Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Abhidharmakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sūryasiddhānta
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 8, 12.0 sahasradhā pañcadaśāny uktheti pañca hi daśato bhavanti yāvad dyāvāpṛthivī tāvad it tad iti yāvatī vai dyāvāpṛthivī tāvān ātmā //
AĀ, 1, 3, 8, 14.0 yāvad brahma viṣṭhitaṃ tāvatī vāg iti yatra ha kva ca brahma tad vāg yatra vā vāk tad vā brahmety etat tad uktaṃ bhavati //
AĀ, 1, 5, 2, 7.0 athāvapanam ete antareṇaindrīṇāṃ daśatīnāṃ triṣṭubjagatīnāṃ bṛhatīsampannānāṃ yāvatīr āvapante tāvanty ūrdhvam āyuṣo varṣāṇi jīvanty etena haivāvapanenāyur āpyate //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 1, 7, 5.0 yāvad anv antarikṣaṃ yāvad anu vāyus tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca ya evam etāṃ prāṇasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 7.0 yāvad anu dyaur yāvad anv ādityas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate divaś cādityasya ca ya evam etāṃ cakṣuṣo vibhūtiṃ veda //
AĀ, 2, 1, 7, 9.0 yāvad anu diśo yāvad anu candramās tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate diśāṃ ca candramasaś ca ya evam etāṃ śrotrasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 11.0 yāvad anv āpo yāvad anu varuṇas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate 'pāṃ ca varuṇasya ca ya evam etāṃ manaso vibhūtiṃ veda //
AĀ, 2, 2, 4, 4.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti śatasaṃvatsarasyāhnāṃ sahasrāṇi bhavanti vyañjanair eva rātrīr āpnuvanti svarair ahāni //
AĀ, 2, 3, 8, 8.1 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti puruṣāyuṣo 'hnāṃ sahasrāṇi bhavanti //
AĀ, 5, 1, 3, 5.0 trīṇi phalakāny ubhayatas taṣṭāni dve vā sūcyaś ca tāvatyaḥ //
AĀ, 5, 1, 6, 11.1 asamāmnātāsu cet stuvīran samāmnātasya tāvatīr uddhṛtya tatra tāḥ śaṃsed iho evemāḥ //
AĀ, 5, 3, 1, 5.0 daśatīnām aindrīṇāṃ triṣṭubjagatīnāṃ bṛhatīsampannānāṃ yāvatīr āvaperaṃs tāvanty ūrdhvam āyuṣo varṣāṇi jijīviṣet saṃvatsarāt saṃvatsarād daśato na vā //
AĀ, 5, 3, 2, 22.1 cyaveta ced yajñāyajñīyam agne tava śravo vaya iti ṣaṭ stotriyānurūpau yadīḍāndaṃ bhūyasīṣu cet stuvīrann āgnim na svavṛktibhir iti tāvatīr anurūpaḥ //
Aitareyabrāhmaṇa
AB, 1, 1, 14.0 saptadaśo vai prajāpatir dvādaśa māsāḥ pañcartavo hemantaśiśirayoḥ samāsena tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ //
AB, 1, 11, 6.0 tāvataiva yajño 'saṃsthitaḥ //
AB, 1, 11, 8.0 atho khalu yasyām eva sthālyām prāyaṇīyaṃ nirvapet tasyām udayanīyaṃ nirvapet tāvataiva yajñaḥ saṃtato 'vyavachinno bhavati //
AB, 1, 16, 44.0 tāsāṃ triḥ prathamām anvāha trir uttamāṃ tāḥ saptadaśa sampadyante saptadaśo vai prajāpatir dvādaśa māsāḥ pañcartavas tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ //
AB, 1, 23, 7.0 tasmāt supūrvāhṇa eva pūrvayopasadā pracaritavyaṃ svaparāhṇe 'parayā tāvantameva tad dviṣate lokam pariśinaṣṭi //
AB, 1, 30, 28.0 yāvadbhyo hābhayam icchati yāvadbhyo hābhayaṃ dhyāyati tāvadbhyo hābhayam bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 2, 17, 2.0 trīṇi ca śatāni ṣaṣṭiś cānūcyāni yajñakāmasya trīṇi ca vai śatāni ṣaṣṭiś ca saṃvatsarasyāhāni tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñaḥ //
AB, 2, 17, 4.0 sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai //
AB, 2, 17, 16.0 saptāśvināni chandāṃsy anvāha saptadhā vai vāg avadat tāvad vai vāg avadat sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai //
AB, 3, 45, 7.0 anūtsāram iva hi te tam āyāṃs tasmād upavasathe yāvatyā vācā kāmayīta tāvatyānubrūyād āpto hi sa tarhi bhavatīti //
AB, 4, 12, 7.0 tasya ṣaṣṭiś ca trīṇi ca śatāni stotriyās tāvanti saṃvatsarasyāhāny ahaśśa eva tat saṃvatsaram ārabhante //
AB, 4, 12, 9.0 sa yady agniṣṭomaḥ syād aṣṭācatvāriṃśās trayaḥ pavamānāḥ syuś caturviṃśānītarāṇi stotrāṇi tad u ṣaṣṭiś caiva trīṇi ca śatāni stotriyās tāvanti saṃvatsarasyāhāny ahaśśa eva tat saṃvatsaram ārabhante //
AB, 4, 19, 7.0 ekapañcāśataṃ dvipañcāśataṃ vā śastvā madhye nividaṃ dadhāti tāvatīr uttarāḥ śaṃsati śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 5, 24, 10.0 samayāviṣitaḥ sūryaḥ syād atha vācaṃ visṛjeraṃs tāvantam eva tad dviṣate lokam pariśiṃṣanti //
AB, 5, 28, 6.0 yāvantaṃ ha vai sarvam idaṃ dattvā lokaṃ jayati tāvantaṃ ha lokaṃ jayati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 10.0 tasya vā etasyāgnihotrasya sapta ca śatāni viṃśatiś ca saṃvatsare sāyamāhutayaḥ sapta co eva śatāni viṃśatiś ca saṃvatsare prātarāhutayas tāvatyo 'gner yajuṣmatya iṣṭakāḥ //
AB, 6, 9, 8.0 te haike sapta saptānvāhuḥ sapta prātaḥsavane sapta mādhyaṃdine sapta tṛtīyasavane yāvatyo vai puronuvākyās tāvatyo yājyāḥ sapta vai prāñco yajanti sapta vaṣaṭkurvanti tāsām etāḥ puronuvākyā iti vadantaḥ //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 24, 7.0 athāṣṭākṣarāṇi māhānāmanāni padāni teṣāṃ yāvadbhiḥ saṃpadyeta tāvanti śaṃsen netarāṇy ādriyeta //
AB, 6, 29, 4.0 sa pāṅkto bhavati pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskaroti //
Atharvaprāyaścittāni
AVPr, 3, 6, 2.0 yady eva hitam āyus tasyāśeṣaṃ prasaṃkhyāya tāvantaṃ kālaṃ tad asyāgnihotraṃ hutvāthāsya prāyaṇīyena pracareyuḥ //
Atharvaveda (Paippalāda)
AVP, 4, 16, 1.2 tāvan no adhi saṃhitam //
AVP, 5, 27, 3.2 tāvatī nirṛtir viśvavārā viśvasya yā jāyamānasya veda //
Atharvaveda (Śaunaka)
AVŚ, 3, 22, 4.3 tāvan me aśvinā varca ā dhattāṃ puṣkarasrajā //
AVŚ, 5, 22, 5.2 yāvaj jātas takmaṃs tāvān asi balhikeṣu nyocaraḥ //
AVŚ, 6, 72, 2.2 yāvat parasvataḥ pasas tāvat te vardhatāṃ pasaḥ //
AVŚ, 6, 72, 3.2 yāvad aśvasya vājinas tāvat te vardhatāṃ pasaḥ //
AVŚ, 8, 7, 25.2 tāvatīs tubhyam oṣadhīḥ śarma yacchantv ābhṛtāḥ //
AVŚ, 8, 7, 26.2 tāvatīr viśvabheṣajīr ā bharāmi tvām abhi //
AVŚ, 9, 6, 40.2 yāvad agniṣṭomeneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 9, 6, 41.2 yāvad atirātreṇeṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 9, 6, 42.2 yāvat sattrasadyeneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 9, 6, 43.2 yāvad dvādaśāheneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe //
AVŚ, 12, 1, 33.2 tāvan me cakṣur mā meṣṭottarāmuttarāṃ samām //
AVŚ, 12, 3, 2.1 tāvad vāṃ cakṣus tati vīryāṇi tāvat tejas tatidhā vājināni /
AVŚ, 12, 3, 2.1 tāvad vāṃ cakṣus tati vīryāṇi tāvat tejas tatidhā vājināni /
AVŚ, 13, 4, 44.0 tāvāṃs te maghavan mahimopo te tanvaḥ śatam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 12.2 yāvat kṛṣṇā vidhāvanti tāvaddhi brahmavarcasam //
BaudhDhS, 1, 11, 20.1 janane tāvan mātāpitror daśāham āśaucam //
BaudhDhS, 1, 21, 6.1 vāte pūtigandhe nīhāre ca nṛttagītavāditraruditasāmaśabdeṣu tāvantaṃ kālam //
BaudhDhS, 1, 21, 16.1 śūdrāpapātraśravaṇasaṃdarśanayoś ca tāvantaṃ kālam //
BaudhDhS, 2, 2, 40.1 yāvat sakṛd ādadīta tāvad aśnīyāt pūrvavat so 'tikṛcchraḥ //
BaudhDhS, 2, 11, 7.3 yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati ya evaṃ vidvān svādhyāyam adhīte /
BaudhDhS, 3, 9, 8.1 apratibhāyāṃ yāvatā kālena na veda tāvantaṃ kālaṃ tad adhīyīta sa yadā jānīyād ṛkto yajuṣṭaḥ sāmata iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 5.1 yāvanta ṛtvijas tāvanti kāṃsyāni pātrāṇi sāpidhānāni tāvataḥ kūrcān //
BaudhGS, 1, 2, 5.1 yāvanta ṛtvijas tāvanti kāṃsyāni pātrāṇi sāpidhānāni tāvataḥ kūrcān //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 27.1 yāvatā mūrchayiṣyan manyate tāvad ānayati //
BaudhŚS, 2, 6, 27.0 tāvatīm evottarāraṇim //
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
BaudhŚS, 16, 20, 4.0 kaṭaparivāraṃ ca mithunau cāparimitāś ca dāsyas tāvata uv evodakumbhān //
Bhāradvājagṛhyasūtra
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 13.0 yāvatīnām ekā kumbhī dugdhaṃ saṃbharet tāvatī parārdhyā mātrā syāt //
BhārŚS, 7, 2, 11.1 yāvad uttamam aṅgulikāṇḍaṃ tāvad ūrdhvaṃ caṣālād yūpasyātirecayati /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 11.3 tad yāvaty eva vāk tāvatī pṛthivī tāvān ayam agniḥ //
BĀU, 1, 5, 11.3 tad yāvaty eva vāk tāvatī pṛthivī tāvān ayam agniḥ //
BĀU, 1, 5, 12.3 tad yāvad eva manas tāvatī dyaus tāvān asāv ādityaḥ /
BĀU, 1, 5, 12.3 tad yāvad eva manas tāvatī dyaus tāvān asāv ādityaḥ /
BĀU, 1, 5, 13.3 tad yāvān eva prāṇas tāvatya āpas tāvān asau candraḥ /
BĀU, 1, 5, 13.3 tad yāvān eva prāṇas tāvatya āpas tāvān asau candraḥ /
BĀU, 3, 3, 2.8 tad yāvatī kṣurasya dhārā yāvad vā makṣikāyāḥ pattraṃ tāvān antareṇākāśaḥ /
BĀU, 4, 3, 20.1 tā vā asyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnas tāvatāṇimnā tiṣṭhanti śuklasya nīlasya piṅgalasya haritasya lohitasya pūrṇāḥ /
BĀU, 5, 14, 1.4 sa yāvad eṣu triṣu lokeṣu tāvaddha jayati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 2.4 sa yāvatīyaṃ trayī vidyā tāvaddha jayati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 3.4 sa yāvad idaṃ prāṇi tāvaddha jayati yo 'syā etad evaṃ padaṃ veda /
BĀU, 5, 14, 6.2 atha yāvatīyaṃ trayī vidyā yas tāvat pratigṛhṇīyāt so 'syā etad dvitīyaṃ padam āpnuyāt /
BĀU, 5, 14, 6.3 atha yāvad idaṃ prāṇi yas tāvat pratigṛhṇīyāt so 'syā etat tṛtīyaṃ padam āpnuyāt /
BĀU, 6, 4, 3.3 sa yāvān ha vai vājapeyena yajamānasya loko bhavati tāvān asya loko bhavati /
Chāndogyopaniṣad
ChU, 3, 12, 6.1 tāvān asya mahimā tato jyāyāṃś ca puruṣaḥ /
ChU, 8, 1, 3.1 yāvān vā ayam ākāśas tāvān eṣo 'ntarhṛdaya ākāśaḥ /
Gautamadharmasūtra
GautDhS, 3, 3, 17.1 brāhmaṇābhiśaṃsane doṣas tāvān //
Gopathabrāhmaṇa
GB, 1, 2, 5, 16.0 atha khalu dantāvalo dhaumro yāvati tāvati kāle pārīkṣitaṃ janamejayam abhyājagāma //
GB, 1, 5, 5, 46.1 yāvanto muhūrtāḥ pañcadaśa kṛtvas tāvantaḥ prāṇāḥ //
GB, 1, 5, 5, 47.1 yāvantaḥ prāṇāḥ pañcadaśa kṛtvas tāvanto 'pānāḥ //
GB, 1, 5, 5, 48.1 yāvanto 'pānāḥ pañcadaśa kṛtvas tāvanto vyānāḥ //
GB, 1, 5, 5, 49.1 yāvanto vyānāḥ pañcadaśa kṛtvas tāvantaḥ samānāḥ //
GB, 1, 5, 5, 50.1 yāvantaḥ samānāḥ pañcadaśa kṛtvas tāvanta udānāḥ //
GB, 1, 5, 5, 51.1 yāvanta udānāḥ pañcadaśa kṛtvas tāvanty etādīni //
GB, 1, 5, 5, 52.1 yāvanty etādīni tāvanty etarhīṇi //
GB, 1, 5, 5, 53.1 yāvanty etarhīṇi tāvanti svedāyanāni //
GB, 1, 5, 5, 54.1 yāvanti svedāyanāni tāvanti kṣiprāyaṇāni //
GB, 1, 5, 5, 55.1 yāvanti kṣiprāyaṇāni tāvanto romakūpāḥ //
GB, 1, 5, 5, 56.1 yāvanto romakūpāḥ pañcadaśa kṛtvas tāvanto varṣato dhārāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 5.3 yāvatī vai vedis tāvatīyam pṛthivī /
Jaiminīyabrāhmaṇa
JB, 1, 8, 8.0 sa yāvantaṃ prajāpatir lokam ajayat tāvantaṃ jayati //
JB, 1, 137, 4.0 tāvaddhi sāma //
JB, 1, 144, 18.0 atho āhur yāvad eva goḥ sūtāyā ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 18.0 atho āhur yāvad eva goḥ sūtāyā ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 19.0 atho āhur yāvad eva śakṛty ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 19.0 atho āhur yāvad eva śakṛty ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 194, 6.0 sa etad apaśyad yāvaty etad ādityo viṣito bhavati tasmai tāvaty eva prāyacchat //
JB, 1, 202, 11.0 yāvatām eva nāmāni gṛhṇāti tāvatāṃ grīvā apikṛntati //
JB, 1, 249, 11.0 atha ha smāha śvetaketur āruṇeyo yathāśvasya śvetasya kṛṣṇakarṇasyetthādānītasya rūpaṃ syād evam evāham etasya stomasya rūpaṃ veda tāvaddṛśenyaṃ tāvadvapuṣeṇyam //
JB, 1, 249, 11.0 atha ha smāha śvetaketur āruṇeyo yathāśvasya śvetasya kṛṣṇakarṇasyetthādānītasya rūpaṃ syād evam evāham etasya stomasya rūpaṃ veda tāvaddṛśenyaṃ tāvadvapuṣeṇyam //
JB, 1, 350, 8.0 yāvad ājyānāṃ stotraṃ tāvat stotraṃ bhavati //
JB, 1, 350, 15.0 yāvat pṛṣṭhānāṃ stotraṃ tāvat stotraṃ bhavati //
JB, 1, 356, 4.0 yad arvāk stuyur uttare stotre tāvatīr vopaprastuyur bhūyo'kṣarāsu vā stuvīran //
JB, 1, 356, 6.0 yady atiṣṭuyur uttare stotre tāvatībhir vā na stuvīran kanīyo'kṣarāsu vā stuvīran //
JB, 2, 251, 4.0 yāvat sahasraṃ gaur gavy adhi pratiṣṭhitā tāvad iti brūyāt //
Jaiminīyaśrautasūtra
JaimŚS, 23, 33.0 yāvatīḥ saṃvatsarasya rātrayas tāvatīr deyāḥ //
Kauśikasūtra
KauśS, 6, 2, 4.0 yāvantaḥ sapatnās tāvataḥ pāśān iṅgiḍālaṃkṛtān saṃpātavato 'nūktān sasūtrāṃścamvā marmaṇi nikhanati //
KauśS, 11, 6, 10.0 yāvān puruṣa ūrdhvabāhus tāvān agniś citaḥ //
KauśS, 12, 1, 4.1 sa yāvato manyeta tāvata upādāya vivicya samparyāpya mūlāni ca prāntāni ca yathāvistīrṇa iva syād ity upotkṛṣya madhyadeśe 'bhisaṃnahyati //
Kātyāyanaśrautasūtra
KātyŚS, 15, 6, 22.0 tāvadbhūyo vā gosvāmine dattvā pūrveṇa yūpaṃ parītyāntaḥpātyadeśe sthāpayati mā ta iti //
KātyŚS, 20, 1, 6.0 tebhyaś catvāri sahasrāṇi dadāti śatamānāṃś ca tāvataḥ //
KātyŚS, 20, 2, 11.0 devā āśāpālā iti rakṣiṇo 'syādiśaty anucarījñātīyāṃs tāvatastāvataḥ kavaciniṣaṅgikalāpidaṇḍino yathāsaṃkhyam //
KātyŚS, 20, 2, 11.0 devā āśāpālā iti rakṣiṇo 'syādiśaty anucarījñātīyāṃs tāvatastāvataḥ kavaciniṣaṅgikalāpidaṇḍino yathāsaṃkhyam //
KātyŚS, 21, 1, 5.0 tāvanto 'gnīṣomīyāḥ //
KātyŚS, 21, 3, 6.0 yāvanto dhuviṣyantaḥ syus tāvataḥ kumbhān ādāya chattrāṇi cāparimitāni //
Kāṭhakagṛhyasūtra
KāṭhGS, 65, 3.0 ṣaṭ karṣūḥ kuryād dakṣiṇāyatāḥ pūrvāparāḥ prādeśamātrīś caturaṅgulapṛthvīs tāvadantarās tāvadavakhātāḥ //
Kāṭhakasaṃhitā
KS, 8, 2, 27.0 tasya yāvan mukham āsīt tāvatīṃ mṛdam udaharat //
KS, 8, 3, 20.0 yāvati cakṣuṣā manyeta tāvaty ādadhīta //
KS, 9, 1, 12.0 yāvanti vai sāmidhenīnām akṣarāṇi tāvanti saṃvatsarasyāhāni //
KS, 9, 2, 30.0 tāvatīr hi samā jīvati //
KS, 9, 12, 42.0 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti yas taṃ devaṃ veda yo 'gre dakṣiṇā anayat pra tāvad āpnoti yāvad dakṣiṇānāṃ netram //
KS, 11, 8, 55.0 yāvad evāsti tāvatāsmai cikitsati //
KS, 12, 6, 17.0 yāvato 'śvān pratigṛhṇīyāt tāvataś catuṣkapālān nirvapet //
KS, 15, 10, 9.0 athaiṣa dvirātro vyuṣṭis tasya yāvanti saṃvatsarasyāhorātrāṇi tāvatīs stotrīyāḥ //
KS, 19, 6, 23.0 yāvad bāhubhyāṃ paryāpnuyāt tāvatīṃ kuryāt //
KS, 20, 3, 1.0 yāvān puruṣa ūrdhvabāhus tāvatā veṇunā vimimīte //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 22.0 yāvad vai varāhasya caṣālaṃ tāvatīyam agra āsīt //
MS, 1, 6, 3, 35.0 tad yāvatpriyam eva paśūnāṃ dvipadāṃ catuṣpadāṃ payas tāvatpriyaḥ paśūnāṃ dvipadāṃ catuṣpadāṃ bhavati ya evaṃ vidvān varāhavihatam upāsyāgnim ādhatte //
MS, 1, 7, 3, 13.0 yāvanti vai sāmidhenīnām akṣarāṇi tāvanti saṃvatsarasyāhāni //
MS, 1, 10, 8, 22.0 tā yāvatīḥ saṃkhyāne tāvatīḥ saṃvatsarasya rātrayaḥ //
MS, 1, 10, 10, 17.0 yāvat kumāre 'mṇo jāta enas tāvad asminn eno bhavati yo varuṇapraghāsair yajate //
MS, 2, 1, 5, 11.0 yāvān evāsyātmā tāvad asmiṃs tejo dadhāti //
MS, 2, 3, 3, 11.0 yāvanto 'śvās tāvantaḥ puroḍāśā bhavanti //
MS, 2, 4, 3, 6.0 sa yāvad ūrdhvabāhuḥ parāvidhyat tāvati vyaramata //
MS, 2, 4, 3, 7.0 yadi vā pravaṇaṃ tāvad āsīd yadi vāgner adhi tāvad āsīt //
MS, 2, 4, 3, 7.0 yadi vā pravaṇaṃ tāvad āsīd yadi vāgner adhi tāvad āsīt //
MS, 2, 4, 5, 26.0 yāvatā hi na prāpnuyāt tāvatā chambaṭkuryāt //
Mānavagṛhyasūtra
MānGS, 2, 10, 2.1 indrāṇyā haviṣyānpiṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyān kṛtvā tenaiva rudrāya svāheti juhoti /
MānGS, 2, 13, 5.1 yāvad dadyāt tāvad aśnīyād yad yad dadyāt tat tad aśnīyād anyatrāmedhyapātakibhyo 'bhiniviṣṭakavarjam //
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 7.0 yāvatyaś caturviṃśasyokthasya stotrīyās tāvatyaḥ saṃvvatsarasya rātrayaḥ stotrīyābhir eva tat saṃvvatsaram āpnuvanti //
PB, 6, 9, 16.0 yad eta iti tasmād yāvanta evāgre devās tāvanta idānīm //
PB, 9, 3, 6.0 tāvatyaḥ saṃvatsarasya rātrayaḥ saṃvatsarasaṃmitābhir eva tad ṛgbhir āśīvinam āpnoti //
PB, 9, 3, 8.0 yady arvāk stuyur yāvatībhir na stuyus tāvatībhir vātiṣṭuyur bhūyo 'kṣarābhir vā //
PB, 9, 3, 9.0 yady atiṣṭuyur yāvatībhir atiṣṭuyus tāvatībhir vā na stuyuḥ kanīyo 'kṣarābhir vā //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 15, 7, 5.0 yāvaty anuṣṭup tāvatīṃ vācaṃ sampādya vibrūyus tad v anatiriktaṃ svasyo caiva yajñasyāriṣṭyai //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 17.0 sa yāvantaṃ gaṇam icchet tāvatas tilān ākarṣaphalakena juhuyāt sāvitryā śukrajyotir ity anuvākena vā //
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 1.6 yāvantaḥ stokā avāpadyanta tāvatīr oṣadhayo 'jāyanta /
Taittirīyasaṃhitā
TS, 1, 6, 9, 3.0 yāvad agnihotram āsīt tāvān agniṣṭomaḥ //
TS, 1, 6, 9, 4.0 yāvatī paurṇamāsī tāvān ukthyaḥ //
TS, 1, 6, 9, 5.0 yāvaty amāvāsyā tāvān atirātraḥ //
TS, 1, 6, 9, 6.0 ya evaṃ vidvān agnihotraṃ juhoti yāvad agniṣṭomenopāpnoti tāvad upāpnoti //
TS, 1, 6, 9, 7.0 ya evaṃ vidvān paurṇamāsīṃ yajate yāvad ukthyenopāpnoti tāvad upāpnoti //
TS, 1, 6, 9, 8.0 ya evaṃ vidvān amāvāsyāṃ yajate yāvad atirātreṇopāpnoti tāvad upāpnoti //
TS, 6, 1, 4, 65.0 yad etad yajur na brūyād yāvata eva paśūn abhidīkṣeta tāvanto 'sya paśavaḥ syuḥ //
TS, 6, 1, 9, 56.0 yad vai tāvān eva somaḥ syād yāvantam mimīte yajamānasyaiva syān nāpi sadasyānām //
TS, 6, 2, 4, 28.0 yāvad iyaṃ salāvṛkī triḥ parikrāmati tāvan no datteti //
TS, 6, 2, 10, 23.0 yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 4, 1.3 krūram iva vā etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
Taittirīyāraṇyaka
TĀ, 2, 14, 3.0 uttamaṃ nākaṃ rohaty uttamaḥ samānānāṃ bhavati yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati brahmaṇaḥ sāyujyaṃ gacchati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 8.0 atha nivītī bhaumāṃstarpayāmi bhaumadivyāṃstarpayāmi nāgāṃstarpayāmi nāgadivyāṃstarpayāmi yāvanto jalārthinastāvantaḥ pratigṛhṇantvity apo visṛjyācamya brahmayajñaṃ karoti //
VaikhGS, 3, 7, 6.0 kṛtopavītī yāvanto 'nnārthinastāvadbhyo nirvapāmīti nirupyākāśe viśvebhyo devebhyo namo divācarebhyo namo bhūtebhyo namo naktaṃcarebhyo nama iti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 13.1 yāvad vā kṛṣṇamṛgo vicarati tāvad brahmavarcasam ity anye //
VasDhS, 1, 15.2 yāvat kṛṣṇo 'bhidhāvati tāvad vai brahmavarcasam iti //
VasDhS, 11, 34.2 yāvanti paśuromāṇi tāvan narakam ṛcchati //
VasDhS, 17, 71.2 bhrūṇāni tāvanti hatāni tābhyāṃ mātāpitṛbhyām iti dharmavādaḥ //
Vārāhagṛhyasūtra
VārGS, 15, 11.1 yāvatāṃ sakhāyānaṃ svastimicchet tāvata udakāñjalīr juhuyāt /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 43.1 agreṇa gārhapatyam apareṇāhavanīyaṃ sphyena vediṃ parigṛhṇāti yajamānamātrāṃ prācīṃ yathā havīṃṣy āsannāni sambhaveyus tāvatīṃ tiraścīm //
VārŚS, 3, 2, 6, 61.0 āvedanavelāyāṃ tvaṣṭāraṃ vanaspatiṃ cāvāhayati paryagnikṛtam utsṛjya yāvanti paśor avadānāni tāvatkṛtva ājyasyāvadāyāpraiṣaṃ tvaṣṭāraṃ vanaspatiṃ ca yajati //
Āpastambadharmasūtra
ĀpDhS, 1, 10, 5.0 teṣu codakopasparśanaṃ tāvantaṃ kālam //
ĀpDhS, 1, 11, 14.0 tāvantaṃ kālaṃ nādhīyītādhyāpayed vā //
ĀpDhS, 1, 11, 31.0 abhraṃ cāpartau sūryācandramasoḥ pariveṣa indradhanuḥ pratisūryamatsyaś ca vāte pūtīgandhe nīhāre ca sarveṣv eteṣu tāvantaṃ kālam //
ĀpDhS, 1, 19, 1.0 matta unmatto baddho 'ṇikaḥ pratyupaviṣṭo yaś ca pratyupaveśayate tāvantaṃ kālam //
ĀpDhS, 1, 28, 20.0 striyās tu bhartṛvyatikrame kṛcchradvādaśarātrābhyāsas tāvantaṃ kālam //
Āpastambaśrautasūtra
ĀpŚS, 7, 2, 13.0 yāvān yajamāna ūrdhvabāhus tāvān //
ĀpŚS, 7, 3, 6.0 yāvad uttamam aṅgulikāṇḍaṃ tāvad ūrdhvaṃ caṣālād yūpasyātiriktaṃ dvyaṅgulaṃ tryaṅgulaṃ caturaṅgulaṃ vā //
ĀpŚS, 16, 17, 8.1 yāvān yajamāna ūrdhvabāhus tāvatā veṇunāgniṃ vimimīte //
ĀpŚS, 18, 12, 16.1 tāvanta eva grahā gṛhyante //
ĀpŚS, 19, 11, 3.1 ceṣyamāṇa upakalpayate pañcāśītiśataṃ hiraṇyeṣṭakā yāvad uttamam aṅguliparu tāvatīḥ śarkarā vābhyaktāś catasraḥ svayamātṛṇṇā aparimitā lokaṃpṛṇāḥ //
ĀpŚS, 19, 23, 12.1 atho khalu yāvatīḥ samā eṣyan manyeta tāvanmānaṃ syāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 15.0 prasaṃkhyāya haike tāvato balīṃstadahareva upaharanti //
ĀśvGS, 4, 6, 4.0 athānavekṣaṃ pratyāvrajyāpa upaspṛśya keśaśmaśrulomanakhāni vāpayitvopakalpayīran navān maṇikān kumbhān ācamanīyāṃśca śamīsumanomālinaḥ śamīmayam idhmaṃ śamīmayyāvaraṇī paridhīṃś cānaḍuhaṃ gomayaṃ carma ca navanītam aśmānaṃ ca yāvatyo yuvatayas tāvanti kuśapiñjūlāni //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 19.1 yāvanto 'nantarhitāḥ samānagotrās tāvatāṃ sakṛt //
ĀśvŚS, 7, 1, 22.0 pragāthatṛcasūktāgameṣv aikāhikaṃ tāvad uddharet //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 5, 4.2 anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 12.2 triruttaraṃ tat ṣaṭkṛtvaḥ ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 13.2 pūrvam parigrahaṃ parigṛhṇāti ṣaḍbhiruttaraṃ tad dvādaśakṛtvo dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 14.2 etāvān vai puruṣaḥ puruṣasaṃmitā hi tryaratniḥ prācī trivṛddhi yajño nātra mātrāsti yāvatīm eva svayam manasā manyeta tāvatīṃ kuryāt //
ŚBM, 1, 3, 2, 1.2 puruṣas tena yajño yad enam puruṣas tanuta eṣa vai tāyamāno yāvāneva puruṣas tāvān vidhīyate tasmāt puruṣo yajñaḥ //
ŚBM, 1, 3, 3, 9.2 tāvatī pṛthivy oṣadhayo barhis tad asyām evaitat pṛthivyām oṣadhīrdadhāti tā imā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād barhi stṛṇāti //
ŚBM, 2, 2, 2, 3.4 sa yāvān eva yajño yāvaty asya mātrā tāvatībhir dakṣayati //
ŚBM, 2, 2, 2, 4.4 sa yāvān eva yajño yāvaty asya mātrā tāvatībhir dakṣayati //
ŚBM, 2, 2, 2, 5.4 sa yāvān eva yajño yāvaty asya mātrā tāvatībhir dakṣayati /
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 2, 1, 34.2 etāvadvai vīryaṃ sa yāvadeva vīryaṃ tāvāṃstadbhavati yanmukhasaṃmitaḥ //
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 7, 2, 1.1 yāvatī vai vedistāvatī pṛthivī /
ŚBM, 3, 8, 4, 18.2 sa yan nātyupayajed yāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva syur na prajāyerann atha yad atyupayajati praivaitajjanayati tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 5, 1, 2, 11.2 somagrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatiryajñaḥ sa yāvān eva yajño yāvaty asya mātrā tāvataivāsyaitat satyaṃ śriyaṃ jyotirujjayati //
ŚBM, 5, 1, 2, 12.2 surāgrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatir yajñaḥ sa yāvāneva yajño yāvaty asya mātrā tāvataivāsyaitad anṛtam pāpmānaṃ tama ujjayati //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 5, 13.2 rājanya udaṅ saptadaśa pravyādhān pravidhyati yāvān vā ekaḥ pravyādhas tāvāṃstiryaṅ prajāpatir atha yāvat saptadaśa pravyādhās tāvān anvaṅ prajāpatiḥ //
ŚBM, 5, 1, 5, 13.2 rājanya udaṅ saptadaśa pravyādhān pravidhyati yāvān vā ekaḥ pravyādhas tāvāṃstiryaṅ prajāpatir atha yāvat saptadaśa pravyādhās tāvān anvaṅ prajāpatiḥ //
ŚBM, 5, 3, 5, 12.2 tena svo 'bhiṣiñcatyannaṃ vā ūrg udumbara ūrgvai svaṃ yāvadvai puruṣasya svam bhavati naiva tāvadaśanāyati tenork svaṃ tasmādaudumbareṇa svo 'bhiṣiñcati //
ŚBM, 5, 4, 3, 12.1 tasmai tāvanmātrīrvā bhūyasīrvā pratidadāti /
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 6, 1, 2, 23.2 yāvadyāvadvai juhutha tāvat tāvan me kam bhavatīti tadyadasmā iṣṭe kamabhavat tasmād v eveṣṭakāḥ //
ŚBM, 6, 1, 2, 23.2 yāvadyāvadvai juhutha tāvat tāvan me kam bhavatīti tadyadasmā iṣṭe kamabhavat tasmād v eveṣṭakāḥ //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 2, 1, 21.2 caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 22.2 caturviṃśatyakṣarā vai gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 23.2 caturviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyāś catvāryaṅgāni puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainametatsaminddhe //
ŚBM, 6, 2, 1, 28.2 dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 30.2 dvādaśākṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainametadāprīṇāti //
ŚBM, 6, 2, 2, 3.2 dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśa eṣa prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 4.2 ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśaḥ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 8.2 saptadaśo vai saṃvatsaro dvādaśa māsāḥ pañcartavaḥ saṃvatsaraḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 9.2 saptadaśo vai puruṣo daśa prāṇāś catvāryaṅgānyātmā pañcadaśo grīvāḥ ṣoḍaśyaḥ śiraḥ saptadaśaṃ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 32.2 sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 33.2 aṣṭācatvāriṃśadakṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
ŚBM, 6, 2, 2, 34.2 sā daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 25.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainametadanvicchati pañca saṃpadā bhavanti pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agniryāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 25.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainametadanvicchati pañca saṃpadā bhavanti pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agniryāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetadvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 10.2 trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainam etadanvicchati tribhiḥ purastād abhimantrayate tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 2, 10.2 trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainam etadanvicchati tribhiḥ purastād abhimantrayate tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 4, 1, 3.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatkhanaty atho dvayaṃ hyevaitadrūpam mṛccāpaśca //
ŚBM, 6, 4, 1, 12.2 dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā tāvataivābhyāmetatsaṃjñāṃ karoty atho dvayaṃ hyevaitadrūpaṃ kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 4, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetad vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 11.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃbharati tribhiḥ purastādabhimantrayate tatṣaṭ tasyokto bandhuḥ //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 1, 8.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃsṛjati //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 4, 9.2 avadadhātyekenābhīnddha ekena śrapayatyekena dvābhyām pacati tasmāddviḥ saṃvatsarasyānnam pacyate tāni ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 3, 16.2 trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadannena prīṇāti //
ŚBM, 6, 7, 1, 24.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad bibharti so eva kumbhī sā sthālī tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 24.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad bibharti so eva kumbhī sā sthālī tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 27.2 āsandī cokhā ca śikyaṃ ca rukmapāśaś cāgniś ca rukmaśca tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavatīṇḍve tad aṣṭāv aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 27.2 āsandī cokhā ca śikyaṃ ca rukmapāśaś cāgniś ca rukmaśca tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavatīṇḍve tad aṣṭāv aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 28.2 catvāraḥ pādāś catvāry anūcyāni śikyaṃ ca rukmapāśaśca yad u kiṃ ca rajjavyaṃ śikyaṃ tad anūkhāgnī rukmas tat trayodaśa trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 3, 3.4 tad yat tāvad eva syān na hāsmiṃlloke raso nopajīvanaṃ syāt /
ŚBM, 6, 7, 3, 4.4 tad yat tāvad eva syāt pra hāsmāllokād yajamānaś cyaveta /
ŚBM, 6, 7, 3, 9.4 tad yat tāvad evābhaviṣyad atra haivaiṣa vyaraṃsyata /
ŚBM, 6, 7, 3, 12.4 yāvān agnir yāvaty asya mātrā tāvataivainam etan nidadhāti //
ŚBM, 6, 7, 3, 16.4 yāvān agnir yāvaty asya mātrā tāvataivāsmā etan nihnute /
ŚBM, 6, 7, 3, 16.5 atho tāvataivainam etad ebhyo lokebhyaḥ śamayati //
ŚBM, 6, 7, 4, 5.6 yāvaty asya mātrā tāvataivainam etad upatiṣṭhate /
ŚBM, 6, 7, 4, 5.9 yāvān agnir yāvaty asya mātrā tāvataivainam etad upatiṣṭhate //
ŚBM, 6, 8, 1, 15.11 yāvān agnir yāvaty asya mātrā tāvat tad bhavati //
ŚBM, 6, 8, 2, 5.3 yāvān agnir yāvaty asya mātrā tāvataivainad etad abhyavaharati /
ŚBM, 6, 8, 2, 7.10 yāvān agnir yāvaty asya mātrā tāvat tad bhavati //
ŚBM, 6, 8, 2, 10.6 yāvān agnir yāvaty asya mātrā tāvat tad bhavati //
ŚBM, 6, 8, 2, 12.8 yāvān agnir yāvaty asya mātrā tāvat tad bhavati //
ŚBM, 10, 1, 3, 11.6 yāvān agnir yāvaty asya mātrā tāvataivāsya tad āpnoti yad asya kiṃ cānāptam aniruktayā /
ŚBM, 10, 1, 4, 8.5 yāvān agnir yāvaty asya mātrā tāvataiva tat prajāpatir ekadhājaram amṛtam ātmānam akuruta /
ŚBM, 10, 1, 5, 4.3 tāvatī ha tasmin yajña ūrk /
ŚBM, 10, 1, 5, 4.9 taddhaitad yāvacchataṃ saṃvatsarās tāvad amṛtam anantam aparyantam /
ŚBM, 10, 2, 1, 3.4 yāvān agnir yāvaty asya mātrā tāvataivainaṃ tan mimīte //
ŚBM, 10, 2, 1, 11.8 yāvān agnir yāvaty asya mātrā tāvataivāsminn etad rūpam uttamaṃ dadhāti //
ŚBM, 10, 2, 3, 7.4 sā yāvaty eṣā saptavidhasya vedis tāvatīṃ caturdaśakṛtva ekaśatavidhasya vediṃ vimimīte //
ŚBM, 10, 4, 2, 1.2 sa ha svayam evātmānam proce yajñavacase rājastambāyanāya yāvanti vāva me jyotīṃṣi tāvatyo ma iṣṭakā iti //
ŚBM, 10, 4, 4, 2.3 yāvanty etāni nakṣatrāṇi tāvanto lomagartāḥ /
ŚBM, 10, 4, 4, 2.4 yāvanto lomagartās tāvantaḥ sahasrasaṃvatsarasya muhūrtāḥ //
ŚBM, 10, 5, 3, 3.14 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 4.15 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 5.15 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 6.15 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 7.15 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 9.14 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 11.14 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 8, 1, 18.2 yāvān apakṣapuccho 'gnis tāvat kuryād ity u haika āhuḥ /
ŚBM, 13, 8, 1, 20.2 sa yāvaty eva nivapsyant syāt tāvad uddhanyāt /
ŚBM, 13, 8, 3, 11.2 yāvān udbāhuḥ puruṣas tāvat kṣatriyasya kuryān mukhadaghnam brāhmaṇasyopasthadaghnaṃ striyā ūrudaghnam vaiśyasyāṣṭhīvaddaghnaṃ śūdrasya /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 4, 6.0 yāvanto homās tāvatīr hutvā pūrvavaddhomaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 3.0 tāvanti śatasaṃvatsarasyāhāni bhavanti //
ŚāṅkhĀ, 5, 2, 5.0 yāvaddhyasmin śarīre prāṇo bhavati tāvad āyuḥ //
Ṛgveda
ṚV, 1, 108, 2.2 tāvāṁ ayam pātave somo astv aram indrāgnī manase yuvabhyām //
ṚV, 6, 23, 6.1 brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhir viviṣmaḥ /
ṚV, 7, 79, 4.1 tāvad uṣo rādho asmabhyaṃ rāsva yāvat stotṛbhyo arado gṛṇānā /
ṚV, 10, 114, 8.1 sahasradhā pañcadaśāny ukthā yāvad dyāvāpṛthivī tāvad it tat /
ṚV, 10, 114, 8.2 sahasradhā mahimānaḥ sahasraṃ yāvad brahma viṣṭhitaṃ tāvatī vāk //
Arthaśāstra
ArthaŚ, 1, 8, 9.2 avaśaḥ karmaṇā tena vaśyo bhavati tāvatām //
ArthaŚ, 2, 2, 3.1 tāvanmātram ekadvāraṃ khātaguptaṃ svāduphalagulmaguccham akaṇṭakidrumam uttānatoyāśayaṃ dāntamṛgacatuṣpadaṃ bhagnanakhadaṃṣṭravyālaṃ mārgayukahastihastinīkalabhaṃ mṛgavanaṃ vihārārthaṃ rājñaḥ kārayet //
ArthaŚ, 2, 7, 11.1 teṣām ānupūrvyā yāvān arthopaghātastāvān ekottaro daṇḍaḥ iti mānavāḥ //
ArthaŚ, 2, 8, 15.1 tatra ratnopabhoge ghātaḥ sāropabhoge madhyamaḥ sāhasadaṇḍaḥ phalgukupyopabhoge tacca tāvacca daṇḍaḥ //
ArthaŚ, 2, 25, 14.1 tannāśe vaṇijastacca tāvacca daṇḍaṃ dadyuḥ //
ArthaŚ, 4, 1, 63.1 teṣām ayaḥśūlena yāvataḥ paṇān abhivadeyustāvantaḥ śiphāprahārā daṇḍāḥ //
ArthaŚ, 4, 6, 15.1 aśuddhastacca tāvacca daṇḍaṃ dadyāt //
ArthaŚ, 4, 10, 3.1 pāśajālakūṭāvapāteṣu baddhānāṃ mṛgapaśupakṣivyālamatsyānām ādāne tacca tāvacca daṇḍaḥ //
ArthaŚ, 4, 13, 19.1 śṛṅgidaṃṣṭribhyām anyonyaṃ ghātayatastacca tāvacca daṇḍaḥ //
ArthaŚ, 4, 13, 21.1 lomadohavāhanaprajananopakāriṇāṃ kṣudrapaśūnām ādāne tacca tāvacca daṇḍaḥ pravāsane ca anyatra devapitṛkāryebhyaḥ //
Aṣṭasāhasrikā
ASāh, 1, 27.4 sa tāṃstāvataḥ sattvān parinirvāpayati /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 8, 8.2 yāvanti khalu punaḥ subhūte nimittāni tāvantaḥ saṅgāḥ /
ASāh, 8, 14.10 evameva subhūte yā dharmāṇāṃ dharmatā sā deśyamānāpi tāvatyeva adeśyamānāpi tāvatyeva //
ASāh, 8, 14.10 evameva subhūte yā dharmāṇāṃ dharmatā sā deśyamānāpi tāvatyeva adeśyamānāpi tāvatyeva //
ASāh, 11, 1.28 yathā yathā ca apakramiṣyanti tairyāvadbhiścittotpādaistathā tathā tāvataḥ kalpān saṃsārasya punaḥ punaḥ parigrahīṣyanti yatra taiḥ punareva yogamāpattavyaṃ bhaviṣyati /
Carakasaṃhitā
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 15, 10.1 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Vim., 5, 3.1 yāvantaḥ puruṣe mūrtimanto bhāvaviśeṣāstāvanta evāsmin srotasāṃ prakāraviśeṣāḥ /
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Śār., 2, 14.2 tāvantyapatyāni yathāvibhāgaṃ karmātmakānyasvavaśāt prasūte //
Ca, Śār., 4, 13.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke iti budhāstvevaṃ draṣṭumicchanti //
Ca, Śār., 4, 13.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke iti budhāstvevaṃ draṣṭumicchanti //
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 14.2 tadyathā nava snāyuśatāni sapta sirāśatāni dve dhamanīśate catvāri peśīśatāni saptottaraṃ marmaśataṃ dve sandhiśate ekonatriṃśatsahasrāṇi nava ca śatāni ṣaṭpañcāśatkāni sirādhamanīnām aṇuśaḥ pravibhajyamānānāṃ mukhāgraparimāṇaṃ tāvanti caiva keśaśmaśrulomānīti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Cik., 5, 154.2 dantyāḥ palāni tāvanti citrakasya tathaiva ca //
Ca, Cik., 22, 7.1 pītaṃ pītaṃ hi jalaṃ śoṣayatastāvato na yāti śamam /
Ca, Cik., 1, 3, 13.2 jīved varṣasahasrāṇi tāvantyāgatayauvanaḥ //
Lalitavistara
LalVis, 7, 34.2 yena mahāpṛthivī tasmin pradeśe nāvatīryata tāvanmahābalavegasamanvāgato hi bhikṣavo jātamātro bodhisattvaḥ sapta padāni prakrānto 'bhūt /
Mahābhārata
MBh, 1, 2, 152.2 ślokānāṃ ṣaṭ sahasrāṇi tāvantyeva śatāni ca //
MBh, 1, 2, 211.1 trīṇi ślokasahasrāṇi tāvantyeva śatāni ca /
MBh, 1, 16, 3.2 adho bhūmeḥ sahasreṣu tāvatsveva pratiṣṭhitam //
MBh, 1, 88, 2.3 lokāstāvanto divi saṃsthitā vai te nāntavantaḥ pratipālayanti //
MBh, 1, 123, 6.23 tāvān eva tu saṃhāre kartavya iti cāntataḥ /
MBh, 1, 145, 24.4 tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ /
MBh, 1, 192, 7.24 tāvad eva vyavasyāmaḥ pāṇḍavānāṃ vadhaṃ prati /
MBh, 1, 194, 15.2 rājyārthe pāṇḍaveyānāṃ tāvad evāśu vikrama //
MBh, 1, 213, 62.2 ayutaṃ gā dvijātibhyaḥ prādān niṣkāṃśca tāvataḥ //
MBh, 2, 54, 19.2 rathāstāvanta eveme hemabhāṇḍāḥ patākinaḥ /
MBh, 3, 35, 9.2 anyāṃś carethās tāvato'bdāṃstatas tvaṃ niścitya tat pratijānīhi pārtha //
MBh, 3, 36, 31.2 parimāṇena tān paśya tāvataḥ parivatsarān //
MBh, 3, 70, 21.2 gaṇayitvā yathoktāni tāvanty eva phalāni ca //
MBh, 3, 212, 25.2 yāvantaḥ pāvakāḥ proktāḥ somās tāvanta eva ca //
MBh, 3, 281, 41.1 ātmanyapi na viśvāsas tāvān bhavati satsu yaḥ /
MBh, 4, 9, 9.1 apare daśasāhasrā dvistāvantastathāpare /
MBh, 5, 71, 10.2 nānvatapyanta kaupīnaṃ tāvat kṛtvāpi duṣkaram //
MBh, 5, 84, 8.2 śatam asmai pradāsyāmi dāsānām api tāvataḥ //
MBh, 5, 112, 19.2 tāvato vājidā lokān prāpnuvanti mahīpate //
MBh, 5, 152, 21.1 senā pañcaśataṃ nāgā rathāstāvanta eva ca /
MBh, 5, 195, 4.2 tāvatā cāpi kālena droṇo 'pi pratyajānata //
MBh, 6, BhaGī 2, 46.2 tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ //
MBh, 6, 86, 52.1 tena māyāmayāḥ kᄆptā hayāstāvanta eva hi /
MBh, 7, 9, 62.2 tāvatīr gā dadau vīra uśīnarasuto 'dhvare //
MBh, 7, 47, 2.1 prativivyādha rādheyastāvadbhir atha taṃ punaḥ /
MBh, 7, 101, 10.2 avārayaccharair eva tāvadbhir niśitair dṛḍhaiḥ //
MBh, 7, 172, 53.1 ṣaṣṭiṃ varṣasahasrāṇi tāvantyeva śatāni ca /
MBh, 12, 29, 37.2 tāvatīḥ pradadau gāḥ sa śibir auśīnaro 'dhvare //
MBh, 12, 29, 111.2 tāvatīr eva gāḥ prādād āmūrtarayaso gayaḥ //
MBh, 12, 73, 18.1 tāvatā sa kṛtaprajñaściraṃ yaśasi tiṣṭhati /
MBh, 12, 98, 12.2 tāvataḥ so 'śnute lokān sarvakāmaduho 'kṣayān //
MBh, 12, 112, 33.1 aparādhair na tāvanto bhṛtyāḥ śiṣṭā narādhipaiḥ /
MBh, 12, 159, 43.2 tāvatīḥ sa samā rājannarake parivartate //
MBh, 12, 196, 6.2 na dṛṣṭapūrvaṃ manujair na ca tannāsti tāvatā //
MBh, 12, 196, 7.2 adṛṣṭapūrvaścakṣurbhyāṃ na cāsau nāsti tāvatā //
MBh, 12, 218, 31.1 paścimāṃ tāvad evāpi tathodīcīṃ divākaraḥ /
MBh, 12, 224, 29.1 rātris tāvattithī brāhmī tadādau viśvam īśvaraḥ /
MBh, 12, 224, 39.2 teṣāṃ yāvattithaṃ yad yat tat tat tāvadguṇaṃ smṛtam //
MBh, 12, 231, 22.1 yāvān ātmani vedātmā tāvān ātmā parātmani /
MBh, 12, 324, 23.2 bhūmer vivarago bhūtvā tāvantaṃ kālam āpsyasi /
MBh, 13, 68, 21.1 śubhe pātre ye guṇā gopradāne tāvān doṣo brāhmaṇasvāpahāre /
MBh, 13, 72, 31.3 tāvacchatānāṃ sa gavāṃ phalam āpnoti śāśvatam //
MBh, 13, 72, 42.2 yāvanti lomāni bhavanti tasyās tāvanti varṣāṇi vasatyamutra //
MBh, 13, 78, 27.1 yāvanti lomāni bhavanti dhenvās tāvanti varṣāṇi mahīyate saḥ /
MBh, 13, 103, 37.1 yāvad akṣinimeṣāṇi jvalate tāvatīḥ samāḥ /
MBh, 13, 109, 61.2 tāvantyeva sahasrāṇi varṣāṇāṃ divi modate //
MBh, 14, 26, 12.2 pṛcchatastāvato bhūyo gurur anyo 'numanyate //
MBh, 14, 34, 8.1 yāvanta iha śakyeraṃstāvato 'ṃśān prakalpayet /
MBh, 14, 90, 26.2 khādirān bilvasamitāṃstāvataḥ sarvavarṇinaḥ //
MBh, 15, 42, 8.1 yāvanna kṣīyate karma tāvad asya svarūpatā /
Manusmṛti
ManuS, 1, 20.2 yo yo yāvatithaś caiṣāṃ sa sa tāvadguṇaḥ smṛtaḥ //
ManuS, 1, 64.2 triṃśat kalā muhūrtaḥ syād ahorātraṃ tu tāvataḥ //
ManuS, 1, 72.2 brāhmam ekam ahar jñeyaṃ tāvatīṃ rātrim eva ca //
ManuS, 1, 73.2 rātriṃ ca tāvatīm eva te 'horātravido janāḥ //
ManuS, 3, 133.2 tāvato grasate preto dīptaśūlaṛṣṭyayoguḍān //
ManuS, 3, 176.2 tāvatāṃ na phalaṃ tatra dātā prāpnoti bāliśaḥ //
ManuS, 3, 178.2 tāvatāṃ na bhaved dātuḥ phalaṃ dānasya paurtikam //
ManuS, 4, 168.2 tāvato 'bdān amutrānyaiḥ śoṇitotpādako 'dyate //
ManuS, 5, 38.1 yāvanti paśuromāṇi tāvatkṛtvo ha māraṇam /
ManuS, 7, 61.2 tāvato 'tandritān dakṣān prakurvīta vicakṣaṇān //
ManuS, 8, 97.2 tāvataḥ saṃkhyayā tasmin śṛṇu saumyānupūrvaśaḥ //
ManuS, 8, 155.2 yāvatī sambhaved vṛddhis tāvatīṃ dātum arhati //
ManuS, 8, 194.2 tāvān eva sa vijñeyo vibruvan daṇḍam arhati //
ManuS, 9, 245.1 yāvān avadhyasya vadhe tāvān vadhyasya mokṣaṇe /
ManuS, 11, 208.2 tāvanty abdasahasrāṇi tatkartā narake vaset //
Rāmāyaṇa
Rām, Bā, 13, 17.2 tāvanto bilvasahitāḥ parṇinaś ca tathāpare //
Rām, Ay, 10, 12.2 yāvad āvartate cakraṃ tāvatī me vasuṃdharā //
Rām, Ār, 19, 17.2 tāvadbhir eva cicheda śaraiḥ kāñcanabhūṣaṇaiḥ //
Rām, Ki, 65, 6.1 pakṣayor yad balaṃ tasya tāvad bhujabalaṃ tava /
Rām, Su, 35, 7.2 ayaṃ saṃvatsaraḥ kālastāvaddhi mama jīvitam //
Rām, Su, 37, 38.1 ahaṃ tāvad iha prāptaḥ kiṃ punaste mahābalāḥ /
Rām, Su, 66, 22.1 ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ /
Rām, Yu, 21, 32.2 janasthānagatā yena tāvanto rākṣasā hatāḥ //
Rām, Utt, 72, 10.1 daṇḍasya viṣayo yāvat tāvat sarvasamucchrayaḥ /
Rām, Utt, 83, 10.3 tāvad vānararakṣobhir dattam evābhyadṛśyata //
Abhidharmakośa
AbhidhKo, 2, 5.2 saṃbhāro vyavadānaṃ ca yāvatā tāvadindriyam //
Amaruśataka
AmaruŚ, 1, 43.1 sā yāvanti padānyalīkavacanairālījanaiḥ śikṣitā tāvantyeva kṛtāgaso drutataraṃ vyāhṛtya patyuḥ puraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 76.2 pañcaviṃśatim ity evaṃ vṛddhaiḥ kṣīṇaiś ca tāvataḥ //
AHS, Cikitsitasthāna, 14, 93.1 citrakasya tathā pathyās tāvatīs tadrase srute /
AHS, Cikitsitasthāna, 16, 24.2 śilājatupalānyaṣṭau tāvatī sitaśarkarā //
Bodhicaryāvatāra
BoCA, 4, 36.1 tasmān na tāvadahamatra dhuraṃ kṣipāmi yāvan na śatrava ime nihatāḥ samakṣam /
BoCA, 8, 150.1 paśyāmo muditās tāvac cirād enaṃ khalīkṛtam /
BoCA, 9, 82.2 kāyāstāvanta eva syur yāvantas te karādayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 70.2 yāvantaḥ svāminaḥ putrās tāvanto 'smākam apy ataḥ //
BKŚS, 10, 89.1 yāvatīṃ ca bhavān velām ihāste tāvatīm aham /
BKŚS, 17, 62.2 samāyātāś catuḥṣaṣṭis tāvanty evāsanāny api //
BKŚS, 20, 339.2 devaḥ saṃcintya tāvatyā paścād ūhitavān idam //
BKŚS, 20, 415.2 tāvanty eva sahasrāṇi tādṛśām eva vājinām //
BKŚS, 23, 93.2 tāvatyā velayā tābhyāṃ pāka eva samāpitaḥ //
Daśakumāracarita
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 2, 2, 328.1 nanu bandhanāgārabhitter vyāmatrayam antarālam ārāmaprākārasya kenacittu hastavataikāgārikeṇa tāvatīṃ suraṅgāṃ kārayitvā praviṣṭasyopavanaṃ tavopariṣṭādasmadāyattaiva rakṣā //
DKCar, 2, 2, 354.1 sā tu tāvataivonnītamadabhiprāyā tān sapraṇāmam abhyetya bhadramukhāḥ mamaiṣa putro vāyugrastaściraṃ cikitsitaḥ //
DKCar, 2, 5, 67.1 citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā //
DKCar, 2, 6, 30.1 tāvatodairata raṇitāni maṇinūpurāṇām //
DKCar, 2, 6, 192.1 yāvati mayopayogastāvati bhavāmyananyādhīnā //
DKCar, 2, 6, 259.1 sā tathoktā vyaktamabhyupaiṣyati naktaṃ māṃ vṛkṣavāṭikāṃ praveśya tāmapi praveśayiṣyasi tāvataiva tvayāhamanugṛhīto bhaveyam iti //
DKCar, 2, 6, 275.1 tāvatyeva drutagatiḥ sā palāyiṣṭa //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
Divyāvadāna
Divyāv, 1, 63.0 pitā kathayati putra tāvantaṃ me ratnajātamasti //
Divyāv, 12, 102.1 tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatīrya pādābhyāmeva ārāmaṃ praviśya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 15, 8.0 anena bhikṣuṇā yāvatī bhūmirākrāntā adho 'śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvatyo vālukāstāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni //
Divyāv, 18, 184.1 tatastena gṛhapatinā saṃlakṣayitvā yenāhāreṇaikasya bhikṣoḥ paryāptaṃ bhavati tāvadannapānaṃ śakaṭaṃ gṛhītvā taṃ dharmaruciṃ pariveṣayituṃ pravṛttaḥ //
Divyāv, 18, 189.1 tatastena gṛhapatinā bhūyastasmāt śakaṭādyena bhikṣudvayasyāhāreṇa paryāptaṃ syāt tāvadannapānaṃ śakaṭaṃ gṛhītvā bhojayituṃ pravṛttaḥ //
Divyāv, 18, 199.1 yataḥ punastasmācchakaṭādyena pañcabhikṣūṇāmannapānaistṛptiḥ syāt tāvadgṛhītvā punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 202.1 vistareṇa yāvaddaśānāṃ bhikṣūṇāmannapānena paryāptaṃ syāt tāvad bhuktvā naiva tṛpyate //
Divyāv, 19, 409.1 yāvadbhirmaṇibhiranyena vā prayojanaṃ tāvadgṛhāṇa yathāsukhamiti //
Harivaṃśa
HV, 10, 60.2 dhātrīś caikaikaśaḥ prādāt tāvatīḥ poṣaṇe nṛpa //
HV, 27, 23.1 tāvanty eva sahasrāṇi uttarasyāṃ tathā diśi /
Kirātārjunīya
Kir, 2, 48.1 asamāpitakṛtyasampadāṃ hatavegaṃ vinayena tāvatā /
Kumārasaṃbhava
KumSaṃ, 2, 33.1 pure tāvantam evāsya tanoti ravir ātapam /
KumSaṃ, 5, 18.1 yadā phalaṃ pūrvatapaḥsamādhinā na tāvatā labhyam amaṃsta kāṅkṣitam /
KumSaṃ, 8, 43.2 tat prakāśayati yāvad udgataṃ mīlanāya khalu tāvataś cyutam //
Kātyāyanasmṛti
KātySmṛ, 1, 473.2 sākṣibhis tāvad evāsau labhate sādhitaṃ dhanam //
KātySmṛ, 1, 661.2 yāvān adhvā gatas tena prāpnuyāt tāvatīṃ bhṛtim //
KātySmṛ, 1, 663.2 svāmine nārpayed yāvat tāvad dāpyaḥ sabhāṭakam //
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 5, 5.1 tāvatsaṃkhyairahorātraṃ muhūrtairmānuṣaṃ smṛtam /
KūPur, 1, 5, 5.2 ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ //
KūPur, 1, 5, 15.1 brāhmamekamahaḥ kalpastāvatī rātririṣyate /
KūPur, 1, 39, 4.2 bhuvarloko 'pi tāvānsyānmaṇḍalād bhāskarasya tu //
KūPur, 1, 39, 9.2 tāvatpramāṇabhāge tu budhasyāpyuśanāḥ sthitaḥ //
KūPur, 1, 43, 10.2 sahasradvitayocchrāyāstāvadvistāriṇaśca te //
KūPur, 1, 48, 13.2 tāvāneva ca vistāro lokāloko mahāgiriḥ //
KūPur, 2, 17, 41.2 yāvanti paśuromāṇi tāvato narakān vrajet //
KūPur, 2, 21, 27.2 tāvato grasate pretya dīptān sthūlāṃstvayoguḍān //
KūPur, 2, 23, 60.2 tāvantyahānyaśaucaṃ syāt prāyaścittaṃ tataścaret //
Liṅgapurāṇa
LiPur, 1, 37, 10.2 samatītāni kalpānāṃ tāvaccheṣāparatraye //
LiPur, 1, 45, 14.1 talānāṃ caiva sarveṣāṃ tāvatsaṃkhyā samāhitā /
LiPur, 1, 53, 23.2 tāvadeva tu vistīrṇaḥ pārśvataḥ parimaṇḍalaḥ //
LiPur, 1, 53, 34.1 tāvāṃś ca vistarastasya lokālokamahāgireḥ /
LiPur, 1, 57, 6.1 yāvantyaścaiva tārāś ca tāvantaścaiva raśmayaḥ /
LiPur, 1, 57, 21.1 tāvantyastārakāḥ koṭyo yāvantyṛkṣāṇi sarvaśaḥ /
LiPur, 1, 70, 108.2 tāvaccheṣo 'sya kālo 'nyas tasyānte pratisṛjyate //
LiPur, 1, 70, 109.2 samatītāni kalpānāṃ tāvaccheṣāḥ pare tu ye /
LiPur, 1, 88, 52.1 tāvatkālaṃ mahādevamarcayāmīti cintayet /
LiPur, 1, 89, 64.2 tāvanmātraṃ samuddhṛtya prokṣayedvai kuśāṃbhasā //
LiPur, 1, 96, 6.1 tāvadbhir abhito vīrairnṛtyadbhiś ca mudānvitaiḥ /
LiPur, 2, 28, 29.2 vitastimātraṃ vistāro viṣkaṃbhastāvaduttaram //
LiPur, 2, 40, 7.1 tāvadvarṣasahasrāṇi rudraloke mahīyate //
Matsyapurāṇa
MPur, 42, 2.3 lokās tāvanto divi saṃsthitā vai te tvāṃ bhavantaṃ pratipālayanti //
MPur, 127, 16.1 yāvatyaścaiva tārāḥ syustāvanto'sya marīcayaḥ /
MPur, 128, 70.2 yāvanti caiva ṛkṣāṇi koṭyastāvanti tārakāḥ //
MPur, 144, 105.1 caturdaśasu tāvanto jñeyā manvantareṣviha /
MPur, 145, 3.2 caturdaśasu tāvanto jñeyā manvantareṣviha //
Nāradasmṛti
NāSmṛ, 2, 1, 188.2 tāvataḥ saṃkhyayā tasmin śṛṇu saumyānupūrvaśaḥ //
NāSmṛ, 2, 12, 26.2 tāvatyo bhrūṇahatyāḥ syus tasya yo na dadāti tām //
NāSmṛ, 2, 19, 47.1 yāvān avadhyasya vadhe tāvān vadhyasya mokṣaṇe /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 24, 8.0 rūpāṇi yāvanti yādṛśāni cecchati tāvanti tādṛśāni ca karoti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 2.0 tatra vidyā tāvac chiṣyagatā dīkṣāṅgaṃ yayā śiṣyo dīkṣādhikṛto bhavati //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 11.1 tatra duḥkhāntasya vibhāgas tāvad ucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 95.1 tāvaddhyānaṃ japaṃ caiva yāvacchaktyā samabhyaset /
Suśrutasaṃhitā
Su, Sū., 13, 10.1 tā dvādaśa tāsāṃ saviṣāḥ ṣaṭ tāvatya eva nirviṣāḥ //
Su, Nid., 10, 15.2 tāvantaḥ stanarogāḥ syuḥ strīṇāṃ tair eva hetubhiḥ //
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 7, 6.2 tāsāṃ tu vātavāhinīnāṃ vātasthānagatānāṃ pañcasaptatiśataṃ bhavati tāvatya eva pittavāhinyaḥ pittasthāne kaphavāhinyaś ca kaphasthāne raktavāhinyaś ca yakṛtplīhnoḥ evametāni sapta sirāśatāni //
Su, Śār., 7, 7.2 viśeṣatastu koṣṭhe catustriṃśat tāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Ka., 8, 94.2 tāsām aṣṭau kṛcchrasādhyā varjyāstāvatya eva tu //
Su, Utt., 6, 3.1 syandāstu catvāra ihopadiṣṭāstāvanta eveha tathādhimanthāḥ /
Su, Utt., 6, 10.2 tāvantastvadhimanthāḥ syurnayane tīvravedanāḥ //
Su, Utt., 8, 11.3 aṣṭārdhakā rudhirajāśca gadāstridoṣāstāvanta eva gaditāvapi bāhyajau dvau //
Sūryasiddhānta
SūrSiddh, 1, 20.2 kalpo brāhmam ahaḥ proktaṃ śarvarī tasya tāvatī //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 20.2, 3.0 tanmanaḥpradoṣamātreṇa tāvatāṃ sattvānāṃ maraṇātsidhyati //
Viṣṇupurāṇa
ViPur, 1, 3, 9.1 tāvatsaṃkhyair ahorātraṃ muhūrtair mānuṣaṃ smṛtam /
ViPur, 1, 3, 9.2 ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ //
ViPur, 1, 17, 65.2 tāvanmātraṃ sa evāsya duḥkhaṃ cetasi yacchati //
ViPur, 1, 17, 66.2 tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ //
ViPur, 2, 2, 12.2 sahasradvitayocchrāyāstāvadvistāriṇaśca te //
ViPur, 2, 4, 94.2 ucchrāyeṇāpi tāvanti sahasrāṇyacalo hi saḥ //
ViPur, 2, 6, 36.1 yāvanto jantavaḥ svarge tāvanto narakaukasaḥ /
ViPur, 2, 7, 3.3 sasamudrasaricchailā tāvatī pṛthivī smṛtā //
ViPur, 2, 7, 4.2 nabhas tāvatpramāṇaṃ vai vyāsamaṇḍalato dvija //
ViPur, 2, 7, 7.2 tāvatpramāṇabhāge tu budhasyāpyuśanā sthitaḥ //
ViPur, 2, 12, 26.1 yāvantyaścaiva tārāstāstāvanto vātaraśmayaḥ /
ViPur, 2, 12, 30.3 tāvantyeva tu varṣāṇi jīvatyabhyadhikāni ca //
ViPur, 3, 2, 51.1 tāvatpramāṇā ca niśā tato bhavati sattama /
ViPur, 3, 6, 5.1 hiraṇyanābhāttāvatyaḥ saṃhitā yairdvijottamaiḥ /
ViPur, 4, 13, 122.1 sāpi tāvatā kālena jātā //
ViPur, 5, 31, 16.2 tāvanti cakre rūpāṇi bhagavānmadhusūdanaḥ //
ViPur, 6, 4, 9.2 ekārṇave kṛte loke tāvatī rātrir iṣyate //
Viṣṇusmṛti
ViSmṛ, 11, 2.1 ṣoḍaśāṅgulaṃ tāvadantaraṃ maṇḍalasaptakaṃ kuryāt //
ViSmṛ, 20, 14.1 tāvatī cāsya rātriḥ //
ViSmṛ, 20, 18.1 tāvaty evāsya niśā //
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
ViSmṛ, 51, 60.1 yāvanti paśuromāṇi tāvat kṛtveha māraṇam /
Yājñavalkyasmṛti
YāSmṛ, 2, 106.2 ṣoḍaśāṅgulakaṃ jñeyaṃ maṇḍalaṃ tāvadantaram //
YāSmṛ, 2, 196.1 yo yāvat kurute karma tāvat tasya tu vetanam /
YāSmṛ, 3, 86.2 catvāryaratnikāsthīni jaṅghayos tāvad eva tu //
YāSmṛ, 3, 107.1 śleṣmaujasas tāvad eva retasas tāvad eva tu /
YāSmṛ, 3, 107.1 śleṣmaujasas tāvad eva retasas tāvad eva tu /
YāSmṛ, 3, 187.2 tāvanta eva munayaḥ sarvārambhavivarjitāḥ //
Śatakatraya
ŚTr, 2, 78.1 tāvan mahattvaṃ pāṇḍityaṃ kulīnatvaṃ vivekitā /
Abhidhānacintāmaṇi
AbhCint, 2, 45.1 atha duḥṣamaikaviṃśatirabdasahasrāṇi tāvatī tu syāt /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 4.0 yā kriyā yena kriyate tasyāṃ tadvīryam yāvatyaḥ kriyās tāvantyeva vīryāṇītyarthaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 8.3 tāvān asāviti proktaḥ saṃsthāvayavavān iva //
BhāgPur, 3, 11, 23.2 tāvaty eva niśā tāta yan nimīlati viśvasṛk //
BhāgPur, 3, 26, 12.2 tanmātrāṇi ca tāvanti gandhādīni matāni me //
BhāgPur, 4, 8, 29.1 parituṣyet tatas tāta tāvanmātreṇa pūruṣaḥ /
BhāgPur, 11, 18, 18.2 saptāgārān asaṃkᄆptāṃs tuṣyel labdhena tāvatā //
Bhāratamañjarī
BhāMañj, 5, 445.1 kālena tāvatā teṣāṃ kasmiṃścidrājasagare /
BhāMañj, 8, 115.2 tāvantyeva rathānāṃ ca cakre bhūmibhujāṃ kṣayam //
BhāMañj, 9, 7.1 rathānāmayutaṃ sāgraṃ tāvadeva ca dantinām /
BhāMañj, 11, 100.2 kalayāmi na kālasya kaśca tāvati vartate //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 21.2 svalpo 'pyayaṃ mahān vāpi tāvāneva sa vikrayaḥ //
Hitopadeśa
Hitop, 3, 29.7 tāvatkālaṃ vaset svarge bhartāraṃ yo 'nugacchati //
Hitop, 4, 21.5 asti yad atrāvasthitenānena meghavarṇena rājñā yāvanti vastūni karpūradvīpasyottamāni tāvanty asmākam upanetavyāni /
Hitop, 4, 79.2 tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ //
Kathāsaritsāgara
KSS, 1, 7, 21.2 citraṃ tāvanta evāsan bhujyamānā dine dine //
KSS, 2, 2, 24.1 tāvatā jātaroṣeṇa rājaputreṇa tena saḥ /
KSS, 2, 5, 60.1 tāvatā tumulākrandamantaḥ puramajāyata /
KSS, 6, 1, 161.2 kau yuvāṃ suciraṃ kaśca mantrastāvān sa vāmiti //
Kṛṣiparāśara
KṛṣiPar, 1, 61.2 jīmūtairveṣṭito 'sau yadi bhavati ravirgamyamāno 'staśaile tāvatparyantameva pragalati jalado yāvadastaṃ tulāyāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 2.0 tathā hi aparokṣatvena sakalapramāṇajyeṣṭhasya pratyakṣasya tāvan nāsau gocaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 31.0 kiṃ ca na tāvad aśarīrajagannirmātṛdevatāviśeṣābhyupagamo yuktaḥ tasya jagallakṣaṇakāryasampādanāsaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 4.0 tatrāditaḥ parameśvarād avabodharūpam eva tāvat kathaṃ prāptaṃ kathaṃ ca śabdarūpatām etya bahubhedabhinnaṃ sampannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 7.0 caturguṇāḥ sapta aṣṭāviṃśatisaṃkhyā bhavanti tāvatsaṃkhyasaṃkhyātā śaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 2.0 tāvatyaśca mātrāstanmātrā iti strīliṅgo'yamiha tanmātrāśabdaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt sarvadhātupoṣaṇamiti pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam tāvantaṃ garbho todadāhakaṇḍvādīni ca strīti bhāvena apyuṣmasambhavāt bhūtadvayenārambha śukrārtavayor jātāni udīrayati labheta naiva bahukālaṃ grahaṇamakṛtvā brahmaṇo'vatāratvāt //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 163.0 yāvanto hi rasāstāvanta eva rasanātmānaḥ pratītayo bhogīkaraṇasvabhāvāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 4.0 yāvadbhiḥ prasthaistilā dattāstāvadbhir eva dhānyāntaramupādeyaṃ nādhikamityarthaḥ //
Rasamañjarī
RMañj, 2, 16.1 palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam /
Rasaprakāśasudhākara
RPSudh, 1, 162.2 tāvanmānena dehasya bhakṣito rogahā bhavet //
Rasaratnasamuccaya
RRS, 16, 60.2 tāvadeva mṛtaṃ tāpyaṃ sarvamanyacca tatsamam //
Rasaratnākara
RRĀ, Ras.kh., 8, 87.2 tāvatsaṃkhyāstathārāmā nandanākhyavanāni ca //
RRĀ, Ras.kh., 8, 88.2 biladvārāṇi tāvanti kalpavṛkṣāstathaiva ca //
RRĀ, V.kh., 20, 26.2 sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ //
Rasendracintāmaṇi
RCint, 8, 159.2 tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam //
RCint, 8, 188.2 tāvanti varṣaśeṣe pratilomaṃ hrāsayettadayaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 45.2 tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate //
RCūM, 4, 60.2 athaikapalanāgena tāvatā trapuṇāpi ca //
RCūM, 5, 154.2 tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //
Rasendrasārasaṃgraha
RSS, 1, 65.1 palamātraṃ rasaṃ śuddhaṃ tāvanmātraṃ tu gandhakam /
Rasādhyāya
RAdhy, 1, 172.1 jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ /
RAdhy, 1, 375.1 godantī haritālāyās tāvat patrāṇi dāpaya /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 5.0 yāvanmātraṃ chidramadhaḥkhoṭake bhavati tāvatī bhūmir dvitīyakhoṭakasya madhye muktvoparitaḥ kiṃcid utkīryate //
RAdhyṬ zu RAdhy, 166.2, 5.0 kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati //
RAdhyṬ zu RAdhy, 223.2, 10.0 tatastāvatā rasena yāvadauṣadhaṃ vedhasaṃskāre kriyamāṇe niṣpannaṃ tāvat evauṣadhasya rasasya madhye gadyāṇakacatuṣṭayaṃ pūrṇaṃ sarṣapamātraṃ kṣeptavyam //
RAdhyṬ zu RAdhy, 364.2, 3.1 tāvatā ca kālena gandhakaḥ kumpamadhyaṃ sājīkṣāreṇa saha bhrāmyan pītatoyo nālikerajalasadṛśo bhavati //
RAdhyṬ zu RAdhy, 403.2, 2.0 tāvatā ca tālakasatvaṃ proḍḍīya kumpakaṃṭhe lagati //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
Rasārṇava
RArṇ, 11, 5.2 tāvadyugasahasrāṇi śivaloke mahīyate //
Ratnadīpikā
Ratnadīpikā, 3, 10.1 tāvanmūlyaṃ caturthāṃśahīnaṃ śyāmalakandakam /
Ratnadīpikā, 3, 11.1 tāvanmūlyacaturthāṃśo dīyate śūdrajanmani /
Rājanighaṇṭu
RājNigh, Gr., 6.2 tasmād atra tu yāvatāsty upakṛtis tāvan mayā gṛhyate pāthodaiḥ paripīyate kim akhilaṃ tad vāri vārāṃ nidheḥ //
RājNigh, Siṃhādivarga, 100.2 jale'pi te ca tāvanto jñātavyā jalapūrvakāḥ //
RājNigh, Sattvādivarga, 23.2 evaṃ kṣaye'pi tāvantas tataḥ pañcāśad īritāḥ //
Tantrasāra
TantraS, 1, 11.0 aparaśāstroktānām arthānāṃ tatra vaiviktyena abhyupagamāt tadarthātiriktayuktisiddhanirūpaṇāc ca tena aparāgamoktaṃ jñānaṃ tāvata eva bandhāt vimocakam na sarvasmāt sarvasmāt tu vimocakaṃ parameśvaraśāstraṃ pañcasrotomayaṃ daśāṣṭādaśavasvaṣṭabhedabhinnam //
TantraS, 3, 9.0 svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati //
TantraS, 4, 5.0 vaiṣṇavādyā hi tāvanmātra eva āgame rāgatattvena niyamitā iti na ūrdhvadarśane 'pi tadunmukhatāṃ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 6, 27.0 tāvatī eva ahorātre prāṇasaṃkhyā iti na ṣaṣṭyabdodayāt adhikaṃ parīkṣyate ānantyāt //
TantraS, 6, 29.0 catvāri trīṇi dve ekam iti kṛtāt prabhṛti tāvadbhiḥ śataiḥ aṣṭau saṃdhyāḥ //
TantraS, 6, 34.0 tat viṣṇoḥ dinaṃ tāvatī ca rātriḥ tasyāpi śatam āyuḥ //
TantraS, 6, 35.0 tat dinaṃ tadūrdhve rudralokaprabho rudrasya tāvatī rātriḥ prāgvat varṣaṃ tacchatam api ca avadhiḥ //
TantraS, 6, 36.0 tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ brahmāṇḍadhārakāṇāṃ tat dinaṃ śatarudrāṇāṃ niśā tāvatī teṣām api ca śatam āyuḥ //
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
TantraS, 6, 46.0 evaṃ yaḥ avyaktakālaḥ taṃ daśabhiḥ parārdhaiḥ guṇayitvā māyādinaṃ kathayet tāvatī rātriḥ //
TantraS, 6, 49.0 atra prāṇo jagat sṛjati tāvatī rātriḥ yatra prāṇapraśamaḥ prāṇe ca brahmabiladhāmni śānte 'pi yā saṃvit tatrāpy asti kramaḥ //
TantraS, 6, 50.0 aiśvare kāle parārdhaśataguṇite yā saṃkhyā tat sādāśivaṃ dinaṃ tāvatī niśā sa eva mahāpralayaḥ //
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
TantraS, 9, 4.0 tatra svaṃ rūpaṃ prameyatāyogyaṃ svātmaniṣṭham aparābhaṭṭārikānugrahāt pramātṛṣu udriktaśaktiṣu yat viśrāntibhājanaṃ tat tasyaiva śāktaṃ rūpaṃ śrīmatparāparānugrahāt tac ca saptavidhaṃ śaktīnāṃ tāvattvāt //
TantraS, 9, 6.0 pramātṝṇāṃ śivāt prabhṛti sakalāntānāṃ tāvatām uktatvāt //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 17.0 tāvaty udriktarāgādikañcukasya sakalasya pramātṛtvāt sakalasyāpi evaṃ pāñcadaśyaṃ tasyāpi tāvad vedyatvāt //
TantraS, 10, 1.0 uktas tāvat tattvādhvā //
TantraS, 10, 8.0 pṛthivyādiśaktīnām atra avasthānena śaktitattve yāvat parasparśo vidyate sparśasya ca sapratighatvam iti tāvati yuktam aṇḍatvam //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
Tantrāloka
TĀ, 1, 33.2 itthaṃ samāsavyāsābhyāṃ jñānaṃ muñcati tāvataḥ //
TĀ, 1, 108.1 tāvānpūrṇasvabhāvo 'sau paramaḥ śiva ucyate /
TĀ, 1, 236.2 yuktyāgamābhyāṃ saṃsiddhaṃ tāvāneko yato muniḥ //
TĀ, 1, 255.2 anunmīlitarūpā sā praṣṭrī tāvati bhaṇyate //
TĀ, 1, 261.1 nirṇītatāvaddharmāṃśapṛṣṭhapātitayā punaḥ /
TĀ, 2, 40.2 te 'pi tadrūpiṇas tāvaty evāsyānugrahātmatā //
TĀ, 3, 145.1 visarga eva tāvānyadākṣiptaitāvadātmakaḥ /
TĀ, 6, 4.2 tatra prāṇāśrayaṃ tāvadvidhānamupadiśyate //
TĀ, 6, 79.1 tau kᄆptau yāvati tayā tāvatyeva dinakṣape /
TĀ, 6, 80.1 tāvāneva kṣaṇaḥ kalpo nimeṣo vā tadastvapi /
TĀ, 6, 81.1 tāvadevāstamayanaṃ veditṛsvātmacarvaṇam /
TĀ, 6, 139.1 ekaikahānyā tāvadbhiḥ śataisteṣvaṣṭa saṃdhayaḥ /
TĀ, 6, 146.1 rātriśca tāvatītyevaṃ viṣṇurudraśatābhidhāḥ /
TĀ, 6, 148.2 avyaktastheṣu rudreṣu dinaṃ rātriśca tāvatī //
TĀ, 6, 155.2 kṣīṇāyāṃ niśi tāvatyāṃ gahaneśaḥ sṛjetpunaḥ //
TĀ, 6, 156.2 māyāhastāvatī rātrirbhavetpralaya eṣa saḥ //
TĀ, 6, 158.1 tāvatī caiśvarī rātriryatra prāṇaḥ praśāmyati /
TĀ, 7, 32.1 tāvāneko vikalpaḥ syādvividhaṃ vastu kalpayan /
TĀ, 7, 47.1 tāvatī teṣu vai saṃkhyā padeṣu padasaṃjñitā /
TĀ, 7, 47.2 tāvantamudayaṃ kṛtvā tripadoktyāditaḥ kramāt //
TĀ, 8, 64.2 nīlaḥ śvetastriśṛṅgaśca tāvantaḥ savyataḥ punaḥ //
TĀ, 8, 105.1 girisaptakaparikalpitatāvatkhaṇḍāstu pañca śākādyāḥ /
TĀ, 8, 132.1 vaidyutādraivatastāvāṃstatra puṣṭivahāmbudāḥ /
TĀ, 8, 178.2 tāvanmātrāsvavasthāsu māyādhīne 'dhvamaṇḍale //
TĀ, 8, 196.1 tāvatīṃ gatimāyānti bhuvane 'tra niveśitāḥ /
TĀ, 8, 278.2 tāvatya evāṇimādibhuvanāṣṭakameva ca //
TĀ, 8, 286.1 tāvanti rūpāṇyādāya pūrṇatāmadhigacchati /
TĀ, 9, 15.2 tāvatyeva na viśrāntau tadanyātyantasaṃbhavāt //
TĀ, 9, 16.1 tataśca citrākāro 'sau tāvānkaścitprasajyate /
TĀ, 9, 27.2 bhāsate niyamenaiva bādhāśūnyena tāvati //
TĀ, 9, 28.2 bhāti tāvati tādrūpyāddṛḍhahetuphalātmatā //
TĀ, 11, 50.2 tatra śaktiparispandastāvān prāk ca nirūpitaḥ //
TĀ, 11, 65.1 āmṛśantaḥ svacidbhūmau tāvato 'rthānabhedataḥ /
TĀ, 16, 70.2 tāvatastānpaśūndadyāttathācoktaṃ maheśinā //
TĀ, 16, 167.1 jananādimayī tāvatyevaṃ śatadṛśi śrutiḥ /
TĀ, 16, 240.1 dehaistāvadbhirasyāṇościtraṃ bhokturapi sphuṭam /
TĀ, 16, 298.1 putrako vā na tāvānsyādapitu svabalocitaḥ /
TĀ, 17, 58.2 tataḥ śiṣyahṛdaṃ neyaḥ sa ātmā tāvato 'dhvanaḥ //
Ānandakanda
ĀK, 1, 10, 11.1 ghanasatvāvaśiṣṭaṃ syāddhamanīyaṃ ca tāvatā /
ĀK, 1, 12, 102.2 ārāmāścāpi tāvanti nandanāni vanāni ca //
ĀK, 1, 12, 103.2 kalpavṛkṣāśca tāvanti ete sarve'pi siddhidāḥ //
ĀK, 1, 20, 95.1 yāvacchukraṃ sthiraṃ dehe tāvatkālabhayaṃ na hi /
ĀK, 1, 20, 116.1 bījaṃ yāvadbhruvormadhye tāvatkālabhayaṃ na hi /
ĀK, 1, 25, 58.2 athaikapalanāgena tāvatā trapuṇāpi ca //
ĀK, 1, 26, 96.1 droṇyāṃ pātraṃ nyased anyattāvanmātraṃ susaṃdhitam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 4.1, 2.0 vikāso nāma cittasya tāvanmātre kṛtārthatā //
Śukasaptati
Śusa, 8, 3.14 sā ca tatra sthitā samāptātmaprayojanā yāvatā gṛhamāgatā tāvatā gṛhaṃ dagdham /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 107.1 rasasya bhāgāścatvārastāvantaḥ kanakasya ca /
ŚdhSaṃh, 2, 12, 125.1 tāvanmātro raso deyo mūrchite saṃnipātini /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 70.3 etāni samabhāgāni tāvadbhāgena mṛttikā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 5.0 tāvanmānaṃ yojyamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 2.0 mṛtasūtaṃ pāradaṃ bhavati tāvat parimāṇaṃ pṛthak ṣaḍdravyāṇi grāhyāṇi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 16.0 vijayātra bhaṅgā saptadhā bhāvanā ekadravyeṇa kāryā anyeṣāṃ vakṣyamāṇānāṃ pṛthagekavāraṃ tatra dhātakī dhātakīkusumāni indrayavaṃ kuṭajabījaṃ rāsnā surabhī madhvatra lehane yāvattāvanmānaṃ deyam //
Abhinavacintāmaṇi
ACint, 1, 53.2 tāvatpramāṇaṃ kartavyaṃ bhiṣagbhir bhāvanāvidhau //
ACint, 2, 28.1 palamātraṃ rasaṃ śuddhaṃ tāvanmānaṃ ca gandhakam /
Bhāvaprakāśa
BhPr, 7, 3, 191.2 śuddhagandhasya bhāgaikaṃ tāvatkṛtrimagandhakam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 14.1, 2.0 aprāptayauvanābhiḥ saha bāhyatantre manīṣāyāḥ samupasthitau aṇumātraṃ tasyai prāśayitavyaṃ tāvanmātreṇaiva ubhayoḥ ānandasukhānulabdheḥ cumbanādivyāpāre anuvidhīyamāne alpasvīkāramātreṇa ānandānubhavadarśanāt na tatra ādhikyena pāśinaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 50.1 yāvat sā nidritā dehe tāvaj jīvaḥ paśur yathā /
Gorakṣaśataka
GorŚ, 1, 8.1 āsanāni tu tāvanti yāvatyo jīvajātayaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 113.2, 1.0 rasasya śuddhapāradasya catvāro bhāgāḥ kanakasya svarṇasya tāvantaḥ spaṣṭamanyat //
Haribhaktivilāsa
HBhVil, 1, 204.3 tāvatyaś ca catuṣkoṣṭhacatuṣkaṃ maṇḍalaṃ bhavet //
HBhVil, 4, 10.2 tāvanty abdāni sa sukhī nākam āsādya modate //
HBhVil, 4, 11.3 tāvadvarṣasahasrāṇi śākadvīpe mahīyate //
HBhVil, 4, 15.4 tāvadvarṣasahasrāṇi madbhakto jāyate tathā //
HBhVil, 4, 21.2 tāvadvarṣasahasrāṇi svargaloke mahīyate //
HBhVil, 4, 22.2 tāvadvarṣasahasrāṇi krauñcadvīpe mahīyate //
HBhVil, 4, 46.3 tāvanti pāpajālāni naśyanty eva na saṃśayaḥ //
HBhVil, 4, 329.2 tāvadyugasahasrāṇi vaikuṇṭhe vasatir bhavet //
Janmamaraṇavicāra
JanMVic, 1, 75.2 catvāry aratnikāsthīni jaṅghayos tāvad eva tu //
JanMVic, 1, 94.1 śleṣmaujasas tāvad eva retasas tāvad eva ca /
JanMVic, 1, 94.1 śleṣmaujasas tāvad eva retasas tāvad eva ca /
Mugdhāvabodhinī
MuA zu RHT, 14, 8.1, 14.0 sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 32.2 tāvatkālaṃ vaset svarge bhartāraṃ yānugacchati //
Rasakāmadhenu
RKDh, 1, 1, 173.2 etāni samabhāgāni tāvadbhāgena mṛttikā //
RKDh, 1, 5, 1.2 tatra vyomno daśaguṇaṃ sattvaṃ sattvāddaśaguṇā drutiḥ iti vyomacūrṇasattvadrutiṣu tāvaccūrṇarūpāṃ piṣṭiṃ nirūpayati /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 10, 56.2, 3.0 tāvacca talavistīrṇaṃ adhobhāge'pi hastapramāṇavistṛtam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 56.2, 2.0 bhūmipṛṣṭhabhāge kuḍyena nirmitaṃ caturviṃśatyaṅgulocchrāyaṃ tāvanmānameva tale mukhe ca vistṛtametādṛśaṃ yadgartaṃ bheṣajaṃ paktumupalādibhiḥ pūryate tatkukkuṭapuṭasaṃjñaṃ bhavati //
Rasataraṅgiṇī
RTar, 2, 50.2 tāvān eva dravo deyo bhiṣagbhir bhāvanāvidhau //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 122.2 sahasaiva mayedameva tāvaddhiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ pratilabdhamiti //
SDhPS, 15, 21.1 yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsyupanikṣiptāni yeṣu ca nopanikṣiptāni sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya //
SDhPS, 17, 23.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatir mahādānapatirbahu puṇyaṃ prasaved yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 14.1 tāvanto devadaityendrāḥ pakṣābhyāṃ tasya jajñire /
SkPur (Rkh), Revākhaṇḍa, 8, 18.1 yojanānāṃ sahasrāṇi tāvantyeva śatāni ca /
SkPur (Rkh), Revākhaṇḍa, 41, 26.1 tāvadvarṣasahasrāṇi svargaloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 41, 27.1 tāvanti varṣāṇi mahānubhāvaḥ svarge vaset putrapautraiśca sārddham /
SkPur (Rkh), Revākhaṇḍa, 73, 21.2 tāvadvarṣapramāṇaṃ tu śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 119, 10.2 tāvadvarṣasahasrāṇi sa svarge krīḍate ciram //
SkPur (Rkh), Revākhaṇḍa, 142, 90.2 tāvanti divi modante sarvakāmaiḥ supūjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 91.1 yāvanti romāṇi bhavanti dhenvāstāvanti varṣāṇi mahīyate saḥ /
SkPur (Rkh), Revākhaṇḍa, 174, 7.2 tāvadyugasahasrāṇi śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 177, 5.2 tāvadvarṣasahasrāṇi śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 198, 42.2 tāvanti saumyāni kṛtāni tena bhavanti vipra śrutinodanaiṣā //
SkPur (Rkh), Revākhaṇḍa, 231, 12.1 somasaṃsthāpitānyaṣṭau tāvanto narmadeśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 16.1 aṅgāreśvaratīrthāni tāvantyeva munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 42.1 evaṃ tāvatpramāṇāni tīrthe kumbheśvare dvijāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.4 pañcadāḍime śikhare masiguṇite yaddhi bhavati tāvat guṭike vijānīyāt /
Yogaratnākara
YRā, Dh., 263.1 palamātraṃ rasaṃ śuddhaṃ tāvanmātraṃ tu gandhakam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 15, 9, 4.0 yāvatyas tā bhavanti tāvatyas taddevatās tacchandasa upajāyante //