pūrvakalkasaṃyutāṃ piṣṭiṃ kiyatkālaṃ pacet yāvadraktā bhavati nāgaṃ ca gacchati nāganāśaḥ syāt nāge gacchati sati samuttārya punastāvatsarvasminsāraṇādau ca kṣepakrameṇa kṣepaṃ kṣipet //
MuA zu RHT, 18, 55.2, 5.0 punaryāvannirutthabhāvaṃ aśīratvaṃ vrajet tāvanmṛditapuṭitaṃ marditapācitaṃ kuryād ityarthaḥ //
MuA zu RHT, 18, 55.2, 7.0 tannirutthanāgacūrṇaṃ yāvatpītaṃ pītavarṇaṃ tāraṃ bhavet tāvadvāraṃ nirvyūḍhaṃ kuryāt //
MuA zu RHT, 18, 63.2, 9.0 tato varteḥ pātropari karaṇānantaraṃ dīpaṃ pratibodhya prajvālya tato vāraṃvāraṃ stokamalpaṃ tailaṃ dattvā yāvadyāmasya praharasya ardhaṃ syāttāvatpākaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 70.2, 2.0 paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 70.2, 2.0 paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ //
MuA zu RHT, 19, 18.1, 7.0 punastāvadyāvatsthiro bhavati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 8.1 tāvat tat sūtakaṃ gotre caturthapuruṣeṇa tu /
ParDhSmṛti, 3, 15.2 yāvanmāsaṃ sthito garbho dinaṃ tāvat tu sūtakam //
ParDhSmṛti, 3, 29.2 tāvat syād aśucir vipro yāvat tat syād anirdaśam //
ParDhSmṛti, 7, 12.1 tāvat tiṣṭhen nirāhārā trirātreṇaiva śudhyati /
ParDhSmṛti, 7, 17.2 sādhvācārā na tāvat syād rajo yāvat pravartate //
ParDhSmṛti, 9, 21.1 yāvat sampūrṇasarvāṅgas tāvat taṃ poṣayen naraḥ /
ParDhSmṛti, 10, 21.2 vrataṃ carati tad yāvat tāvat saṃvasate bahiḥ //
Rasakāmadhenu
RKDh, 1, 1, 179.1 yāvadākṛṣṇatāṃ yāti tāvaddāhyaṃ tuṣādikam /
RKDh, 1, 1, 226.1 narakeśaṃ samaṃ kṛtvā kiṃcit tāvat prakuṭṭayet /
RKDh, 1, 1, 259.1 yāvattalasthitaṃ sikthaṃ tāvattoye bhṛtaṃ bhavet /
RKDh, 1, 2, 30.2 tāvacca talavistīrṇaṃ tatsyāt kukkuṭakaṃ puṭam //
RKDh, 1, 2, 60.1 kāntalādilauhabhāraṇavidhānasarvasvam ucyate tāvat /
RKDh, 1, 5, 31.5 hematāravaśād bījaṃ dvividhaṃ tāvadīśvari //
RKDh, 1, 5, 49.1 tulyaṃ tāre tāmramāvartya tāvattaptaṃ taptaṃ gandhacūrṇe kunaṭyām /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 4.0 abhraṃ cūrṇitaṃ kṛtvā pādāṃśaśālidhānyena saha sthūlavastre baddhvā kāñjike tāvanmardanīyaṃ yāvad vastracchidrāt ślakṣṇaṃ vālukārahitaṃ sat niryāti taddhānyābhraṃ smṛtam //
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 8, 89.2, 1.0 sāraṇālakṣaṇe vedhādhikyakaram ityuktaṃ kastāvat vedha ityapekṣāyāmāha vyavāyīti nāgavallīkumārikādhustūrādivyavāyiguṇavadbheṣajasaṃyuktaḥ ityarthaḥ //
RRSBoṬ zu RRS, 9, 16.3, 5.0 evaṃ yāvat sarvaṃ pātraṃ uṣṇaṃ bhavet tāvat kuryāt //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 40.2, 2.0 lauhamayanālamadhye pāradam āpūrya chidrarodhaṃ kṛtvā ca lavaṇapūritabhāṇḍāntaḥ nālaṃ taṃ nirundhyāttato maṇikayā bhāṇḍavaktram ācchādya ālipya ca sandhiṃ tāvat pacet yāvat śarāvoparisthaṃ tṛṇaṃ na dahet iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 37.2, 2.0 śikharaparyantaṃ paripūrṇakokilānāṃ dhmānena mūṣākaṇṭhaparyantaṃ yadāpacayo bhavati tāvaddhmānasyaikakolīsaka iti saṃjñā //
RRSṬīkā zu RRS, 8, 52.2, 9.3 mardayetsudṛḍhaṃ tāvad raso yāvad vilīyate //
RRSṬīkā zu RRS, 9, 16.3, 4.0 bhājanaṃ sampuṭaghaṭakam adhobhājanam uṣṇaṃ yāvadbhaved ghaṭe tāvadagniḥ kārya ityarthaḥ //
RRSṬīkā zu RRS, 9, 16.3, 8.2 vahneḥ prajvālanaṃ tāvadyāvattannālakaṃ dravet //
RRSṬīkā zu RRS, 10, 16.3, 6.2 tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat //
RRSṬīkā zu RRS, 10, 38.2, 14.0 atra vitastidīrghā tāvad bhittireva sārdhavitastidīrghā ca dvāradvayārthaṃ paryāptā na bhavati //
Rasārṇavakalpa
RAK, 1, 73.1 tāvattu tāḍayetteṣāṃ yāvadbadhnāti piṇḍikām /
RAK, 1, 391.2 tālakaṃ pācayettāvad yāvannirgandhatāṃ vrajet //
RAK, 1, 393.1 naṣṭapiṣṭaṃ bhavedyāvattāvatkhalve caturdine /
RAK, 1, 402.2 tālakaṃ pācayettāvadyāvannirgandhatāṃ vrajet //
RAK, 1, 404.1 naṣṭapiṣṭaṃ bhavettāvadyāvatsvedyaṃ dinatrayam /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 36.5 yathā tāvad bhagavatā ekaiva vimuktirākhyātā vayamapi buddhadharmāṇāṃ lābhino nirvāṇaprāptāḥ //
SDhPS, 3, 2.2 aśrutvaiva tāvadahaṃ bhagavan idamevaṃrūpaṃ bhagavato 'ntikād dharmaṃ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṃ ca anāgate 'dhvani buddhanāma śrutvā atīva śocāmi atīva saṃtapye bhraṣṭo 'smyevaṃrūpāt tathāgatajñānagocarājjñānadarśanāt //
SDhPS, 3, 152.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitā jīvitena ca abhicchāditāḥ //
SDhPS, 3, 154.1 yadyapi tāvad bhagavan sa puruṣasteṣāṃ kumārakāṇāmekarathamapi na dadyāt tathāpi tāvad bhagavan sa puruṣo na mṛṣāvādī bhavet //
SDhPS, 3, 154.1 yadyapi tāvad bhagavan sa puruṣasteṣāṃ kumārakāṇāmekarathamapi na dadyāt tathāpi tāvad bhagavan sa puruṣo na mṛṣāvādī bhavet //
SDhPS, 4, 54.2 mā tāvadahaṃ vadhyo daṇḍyo bhaveyam //
SDhPS, 6, 29.1 na tāvadasmān saṃbuddho vyākaroti mahāmuniḥ /
SDhPS, 7, 14.0 taṃ cāhaṃ bhikṣavastathāgataṃ tāvacciraṃ parinirvṛtamanena tathāgatajñānadarśanabalādhānena yathādya śvo vā parinirvṛtamanusmarāmi //
SDhPS, 7, 25.2 na ca tāvattasya te dharmā āmukhībhavanti sma //
SDhPS, 7, 28.0 na ca tāvadanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate //
SDhPS, 7, 31.1 na ca tāvadasya te dharmā āmukhībhavanti sma //
SDhPS, 7, 217.1 samanantaraniṣaṇṇaśca khalu punarbhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgatastasmin dharmāsane 'tha tāvadeva sarvāvantaṃ parṣanmaṇḍalamavalokya bhikṣusaṃgham āmantrayāmāsa /
SDhPS, 9, 2.2 asmākamapi tāvad bhagavan avasaro bhavatu //
SDhPS, 9, 3.1 asmākamapi tāvat sugata avasaro bhavatu //
SDhPS, 9, 15.1 tāvadasaṃkhyeyāni tāni kalpakoṭīnayutaśatasahasrāṇi tasya bhagavata āyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 9, 25.2 na bodhisattvānāmapi tāvadasmābhirevamudāraṃ vyākaraṇaṃ śrutapūrvaṃ kaḥ punarvādaḥ śrāvakāṇām /
SDhPS, 10, 61.1 na tāvatte bhaiṣajyarāja bodhisattvacaryāyāṃ kuśalā bhavanti yāvannemaṃ dharmaparyāyaṃ śṛṇvanti //
SDhPS, 10, 65.1 sa yāvat paśyecchuṣkaṃ pāṇḍaraṃ pāṃsuṃ nirvāhyamānaṃ tāvajjānīyād dūra itastāvad udakamiti //
SDhPS, 10, 65.1 sa yāvat paśyecchuṣkaṃ pāṇḍaraṃ pāṃsuṃ nirvāhyamānaṃ tāvajjānīyād dūra itastāvad udakamiti //
SDhPS, 11, 15.2 ahaṃ khalu pūrvaṃ bodhisattvacaryāṃ caramāṇo na tāvanniryāto 'nuttarāyāṃ samyaksaṃbodhau yāvanmayāyaṃ saddharmapuṇḍarīko dharmaparyāyo bodhisattvāvavādo na śruto 'bhūt //
SDhPS, 11, 30.2 tānapi tāvad bhagavaṃstathāgatātmabhāvāṃstathāgatanirmitān sarvān vandāmahai //
SDhPS, 11, 56.1 na tāvad bhagavataḥ śākyamunestathāgatasyātmabhāvanirmitā ekasmādapi digbhāgāt sarva āgatā abhūvan //
SDhPS, 11, 192.2 muhūrtaṃ tāvat kulaputra āgamayasva yāvanmadīyena bodhisattvena mañjuśriyā kumārabhūtena sārdhaṃ kaṃcideva dharmaviniścayaṃ kṛtvā paścāt svakaṃ buddhakṣetraṃ gamiṣyasi //
SDhPS, 11, 197.1 tāvadaprameyāṇyasaṃkhyeyāni yāvadvācā na śakyaṃ vijñāpayituṃ cittena vā cintayitum //
SDhPS, 11, 198.1 muhūrtaṃ tāvat kulaputra āgamayasva yāvat pūrvanimittaṃ drakṣyasi //
SDhPS, 15, 18.1 asmākamapi tāvad bhagavan avaivartyabhūmisthitānāṃ bodhisattvānāṃ mahāsattvānām asmin sthāne cittagocaro na pravartate //
SDhPS, 15, 19.1 tāvadaprameyā bhagavaṃste lokadhātavo bhaveyuriti //
SDhPS, 15, 38.1 tāvaccirābhisaṃbuddho 'parimitāyuṣpramāṇastathāgataḥ sadā sthitaḥ //
SDhPS, 15, 40.1 na ca tāvanme kulaputrā adyāpi paurvikī bodhisattvacaryā pariniṣpāditā //
SDhPS, 16, 14.1 atha samanantaranirdiṣṭe bhagavataiṣāṃ bodhisattvānāṃ mahāsattvānāṃ dharmābhisamaye pratiṣṭhāne 'tha tāvad evoparivaihāyasād antarīkṣān māndāravamahāmāndāravāṇāṃ puṣpāṇāṃ puṣpavarṣamabhipravṛṣṭam //
SDhPS, 17, 7.1 atha khalvajita yo 'sau pañcāśattamaḥ puruṣo bhavet paraṃparāśravānumodakas tasyāpi tāvadahamajita kulaputrasya vā kuladuhiturvā anumodanāsahagataṃ puṇyābhisaṃskāram abhinirdekṣyāmi //
SDhPS, 17, 23.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatir mahādānapatirbahu puṇyaṃ prasaved yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt //
SDhPS, 17, 31.1 evamaprameyamasaṃkhyeyamajita so 'pi tāvat pañcāśattamaḥ paraṃparāśravaṇe puruṣa ito dharmaparyāyādantaśa ekagāthāmapi ekapadamapi anumodya ca puṇyaṃ prasavati //
SDhPS, 18, 13.1 na ca tāvaddivyaṃ śrotramabhinirharati //
SDhPS, 18, 16.1 evaṃrūpaḥ satatasamitābhiyukta tasya bodhisattvasya mahāsattvasya śrotrendriyapratilambho bhavati na ca tāvaddivyaṃ śrotramabhinirharati //
SDhPS, 18, 113.1 tāvanmadhuraṃ sa dharmabhāṇako dharmaṃ bhāṣiṣyate yathābhūtaṃ yathoktaṃ tathāgatena //
SDhPS, 18, 150.1 apratilabdhe ca tāvadāryajñāne evaṃrūpaṃ cāsya manaindriyaṃ pariśuddhaṃ bhaviṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 39.1 daśamaṃ brahmavaivartaṃ tāvatsaṃkhyam ihocyate /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 13.2 tāvatpañjaramadhyānte tasya pakṣādviniḥsṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 22.2 śatayojanavistīrṇaṃ tāvaddviguṇamāyatam //
SkPur (Rkh), Revākhaṇḍa, 9, 20.2 tāvacchobhanti śāstrāṇi samastāni jagadguro //
SkPur (Rkh), Revākhaṇḍa, 10, 41.1 ubhayoḥ kūlayos tāvan maṇḍitāyatanaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 7.1 pāpairanekairaśubhairvibaddhā bhramanti tāvannarakeṣu martyāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 11.1 bhramanti tāvannarakeṣu martyā duḥkhāturāḥ pāpaparītadehāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 54.1 yattanmuhūrtādiha nāmarūpaṃ tāvat prapaśyāmi jagattathaiva /
SkPur (Rkh), Revākhaṇḍa, 20, 15.1 tāvatpaśyāmi gagane gṛhaṃ śṛṅgārabhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 20, 41.2 tāvat sarvāṅgasambhūtyāmahatyā rūpasampadā //
SkPur (Rkh), Revākhaṇḍa, 20, 73.2 tāvatsuptaṃ na paśyāmi na ca taṃ bālakaṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 29, 29.2 agniloke vasettāvadyāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 32, 6.2 tāvatsurapatirdevaḥ śaśāpāthājitendriyam //
SkPur (Rkh), Revākhaṇḍa, 35, 23.2 tāvad eva mahāliṅgaṃ patitaṃ narmadāṃbhasi //
SkPur (Rkh), Revākhaṇḍa, 37, 19.1 rudraloke vaset tāvad yāvad ābhūtasaṃplavam /
SkPur (Rkh), Revākhaṇḍa, 38, 10.1 tāvadvasantasamaye kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 38, 30.1 tāvat puṇyajanaḥ sarvapuṣpapatraphalārthikaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 39.1 tāvat te brāhmaṇāḥ sarve bhramitvā kānanaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 39, 6.2 jvalamānāt tu kapilā tāvat kuṇḍātsamutthitā //
SkPur (Rkh), Revākhaṇḍa, 42, 39.1 tāvajjhaṭiti sā kanyā jvālāmālāvibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 43, 5.2 rudraloke vaset tāvad yāvad ā bhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 45, 14.1 tāvaddevasamīpasthā umā vacanam abravīt /
SkPur (Rkh), Revākhaṇḍa, 46, 19.1 mantrayanti ca yāvad vai tāvaccāramukheritam /
SkPur (Rkh), Revākhaṇḍa, 47, 8.1 hatvā devagaṇāṃs tāvad asicakraparaddviśvadhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 65.2 tāvaddadarśa cātmānaṃ svakīyabhavanasthitam //
SkPur (Rkh), Revākhaṇḍa, 50, 16.1 vāgyataḥ pravrajet tāvad yāvat sīmāṃ na laṅghayet /
SkPur (Rkh), Revākhaṇḍa, 50, 23.1 nākapṛṣṭhe vaset tāvad yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 51, 38.1 svargaloke vaset tāvad yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 51, 56.2 tāvadgauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati //
SkPur (Rkh), Revākhaṇḍa, 53, 46.2 tāvat paśyati taṃ vipraṃ mūrchitaṃ vikalendriyam //
SkPur (Rkh), Revākhaṇḍa, 55, 40.1 rudraloke vaset tāvad yāvad akṣaram anvitam //
SkPur (Rkh), Revākhaṇḍa, 58, 11.2 nagārddhe patitā yāvattāvaddṛṣṭāḥ surāṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 29.1 bhramanti tāvannarakeṣu martyā yāvattavāmbho nahi saṃśrayanti /
SkPur (Rkh), Revākhaṇḍa, 60, 32.1 viṇmūtradehāśca nimagnadehā bhramanti tāvannarakeṣu martyāḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 15.2 tāvadvasati dharmātmā śivaloke sudurlabhe //
SkPur (Rkh), Revākhaṇḍa, 80, 3.2 tāvattuṣṭo mahādevo nandināthamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 83, 22.2 tāvattuṣṭo mahādeva ājagāma sahomayā //
SkPur (Rkh), Revākhaṇḍa, 84, 32.2 tāvad varṣapramāṇena pitṝṇām akṣayā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 38.2 tāvat tad akṣayaṃ dānaṃ revākumbheśvarāntike //
SkPur (Rkh), Revākhaṇḍa, 84, 47.1 tāvat pāpāni deheṣu mahāpātakajānyapi /
SkPur (Rkh), Revākhaṇḍa, 85, 5.1 ādau pitāmahas tāvat samastajagataḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 16.2 yāvad varṣaśataṃ pūrṇaṃ tāvat tuṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 38.1 tāvattīrthavaraṃ vipraḥ snānārthaṃ saṅgamaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 40.1 tāvadvṛkṣasamārūḍhāṃ striyaṃ raktāmbarāvṛtām /
SkPur (Rkh), Revākhaṇḍa, 86, 6.2 tāvattuṣṭo mahādevo varado jātavedasaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 44.2 yāvad vidārito matsyas tāvad dṛṣṭā tvam uttame //
SkPur (Rkh), Revākhaṇḍa, 104, 7.2 rudrasyānucaras tāvad yāvad indrāścaturdaśa //
SkPur (Rkh), Revākhaṇḍa, 121, 15.2 tāvadvarṣasahasrāṇi rudraloke sa pūjyate //
SkPur (Rkh), Revākhaṇḍa, 122, 37.2 agniloke vaset tāvad yāvat kalpaśatatrayam //
SkPur (Rkh), Revākhaṇḍa, 129, 11.2 tāvad varṣasahasrāṇi devaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 133, 23.1 tāvaddānaṃ tu yuṣmākaṃ paripanthī na kaścana /
SkPur (Rkh), Revākhaṇḍa, 142, 15.1 etasminnantare tāvadraivatātparvatottamāt /
SkPur (Rkh), Revākhaṇḍa, 142, 59.2 tāvaddānaṃ mayā dattaṃ paripanthī na kaścana //
SkPur (Rkh), Revākhaṇḍa, 142, 61.2 tāvatte divi modante maddattaparipālakāḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 11.2 brahmahatyādikaṃ pāpaṃ tāvad eṣāṃ praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 146, 104.1 tāvatpuṣkarapātreṣu pibanti pitaro jalam /
SkPur (Rkh), Revākhaṇḍa, 150, 16.1 yāvad ālokate tāvattadvanaṃ vyākulīkṛtam /
SkPur (Rkh), Revākhaṇḍa, 156, 38.1 tāvad varṣasahasrāṇi rudraloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 156, 39.1 vardhate tadguṇaṃ tāvaddināni daśa pañca ca /
SkPur (Rkh), Revākhaṇḍa, 157, 9.2 tāvadvarṣasahasrāṇi viṣṇuloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 161, 10.2 tāvat svargapure rājanmodate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 164, 13.1 sūryaloke vaset tāvad yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 168, 26.3 kariṣyasi dṛḍhātmā tvaṃ tāvadetadbhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 171, 11.1 krodhena paśyate yāvattāvaddhuṃkārako 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 172, 14.1 tāvadrakṣo gṛhītvā 'gre kanyāṃ kāmapramodinīm /
SkPur (Rkh), Revākhaṇḍa, 180, 74.2 agniloke vaset tāvad yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 181, 40.3 tāvadvaraṃ prayacchāśu yadi cecchasi matpriyam //
SkPur (Rkh), Revākhaṇḍa, 181, 45.2 vāsukirapi na tāvadvaktuṃ vadanasahasraṃ bhavedyasya //
SkPur (Rkh), Revākhaṇḍa, 190, 17.2 tāvad yugasahasrāṇi tasya lokaṃ samaśnute //
SkPur (Rkh), Revākhaṇḍa, 197, 11.1 sūryaloke vaset tāvad yāvat kalpaśatatrayam /
SkPur (Rkh), Revākhaṇḍa, 198, 105.1 tāvattiṣṭhennaro nārī paścādidamudīrayet /
SkPur (Rkh), Revākhaṇḍa, 200, 25.2 brahmalokaṃ vaset tāvad yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 206, 10.2 pūjyamāno vaset tāvad yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 207, 7.2 pūjyamāno vasettāvadyāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 209, 22.2 adarśanābhiḥ kartavyaṃ tāvadannaṃ susaṃskṛtam //
SkPur (Rkh), Revākhaṇḍa, 211, 16.2 tāvat kathaṃcit kenāpi gahanaṃ vanamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 213, 4.2 tāvattamāmalaṃ bhūtaṃ paśyanti parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 214, 9.1 tāvadyāvatkṣayaṃ sarve gatāḥ kāle susaṃcitāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 17.1 tāvadgarjanti tīrthāni nadyo hṛdayaphalapradāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 19.1 tāvadgarjanti yajñāśca vanakṣetrādayo bhṛśam /
SkPur (Rkh), Revākhaṇḍa, 232, 20.1 garimā gāṇyate tāvattapodānavratādiṣu /
Sātvatatantra
SātT, 7, 12.1 tāvat pāpijanaḥ pāpaṃ kartuṃ śaknoti naiva hi /
SātT, 7, 52.2 yāvat tadbhartsanaṃ kṛtvā tāvan māsān samāhitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //