Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 8, 2, 27.0 tasya yāvan mukham āsīt tāvatīṃ mṛdam udaharat //
KS, 8, 3, 20.0 yāvati cakṣuṣā manyeta tāvaty ādadhīta //
KS, 9, 1, 12.0 yāvanti vai sāmidhenīnām akṣarāṇi tāvanti saṃvatsarasyāhāni //
KS, 9, 2, 30.0 tāvatīr hi samā jīvati //
KS, 9, 12, 42.0 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti yas taṃ devaṃ veda yo 'gre dakṣiṇā anayat pra tāvad āpnoti yāvad dakṣiṇānāṃ netram //
KS, 11, 8, 55.0 yāvad evāsti tāvatāsmai cikitsati //
KS, 12, 6, 17.0 yāvato 'śvān pratigṛhṇīyāt tāvataś catuṣkapālān nirvapet //
KS, 15, 10, 9.0 athaiṣa dvirātro vyuṣṭis tasya yāvanti saṃvatsarasyāhorātrāṇi tāvatīs stotrīyāḥ //
KS, 19, 6, 23.0 yāvad bāhubhyāṃ paryāpnuyāt tāvatīṃ kuryāt //
KS, 20, 3, 1.0 yāvān puruṣa ūrdhvabāhus tāvatā veṇunā vimimīte //