Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 4, 2, 7.0 yāvatyaś caturviṃśasyokthasya stotrīyās tāvatyaḥ saṃvvatsarasya rātrayaḥ stotrīyābhir eva tat saṃvvatsaram āpnuvanti //
PB, 6, 9, 16.0 yad eta iti tasmād yāvanta evāgre devās tāvanta idānīm //
PB, 9, 3, 6.0 tāvatyaḥ saṃvatsarasya rātrayaḥ saṃvatsarasaṃmitābhir eva tad ṛgbhir āśīvinam āpnoti //
PB, 9, 3, 8.0 yady arvāk stuyur yāvatībhir na stuyus tāvatībhir vātiṣṭuyur bhūyo 'kṣarābhir vā //
PB, 9, 3, 9.0 yady atiṣṭuyur yāvatībhir atiṣṭuyus tāvatībhir vā na stuyuḥ kanīyo 'kṣarābhir vā //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 15, 7, 5.0 yāvaty anuṣṭup tāvatīṃ vācaṃ sampādya vibrūyus tad v anatiriktaṃ svasyo caiva yajñasyāriṣṭyai //