Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 20.2 yat tiktaṃ lavaṇaṃ ca dīpyamarujic coṣṇaṃ ca tat taijasaṃ vāyavyaṃ tu himoṣṇam amlam abalaṃ syān nābhasaṃ nīrasam //
RājNigh, Guḍ, 17.1 jñeyā guḍūcī gurur uṣṇavīryā tiktā kaṣāyā jvaranāśinī ca /
RājNigh, Guḍ, 21.1 mūrvā tiktakaṣāyoṣṇā hṛdrogakaphavātahṛt /
RājNigh, Guḍ, 24.1 paṭolaḥ kaṭutiktoṣṇaḥ raktapittabalāsajit /
RājNigh, Guḍ, 33.1 māṣaparṇī rase tiktā vṛṣyā dāhajvarāpahā /
RājNigh, Guḍ, 60.1 devadālī tu tiktoṣṇā kaṭuḥ pāṇḍukaphāpahā /
RājNigh, Guḍ, 63.1 vandhyākarkoṭakī tiktā kaṭūṣṇā ca kaphāpahā /
RājNigh, Guḍ, 64.2 bimbī ca kaṭutiktādituṇḍīparyāyagā ca sā //
RājNigh, Guḍ, 65.1 kaṭutuṇḍī kaṭus tiktā kaphavāntiviṣāpahā /
RājNigh, Guḍ, 72.1 indravāruṇikā tiktā kaṭuśītā ca rocanī /
RājNigh, Guḍ, 78.1 yavatiktā satiktāmlā dīpanī rucitatparā /
RājNigh, Guḍ, 86.1 jyotiṣmatī tiktarasā ca rūkṣā kiṃcit kaṭur vātakaphāpahā ca /
RājNigh, Guḍ, 89.1 girikarṇī himā tiktā pittopadravanāśinī /
RājNigh, Guḍ, 91.1 nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /
RājNigh, Guḍ, 111.1 kākādanī kaṭūṣṇā ca tiktā divyarasāyanī /
RājNigh, Guḍ, 115.1 guñjādvayaṃ tu tiktoṣṇaṃ bījaṃ vāntikarī śiphā /
RājNigh, Guḍ, 124.1 kāṇḍīraḥ kaṭutiktoṣṇaḥ saro duṣṭavraṇārtinut /
RājNigh, Guḍ, 128.1 jantukā śiśirā tiktā raktapittakaphāpahā /
RājNigh, Guḍ, 133.1 śaṅkhapuṣpī himā tiktā medhākṛt svarakāriṇī /
RājNigh, Guḍ, 137.1 karṇasphoṭā kaṭus tiktā himā sarvaviṣāpahā /
RājNigh, Guḍ, 141.1 uktāmṛtasravā pathyā īṣat tiktā rasāyanī /
RājNigh, Parp., 10.1 parpaṭaḥ śītalas tiktaḥ pittaśleṣmajvarāpahaḥ /
RājNigh, Parp., 21.1 mahāmuṇḍy uṣṇatiktā ca īṣad gaulyā marucchidā /
RājNigh, Parp., 32.1 ṛddhir vṛddhiś ca madhurā susnigdhā tiktaśītalā /
RājNigh, Parp., 35.1 dhūmrapattrā rase tiktā śophaghnī krimināśinī /
RājNigh, Parp., 38.1 prasāraṇī gurūṣṇā ca tiktā vātavināśinī /
RājNigh, Parp., 40.1 pāṣāṇabhedo madhuras tikto mehavināśanaḥ /
RājNigh, Parp., 49.1 gṛhakanyā himā tiktā madagandhiḥ kaphāpahā /
RājNigh, Parp., 54.1 kṣīriṇī kaṭutiktā ca recanī śophatāpanut /
RājNigh, Parp., 56.1 svarṇakṣīrī himā tiktā krimipittakaphāpahā /
RājNigh, Parp., 61.1 rudantī kaṭutiktoṣṇā kṣayakrimivināśinī /
RājNigh, Parp., 66.1 brāhmī himā kaṣāyā ca tiktā vātāsrapittajit /
RājNigh, Parp., 67.2 brāhmī tiktarasoṣṇā ca sarā vātāmaśophajit //
RājNigh, Parp., 70.1 vandākas tiktaśiśiraḥ kaphapittaśramāpahaḥ /
RājNigh, Parp., 72.1 kulatthikā kaṭus tiktā syād arśaḥśūlanāśanī /
RājNigh, Parp., 83.1 sthalādipadminī gaulyā tiktā śītā ca vāntinut /
RājNigh, Parp., 88.1 nāgadantī kaṭus tiktā rūkṣā vātakaphāpahā /
RājNigh, Parp., 89.3 viṣṇukrāntā kaṭus tiktā kaphavātāmayāpahā //
RājNigh, Parp., 95.1 gorakṣī madhurā tiktā śiśirā dāhapittanut /
RājNigh, Parp., 97.1 golomikā kaṭus tiktā tridoṣaśamanī himā /
RājNigh, Parp., 99.1 dugdhaphenī kaṭus tiktā śiśirā viṣanāśinī /
RājNigh, Parp., 114.2 aśvakātharikā tiktā vātaghnī dīpanī parā //
RājNigh, Parp., 116.1 śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā /
RājNigh, Parp., 120.1 raktā punarnavā tiktā sāriṇī śophanāśinī /
RājNigh, Parp., 122.1 nīlā punarnavā tiktā kaṭūṣṇā ca rasāyanī /
RājNigh, Parp., 124.1 vasukau kaṭutiktoṣṇau pāke śītau ca dīpanau /
RājNigh, Parp., 128.2 guṇḍālā kaṭutiktoṣṇā śophavraṇavināśanī //
RājNigh, Parp., 140.1 devadroṇī kaṭus tiktā medhyā vātārtibhūtanut /
RājNigh, Pipp., 32.1 maricaṃ kaṭu tiktoṣṇaṃ laghu śleṣmavināśanam /
RājNigh, Pipp., 40.1 yavānī kaṭutiktoṣṇā vātārśaḥśleṣmanāśanī /
RājNigh, Pipp., 55.2 kulañjaḥ kaṭutiktoṣṇo dīpano mukhadoṣanut //
RājNigh, Pipp., 64.1 pṛthvīkā kaṭutiktoṣṇā vātagulmāmadoṣanut /
RājNigh, Pipp., 71.1 hiṅgupattrī kaṭus tīkṣṇā tiktoṣṇā kaphavātanut /
RājNigh, Pipp., 82.1 rāsnā guruś ca tiktoṣṇā viṣavātāsrakāsajit /
RājNigh, Pipp., 87.1 elādvayaṃ śītalatiktam uktaṃ sugandhi pittārtikaphāpahāri /
RājNigh, Pipp., 105.1 auṣaraṃ tu kaṭu kṣāraṃ tiktaṃ vātakaphāpaham /
RājNigh, Pipp., 107.1 romakaṃ tīkṣṇamatyuṣṇaṃ kaṭu tiktaṃ ca dīpanam /
RājNigh, Pipp., 116.1 bolaṃ tu kaṭutiktoṣṇaṃ kaṣāyaṃ raktadoṣanut /
RājNigh, Pipp., 118.1 karcūraḥ kaṭutiktoṣṇaḥ kaphakāsavināśanaḥ /
RājNigh, Pipp., 121.1 pāṭhā tiktā gurūṣṇā ca vātapittajvarāpahā /
RājNigh, Pipp., 132.1 kaṭukātikaṭus tiktā śītapittāsradoṣajit /
RājNigh, Pipp., 135.1 kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā /
RājNigh, Pipp., 140.1 bhadramustā kaṣāyā ca tiktā śītā ca pācanī /
RājNigh, Pipp., 143.1 tiktā nāgaramustā kaṭuḥ kaṣāyā ca śītalā kaphanut /
RājNigh, Pipp., 145.1 madhuraṃ yaṣṭimadhukaṃ kiṃcit tiktaṃ ca śītalam /
RājNigh, Pipp., 151.1 bhārṅgī tu kaṭutiktoṣṇā kāsaśvāsavināśanī /
RājNigh, Pipp., 154.1 puṣkaraṃ kaṭutiktoṣṇaṃ kaphavātajvarāpaham /
RājNigh, Pipp., 157.1 tiktā karkaṭaśṛṅgī tu gurur uṣṇānilāpahā /
RājNigh, Pipp., 167.1 trivṛt tiktā kaṭūṣṇā ca krimiśleṣmodarārtijit /
RājNigh, Pipp., 169.1 raktā trivṛd rase tiktā kaṭūṣṇā recanī ca sā /
RājNigh, Pipp., 175.1 patrakaṃ laghu tiktoṣṇaṃ kaphavātaviṣāpaham /
RājNigh, Pipp., 178.1 nāgakeśaram alpoṣṇaṃ laghu tiktaṃ kaphāpaham /
RājNigh, Pipp., 184.1 tālīsapatraṃ tiktoṣṇaṃ madhuraṃ kaphavātanut /
RājNigh, Pipp., 199.1 haridrā kaṭutiktoṣṇā kaphavātāsrakuṣṭhanut /
RājNigh, Pipp., 202.1 tiktā dāruharidrā tu kaṭūṣṇā vraṇamehanut /
RājNigh, Pipp., 205.1 lākṣā tiktakaṣāyā syāt śleṣmapittārtidoṣanut /
RājNigh, Pipp., 207.1 alaktakaḥ sutiktoṣṇaḥ kaphavātāmayāpahaḥ /
RājNigh, Pipp., 246.1 himāvalī sarā tiktā plīhagulmodarāpahā /
RājNigh, Pipp., 248.1 snigdho hastimadas tiktaḥ keśyo 'pasmāranāśanaḥ /
RājNigh, Śat., 13.1 śatāhvā tu kaṭus tiktā snigdhā śleṣmātisāranut /
RājNigh, Śat., 20.1 śāliparṇī rase tiktā gurūṣṇā vātadoṣanut /
RājNigh, Śat., 25.1 bṛhatī kaṭutiktoṣṇā vātajij jvarahāriṇī /
RājNigh, Śat., 27.1 kṣavikā bṛhatī tiktā kaṭur uṣṇā ca tatsamā /
RājNigh, Śat., 39.1 pṛśniparṇī kaṭūṣṇāmlā tiktātīsārakāsajit /
RājNigh, Śat., 46.1 yāso madhuratikto 'sau śītaḥ pittārtidāhajit /
RājNigh, Śat., 49.1 vāsā tiktā kaṭuḥ śītā kāsaghnī raktapittajit /
RājNigh, Śat., 55.1 durālambhā kaṭus tiktā soṣṇā kṣārāmlikā tathā /
RājNigh, Śat., 65.1 vākucī kaṭutiktoṣṇā krimikuṣṭhakaphāpahā /
RājNigh, Śat., 67.1 śaṇapuṣpī rase tiktā kaṣāyā kaphavātajit /
RājNigh, Śat., 68.3 śaṇapuṣpī kṣudratiktā vamyā rasaniyāmikā //
RājNigh, Śat., 82.1 nīlī tu kaṭutiktoṣṇā keśyā kāsakaphāmanut /
RājNigh, Śat., 90.1 apāmārgas tu tiktoṣṇaḥ kaṭuś ca kaphanāśanaḥ /
RājNigh, Śat., 101.1 tiktā kaṭuś cātibalā vātaghnī krimināśanī /
RājNigh, Śat., 111.1 aśvagandhā kaṭūṣṇā syāt tiktā ca madagandhikā /
RājNigh, Śat., 114.1 hapuṣā kaṭutiktoṣṇā guruḥ śleṣmabalāsajit /
RājNigh, Śat., 121.2 kaphavātahare tikte mahāśreṣṭhe rasāyane //
RājNigh, Śat., 122.2 mahatī kaphavātaghnī tiktā śreṣṭhā rasāyane /
RājNigh, Śat., 122.3 kaphapittaharās tiktās tasyā evāṅkurāḥ smṛtāḥ //
RājNigh, Śat., 126.2 teraṇaḥ śiśiras tikto vraṇaghno 'ruṇaraṅgadaḥ //
RājNigh, Śat., 131.1 jñeyā jayantī galagaṇḍahārī tiktā kaṭūṣṇānilanāśanī ca /
RājNigh, Śat., 134.1 kākamācī kaṭus tiktā rasoṣṇā kaphanāśanī /
RājNigh, Śat., 140.1 bhṛṅgarājās tu cakṣuṣyās tiktoṣṇāḥ keśarañjanāḥ /
RājNigh, Śat., 142.1 kākajaṅghā tu tiktoṣṇā krimivraṇakaphāpahā /
RājNigh, Śat., 151.1 sinduvāraḥ kaṭus tiktaḥ kaphavātakṣayāpahaḥ /
RājNigh, Śat., 153.1 kaṭūṣṇā nīlanirguṇḍī tiktā rūkṣā ca kāsajit /
RājNigh, Śat., 155.1 śephāliḥ kaṭutiktoṣṇā rūkṣā vātakṣayāpahā /
RājNigh, Śat., 168.1 āhulyaṃ tiktaśītaṃ syāc cakṣuṣyaṃ pittadoṣanut /
RājNigh, Śat., 169.2 āhulyaṃ tiktarasaṃ jvarakuṣṭhāmasidhmanut //
RājNigh, Śat., 182.1 viṣamuṣṭiḥ kaṭus tikto dīpanaḥ kaphavātahṛt /
RājNigh, Śat., 184.1 ḍoḍī tu kaṭutiktoṣṇā dīpanī kaphavātajit /
RājNigh, Śat., 194.1 sātalā kaphapittaghnī laghutiktakaṣāyikā /
RājNigh, Mūl., 22.1 soṣṇaṃ tīkṣṇaṃ ca tiktaṃ madhurakaṭurasaṃ mūtradoṣāpahāri śvāsārśaḥkāsagulmakṣayanayanarujānābhiśūlāmayaghnam /
RājNigh, Mūl., 27.1 śigruś ca kaṭutiktoṣṇas tīkṣṇo vātakaphāpahaḥ /
RājNigh, Mūl., 36.1 vaṃśau tv amlau kaṣāyau ca kiṃcit tiktau ca śītalau /
RājNigh, Mūl., 40.1 karīraṃ kaṭutiktāmlaṃ kaṣāyaṃ laghu śītalam /
RājNigh, Mūl., 43.1 mākandī kaṭukā tiktā madhurā dīpanī parā /
RājNigh, Mūl., 44.2 śolikā kaṭugaulyā ca rucyā tiktā ca dīpanī //
RājNigh, Mūl., 47.2 bhṛṅgacchallī kaṭūṣṇā syāt tiktā dīpanarocanī //
RājNigh, Mūl., 53.2 pattrasaṃcayam uśanti ca tiktaṃ sūrayo lavaṇam asthi vadanti //
RājNigh, Mūl., 88.1 vārāhī tiktakaṭukā viṣapittakaphāpahā /
RājNigh, Mūl., 96.1 nākulīyugalaṃ tiktaṃ kaṭūṣṇaṃ ca tridoṣajit /
RājNigh, Mūl., 104.2 tiktā ca pittaśūlaghnī mūtramehāmayāpahā //
RājNigh, Mūl., 139.2 vanajopodakī tiktā kaṭūṣṇā rocanī ca sā //
RājNigh, Mūl., 180.1 mṛgākṣī kaṭukā tiktā pāke 'mlā vātanāśanī /
RājNigh, Mūl., 186.1 kāravallī sutiktoṣṇā dīpanī kaphavātajit /
RājNigh, Mūl., 188.1 karkoṭakī kaṭūṣṇā ca tiktā viṣavināśanī /
RājNigh, Mūl., 201.1 tiktaṃ bālye tadanu madhuraṃ kiṃcid amlaṃ ca pāke niṣpakvaṃ cet tad amṛtasamaṃ tarpaṇaṃ puṣṭidāyi /
RājNigh, Mūl., 203.1 karkaṭī madhurā śītā tvak tiktā kaphapittajit /
RājNigh, Mūl., 216.1 bālye tiktā cirbhiṭā kiṃcid amlā gaulyopetā dīpanī sā ca pāke /
RājNigh, Mūl., 218.1 śaśāṇḍulī tiktakaṭuś ca komalā kaṭvamlayuktā jaraṭhā kaphāpahā /
RājNigh, Mūl., 221.1 kuḍuhuñcī kaṭur uṣṇā tiktā rucikāriṇī ca dīpanadā /
RājNigh, Śālm., 23.1 khadiras tu rase tiktaḥ śītaḥ pittakaphāpahaḥ /
RājNigh, Śālm., 25.1 śvetas tu khadiras tiktaḥ kaṣāyaḥ kaṭur uṣṇakaḥ /
RājNigh, Śālm., 29.1 viṭkhadiraḥ kaṭur uṣṇas tikto raktavraṇotthadoṣaharaḥ /
RājNigh, Śālm., 30.2 ariḥ kaṣāyakaṭukā tiktā raktārtipittanut //
RājNigh, Śālm., 32.1 kaṭukaḥ khādiraḥ sāras tiktoṣṇaḥ kaphavātahṛt /
RājNigh, Śālm., 35.2 tatphalaṃ tu guru svādu tiktoṣṇaṃ keśanāśanam //
RājNigh, Śālm., 42.1 arimedaḥ kaṣāyoṣṇas tikto bhūtavināśakaḥ /
RājNigh, Śālm., 54.1 kanthārī kaṭutiktoṣṇā kaphavātanikṛntanī /
RājNigh, Śālm., 58.1 śvetairaṇḍaḥ sakaṭukarasas tikta uṣṇaḥ kaphārtidhvaṃsaṃ dhatte jvaraharamarutkāsahārī rasārhaḥ /
RājNigh, Śālm., 68.1 madanaḥ kaṭutiktoṣṇaḥ kaphavātavraṇāpahaḥ /
RājNigh, Śālm., 70.1 anyau ca madanau śreṣṭhau kaṭutiktarasānvitau /
RājNigh, Śālm., 73.2 taraṭī tiktamadhurā gurur balyā kaphāpahṛt //
RājNigh, Śālm., 83.1 śaradvayaṃ syān madhuraṃ sutiktaṃ koṣṇaṃ kaphabhrāntimadāpahāri /
RājNigh, Śālm., 98.1 kutṛṇaṃ daśanāmāḍhyaṃ kaṭutiktakaphāpaham /
RājNigh, Śālm., 100.1 dīrgharohiṣakaṃ tiktaṃ kaṭūṣṇaṃ kaphavātajit /
RājNigh, Śālm., 108.1 nīladūrvā tu madhurā tiktā śiśirarocanī /
RājNigh, Śālm., 112.3 vallidūrvā sumadhurā tiktā ca śiśirā ca sā /
RājNigh, Śālm., 121.1 bhūtṛṇaṃ kaṭutiktaṃ ca vātasaṃtāpanāśanam /
RājNigh, Śālm., 123.1 gandhatṛṇaṃ sugandhi syād īṣat tiktaṃ rasāyanam /
RājNigh, Śālm., 139.1 paṇyāndhā samavīryā syāt tiktā kṣārā ca sāriṇī /
RājNigh, Śālm., 148.2 tiktoṣṇā śvayathughnī ca vraṇadoṣanibarhaṇī //
RājNigh, Prabh, 14.1 kaiḍaryaḥ kaṭukas tiktaḥ kaṣāyaḥ śītalo laghuḥ /
RājNigh, Prabh, 16.1 bhūnimbo vātalas tiktaḥ kaphapittajvarāpahaḥ /
RājNigh, Prabh, 18.2 tikto 'tikaphapittāsraśophatṛṣṇājvarāpahaḥ //
RājNigh, Prabh, 23.1 tarkārī kaṭur uṣṇā ca tiktānilakaphāpahā /
RājNigh, Prabh, 30.1 śyonākayugalaṃ tiktaṃ śītalaṃ ca tridoṣajit /
RājNigh, Prabh, 33.1 ajaśṛṅgī kaṭus tiktā kaphārśaḥśūlaśophajit /
RājNigh, Prabh, 34.1 ajaśṛṅgīphalaṃ tiktaṃ kaṭūṣṇaṃ kaphavātajit /
RājNigh, Prabh, 38.1 kāśmarī kaṭukā tiktā gurūṣṇā kaphaśophanut /
RājNigh, Prabh, 43.1 karṇikāro rase tiktaḥ kaṭūṣṇaḥ kaphaśūlahṛt /
RājNigh, Prabh, 51.1 vṛścikālī kaṭus tiktā soṣṇā hṛdvaktraśuddhikṛt /
RājNigh, Prabh, 54.1 kuṭajaḥ kaṭutiktoṣṇaḥ kaṣāyaś cātisārajit /
RājNigh, Prabh, 57.1 indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā /
RājNigh, Prabh, 70.1 karañjaḥ kaṭutiktoṣṇo viṣavātārtikṛntanaḥ /
RājNigh, Prabh, 72.1 rīṭhākarañjas tiktoṣṇaḥ kaṭuḥ snigdhaś ca vātajit /
RājNigh, Prabh, 80.1 sarjas tu kaṭutiktoṣṇo himaḥ snigdho 'tisārajit /
RājNigh, Prabh, 82.1 aśvakarṇaḥ kaṭus tiktaḥ snigdhaḥ pittāsranāśanaḥ /
RājNigh, Prabh, 98.1 kadambas tiktakaṭukaḥ kaṣāyo vātanāśanaḥ /
RājNigh, Prabh, 102.2 kaṣāyāḥ pittalās tiktā vīryavṛddhikarāḥ parāḥ //
RājNigh, Prabh, 104.1 vānīras tiktaśiśiro rakṣoghno vraṇaśodhanaḥ /
RājNigh, Prabh, 120.1 haridruḥ śītalas tikto maṅgalyaḥ pittavāntijit /
RājNigh, Prabh, 123.2 kauśikyo 'jakṣīranāśaś ca sūktas tiktoṣṇo 'yaṃ pittakṛd vātahārī //
RājNigh, Prabh, 127.1 śyāmādiśiṃśapā tiktā kaṭūṣṇā kaphavātanut /
RājNigh, Prabh, 128.2 śvetādiśiṃśapā tiktā śiśirā pittadāhanut //
RājNigh, Prabh, 130.1 kapilā śiṃśapā tiktā śītavīryā śramāpahā /
RājNigh, Prabh, 133.1 asanaḥ kaṭur uṣṇaś ca tikto vātārtidoṣanut /
RājNigh, Prabh, 143.1 kāraskaraḥ kaṭūṣṇaś ca tiktaḥ kuṣṭhavināśanaḥ /
RājNigh, Prabh, 152.1 lakucaḥ svarase tiktaḥ kaṣāyoṣṇo laghus tathā /
RājNigh, Kar., 30.1 śvetārkaḥ kaṭutiktoṣṇo malaśodhanakārakaḥ /
RājNigh, Kar., 32.1 rājārkaḥ kaṭutiktoṣṇaḥ kaphamedoviṣāpahaḥ /
RājNigh, Kar., 34.1 śvetamandārako 'tyuṣṇas tikto malaviśodhanaḥ /
RājNigh, Kar., 50.1 pāṭalī tu rase tiktā kaṭūṣṇā kaphavātajit /
RājNigh, Kar., 52.1 sitapāṭalikā tiktā gurūṣṇā vātadoṣajit /
RājNigh, Kar., 60.1 campakaḥ kaṭukas tiktaḥ śiśiro dāhanāśanaḥ /
RājNigh, Kar., 73.1 sindūrī kaṭukā tiktā kaṣāyā śleṣmavātajit /
RājNigh, Kar., 75.3 mālatī śītatiktā syāt kaphaghnī mukhapākanut /
RājNigh, Kar., 79.1 śatapattrī himā tiktā kaṣāyā kuṣṭhanāśanī /
RājNigh, Kar., 81.1 mallikā kaṭutiktā syāc cakṣuṣyā mukhapākanut /
RājNigh, Kar., 98.2 tiktahimapittakaphāmayajvaraghnyo vraṇādidoṣaharāḥ //
RājNigh, Kar., 103.1 mucakundaḥ kaṭutiktaḥ kaphakāsavināśanaś ca kaṇṭhadoṣaharaḥ /
RājNigh, Kar., 105.1 karuṇī kaṭutiktoṣṇā kaphamārutanāśinī /
RājNigh, Kar., 107.1 mādhavī kaṭukā tiktā kaṣāyā madagandhikā /
RājNigh, Kar., 114.1 bako 'tiśiśiras tikto madhuro madhugandhakaḥ /
RājNigh, Kar., 124.1 tiktā bhramaramārī syād vātaśleṣmajvarāpahā /
RājNigh, Kar., 133.1 kiṅkirātaḥ kaṣāyoṣṇas tiktaś ca kaphavātajit /
RājNigh, Kar., 135.1 ārtagalā kaṭus tiktā kaphamārutaśūlanut /
RājNigh, Kar., 138.1 jhiṇṭikāḥ kaṭukās tiktā dantāmayaśāntidāś ca śūlaghnāḥ /
RājNigh, Kar., 140.1 uṣṭrakāṇḍī tu tiktoṣṇā rucyā hṛdrogahāriṇī /
RājNigh, Kar., 143.1 tagaraṃ śītalaṃ tiktaṃ dṛṣṭidoṣavināśanam /
RājNigh, Kar., 146.1 damanaḥ śītalatiktaḥ kaṣāyakaṭukaś ca kuṣṭhadoṣaharaḥ /
RājNigh, Kar., 150.1 tulasī kaṭutiktoṣṇā surabhiḥ śleṣmavātajit /
RājNigh, Kar., 155.1 maruvaḥ kaṭutiktoṣṇaḥ kṛmikuṣṭhavināśanaḥ /
RājNigh, Kar., 164.1 pācī kaṭutiktoṣṇā sakaṣāyā vātadoṣahantrī ca /
RājNigh, Kar., 166.1 bālakaṃ śītalaṃ tiktaṃ pittavāntitṛṣāpaham /
RājNigh, Kar., 172.1 ārāmaśītalā tiktā śītalā pittahāriṇī /
RājNigh, Kar., 177.1 puṇḍarīkaṃ himaṃ tiktaṃ madhuraṃ pittanāśanam /
RājNigh, Kar., 179.1 kokanadaṃ kaṭutiktaṃ madhuraṃ śiśiraṃ ca raktadoṣaharam /
RājNigh, Kar., 185.1 padminī madhurā tiktā kaṣāyā śiśirā parā /
RājNigh, Kar., 189.1 mṛṇālaṃ śiśiraṃ tiktaṃ kaṣāyaṃ pittadāhajit /
RājNigh, Kar., 197.1 kumudaṃ śītalaṃ svādu pāke tiktaṃ kaphāpaham /
RājNigh, Kar., 199.2 pāke tu tiktam atyantaṃ raktapittāpahārakam //
RājNigh, Kar., 201.1 utpalinī himatiktā raktāmayahāriṇī ca pittaghnī /
RājNigh, Āmr, 68.1 bhallātakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ krimīñ jayet /
RājNigh, Āmr, 150.1 tvak tiktā durjarā syāt kṛmikaphapavanadhvaṃsinī snigdham uṣṇaṃ madhyaṃ śūlārtipittapraśamanam akhilārocakaghnaṃ ca gaulyam /
RājNigh, Āmr, 150.2 vātārtighnaṃ kaṭūṣṇaṃ jaṭharagadaharaṃ kesaraṃ dīpyam amlaṃ bījaṃ tiktaṃ kaphārśaḥśvayathuśamakaraṃ bījapūrasya pathyam //
RājNigh, Āmr, 181.1 kapittho madhurāmlaś ca kaṣāyas tiktaśītalaḥ /
RājNigh, Āmr, 185.1 tumbarur madhuras tiktaḥ kaṭūṣṇaḥ kaphavātanut /
RājNigh, Āmr, 192.2 kaṭutiktakaṣāyoṣṇaṃ saṃgrāhi ca tridoṣajit //
RājNigh, Āmr, 195.1 sallakī tiktamadhurā kaṣāyā grāhiṇī parā /
RājNigh, Āmr, 197.1 katakaḥ kaṭutiktoṣṇaś cakṣuṣyaḥ kṛmidoṣanut /
RājNigh, Āmr, 208.1 karamardaḥ satiktāmlo bālo dīpanadāhakaḥ /
RājNigh, Āmr, 217.1 bījāsthitiktā madhurā tadantastvagbhāgataḥ sā kaṭur uṣṇavīryā /
RājNigh, Āmr, 232.1 vibhītakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ kaphāpahaḥ /
RājNigh, Āmr, 246.1 nāgavallī kaṭus tīkṣṇā tiktā pīnasavātajit /
RājNigh, Āmr, 249.1 syād amlavāṭī kaṭukāmlatiktā tīkṣṇā tathoṣṇā mukhapākakartrī /
RājNigh, Āmr, 256.1 kṛṣṇaṃ parṇaṃ tiktam uṣṇaṃ kaṣāyaṃ dhatte dāhaṃ vaktrajāḍyaṃ malaṃ ca /
RājNigh, 12, 8.1 śrīkhaṇḍaṃ kaṭutiktaśītalaguṇaṃ svāde kaṣāyaṃ kiyat pittabhrāntivamijvarakrimitṛṣāsaṃtāpaśāntipradam /
RājNigh, 12, 9.2 svāde tiktakaṭuḥ sugandhabahulaṃ śītaṃ yad alpaṃ guṇe kṣīṇaṃ cārdhaguṇānvitaṃ tu kathitaṃ tac candanaṃ madhyamam //
RājNigh, 12, 13.1 sukvaḍicandanaṃ tiktaṃ kṛcchrapittāsradāhanut /
RājNigh, 12, 17.1 pītaṃ ca śītalaṃ tiktaṃ kuṣṭhaśleṣmānilāpaham /
RājNigh, 12, 22.1 raktacandanam atīva śītalaṃ tiktam īkṣaṇagadāsradoṣanut /
RājNigh, 12, 24.1 barbaraṃ śītalaṃ tiktaṃ kaphamārutapittajit /
RājNigh, 12, 26.1 haricandanaṃ tu divyaṃ tiktahimaṃ tad iha durlabhaṃ manujaiḥ /
RājNigh, 12, 29.1 snigdhadāru smṛtaṃ tiktaṃ snigdhoṣṇaṃ śleṣmavātajit /
RājNigh, 12, 31.1 devakāṣṭhaṃ tu tiktoṣṇaṃ rūkṣaṃ śleṣmānilāpaham /
RājNigh, 12, 36.1 saptaparṇas tu tiktoṣṇastridoṣaghnaś ca dīpanaḥ /
RājNigh, 12, 38.1 saralaḥ kaṭutiktoṣṇaḥ kaphavātavināśanaḥ /
RājNigh, 12, 40.1 kuṅkumaṃ surabhi tiktakaṭūṣṇaṃ kāsavātakaphakaṇṭharujāghnam /
RājNigh, 12, 48.1 kastūrī surabhis tiktā cakṣuṣyā mukharogajit /
RājNigh, 12, 52.1 svāde tiktā piñjarā ketakīnāṃ gandhaṃ dhatte lāghavaṃ tolane ca /
RājNigh, 12, 53.1 yā gandhaṃ ketakīnām apaharati madaṃ sindhurāṇāṃ ca varṇe svāde tiktā kaṭur vā laghur atha tulitā marditā cikkaṇā syāt /
RājNigh, 12, 62.1 karpūro nūtanas tiktaḥ snigdhaś coṣṇo 'sradāhadaḥ /
RājNigh, 12, 68.1 cīnakaḥ kaṭutiktoṣṇa īṣacchītaḥ kaphāpahaḥ /
RājNigh, 12, 73.1 vṛkṣaḥ kaṭus tiktaḥ śītas tiktāsradāhajit /
RājNigh, 12, 73.1 vṛkṣaḥ kaṭus tiktaḥ śītas tiktāsradāhajit /
RājNigh, 12, 75.1 jātīpattrī kaṭus tiktā surabhiḥ kaphanāśanī /
RājNigh, 12, 79.1 kakkolaṃ kaṭu tiktoṣṇaṃ vaktrajāḍyaharaṃ param /
RājNigh, 12, 82.1 lavaṃgaṃ śītalaṃ tiktaṃ cakṣuṣyaṃ bhaktarocanam /
RājNigh, 12, 86.1 kṛṣṇāgaru kaṭūṣṇaṃ ca tiktaṃ lepe ca śītalam /
RājNigh, 12, 96.1 gandhamāṃsī tiktaśītā kaphakaṇṭhāmayāpahā /
RājNigh, 12, 101.1 turuṣkaḥ surabhis tiktaḥ kaṭusnigdhaś ca kuṣṭhajit /
RājNigh, 12, 104.1 gugguluḥ kaṭutiktoṣṇaḥ kaphamārutakāsajit /
RājNigh, 12, 108.2 guggulur bhūmijas tiktaḥ kaṭūṣṇaḥ kaphavātajit /
RājNigh, 12, 111.1 rālas tu śiśiraḥ snigdhaḥ kaṣāyas tiktasaṃgrahaḥ /
RājNigh, 12, 112.1 kundurur madhuras tiktaḥ kaphapittārtidāhanut /
RājNigh, 12, 114.1 kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutakuṣṭhajit /
RājNigh, 12, 123.1 vyālanakhas tu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit /
RājNigh, 12, 126.1 spṛkkā kaṭukaṣāyā ca tiktā śleṣmārtikāsajit /
RājNigh, 12, 130.1 murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt /
RājNigh, 12, 133.1 śaileyaṃ śiśiraṃ tiktaṃ sugandhi kaphapittajit /
RājNigh, 12, 136.1 corakas tīvragandhoṣṇas tikto vātakaphāpahaḥ /
RājNigh, 12, 138.1 padmakaṃ śītalaṃ tiktaṃ raktapittavināśanam /
RājNigh, 12, 140.1 prapauṇḍarīkaṃ cakṣuṣyaṃ madhuraṃ tiktaśītalam /
RājNigh, 12, 142.1 lāmajjakaṃ himaṃ tiktaṃ madhuraṃ vātapittajit /
RājNigh, 12, 145.1 vikasā kaṭukā tiktā tathoṣṇā svarasādanut /
RājNigh, 12, 149.1 śrīveṣṭaḥ kaṭutiktaś ca kaṣāyaḥ śleṣmapittajit /
RājNigh, 12, 152.1 uśīraṃ śītalaṃ tiktaṃ dāhaśramaharaṃ param /
RājNigh, 12, 154.1 nalikā tiktakaṭukā tīkṣṇā ca madhurā himā /
RājNigh, 13, 11.1 svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam /
RājNigh, 13, 19.1 tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /
RājNigh, 13, 22.1 trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam /
RājNigh, 13, 30.1 rītikāyugalaṃ tiktaṃ śītalaṃ lavaṇaṃ rase /
RājNigh, 13, 33.1 kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam /
RājNigh, 13, 36.1 idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /
RājNigh, 13, 45.1 lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham /
RājNigh, 13, 52.1 sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam /
RājNigh, 13, 58.1 hiṅgulaṃ madhuraṃ tiktam uṣṇavātakaphāpaham /
RājNigh, 13, 63.1 tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī /
RājNigh, 13, 73.1 śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam /
RājNigh, 13, 80.1 puṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham /
RājNigh, 13, 83.1 mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham /
RājNigh, 13, 88.1 śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam /
RājNigh, 13, 104.1 kharparī kaṭukā tiktā cakṣuṣyā ca rasāyanī /
RājNigh, 13, 119.2 kṣullakaḥ kaṭukas tiktaḥ śūlahārī ca dīpanaḥ //
RājNigh, 13, 125.1 kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ /
RājNigh, 13, 131.1 khaṭinī madhurā tiktā śītalā pittadāhanut /
RājNigh, 13, 140.1 vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam /
RājNigh, Pānīyādivarga, 77.2 āpye tu madhuraṃ proktaṃ kaṭu tiktaṃ ca taijase //
RājNigh, Pānīyādivarga, 107.1 himajā śarkarā gaulyā soṣṇā tiktātipicchilā /
RājNigh, Kṣīrādivarga, 70.2 tiktaṃ viṣṭambhi jantughnaṃ hanti pittakaphakrimīn //
RājNigh, Kṣīrādivarga, 82.2 kaṣāyaṃ laghu viṣṭambhi tiktaṃ cāgnikaraṃ param //
RājNigh, Kṣīrādivarga, 93.1 cukraṃ tiktāmlakaṃ svādu kaphapittavināśanam /
RājNigh, Kṣīrādivarga, 98.1 gomūtraṃ kaṭutiktoṣṇaṃ kaphavātaharaṃ laghu /
RājNigh, Kṣīrādivarga, 101.1 āvikaṃ tiktakaṭukaṃ mūtram uṣṇaṃ ca kuṣṭhajit /
RājNigh, Kṣīrādivarga, 102.1 hastimūtraṃ tu tiktoṣṇaṃ lavaṇaṃ vātabhūtanut /
RājNigh, Kṣīrādivarga, 102.2 tiktaṃ kaṣāyaṃ śūlaghnaṃ hikkāśvāsaharaṃ param //
RājNigh, Kṣīrādivarga, 103.1 aśvamūtraṃ tu tiktoṣṇaṃ tīkṣṇaṃ ca viṣadoṣajit /
RājNigh, Kṣīrādivarga, 105.1 auṣṭrakaṃ kaṭu tiktoṣṇaṃ lavaṇaṃ pittakopanam /
RājNigh, Kṣīrādivarga, 106.2 tiktoṣṇaṃ lavaṇaṃ rūkṣaṃ bhūtatvagdoṣavātajit //
RājNigh, Kṣīrādivarga, 109.1 tilatailam alaṃkaroti keśaṃ madhuraṃ tiktakaṣāyam uṣṇatīkṣṇam /
RājNigh, Kṣīrādivarga, 110.1 sarṣapatailaṃ tiktaṃ kaṭukoṣṇaṃ vātakaphavikāraghnam /
RājNigh, Kṣīrādivarga, 120.1 kaṭu jyotiṣmatītailaṃ tiktoṣṇaṃ vātanāśanam /
RājNigh, Kṣīrādivarga, 123.2 tiktāmlamadhuraṃ balyaṃ pathyaṃ rocanapācanam //
RājNigh, Śālyādivarga, 70.1 yavaḥ kaṣāyo madhuraḥ suśītalaḥ pramehajit tiktakaphāpahārakaḥ /
RājNigh, Śālyādivarga, 110.1 nadīniṣpāvakastiktaḥ kaṭuko'sraprado guruḥ /
RājNigh, Śālyādivarga, 112.2 saṃgrāhī madhuraḥ kaṣāyasahitastikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇās tathānye tilāḥ //
RājNigh, Śālyādivarga, 120.1 āsurī kaṭutiktoṣṇā vātaplīhārtiśūlanut /
RājNigh, Śālyādivarga, 122.1 rājasarṣapakas tiktaḥ kaṭūṣṇo vātaśūlanut /
RājNigh, Śālyādivarga, 124.1 siddhārthaḥ kaṭutiktoṣṇo vātaraktagrahāpahaḥ /
RājNigh, Śālyādivarga, 129.1 kodravo madhuras tikto vraṇināṃ pathyakārakaḥ /
RājNigh, Śālyādivarga, 137.0 tikto madhurakaṣāyaḥ śītaḥ pittāsranāśano baladaḥ //
RājNigh, Rogādivarga, 76.1 madhuro lavaṇastiktaḥ kaṣāyo'mlaḥ kaṭustathā /
RājNigh, Rogādivarga, 79.0 tiktaśca picumandādau vyaktamāsvādyate rasaḥ //
RājNigh, Rogādivarga, 85.1 tikto jantūn hanti kuṣṭhaṃ jvarārtiṃ kāsaṃ dāhaṃ dīpano rocanaśca /
RājNigh, Rogādivarga, 89.1 kaṭuḥ kaṣāyaśca kaphāpahāriṇau mādhuryatiktāv api pittanāśanau /
RājNigh, Rogādivarga, 90.2 kaṭulavaṇau ca syātāṃ miśrarasau tiktalavaṇau ca //
RājNigh, Rogādivarga, 91.1 lavaṇamadhurau viruddhāv atha kaṭumadhurau ca tiktamadhurau ca /
RājNigh, Rogādivarga, 92.1 saṃdhatte madhuro 'mlatāṃ ca lavaṇo dhatte yathāvat sthitiṃ tiktākhyaḥ kaṭutāṃ tathā madhuratāṃ dhatte kaṣāyāhvayaḥ /
RājNigh, Rogādivarga, 92.2 amlastiktaruciṃ dadāti kaṭuko yāty antatas tiktatām ityeṣāṃ svavipākato 'pi kathitā ṣaṇṇāṃ rasānāṃ sthitiḥ //
RājNigh, Rogādivarga, 92.2 amlastiktaruciṃ dadāti kaṭuko yāty antatas tiktatām ityeṣāṃ svavipākato 'pi kathitā ṣaṇṇāṃ rasānāṃ sthitiḥ //
RājNigh, Rogādivarga, 93.1 madhuro'mlaḥ kaṭustiktaḥ paṭustuvara ityamī /
RājNigh, Sattvādivarga, 12.1 rājaso lavaṇāmlatiktakaṭukaprāyoṣṇabhojī paṭuḥ prauḍho nātikṛśo 'pyakālapalitī krodhaprapañcānvitaḥ /
RājNigh, Sattvādivarga, 18.1 pittaṃ ca tiktāmlarasaṃ ca sārakaṃ coṣṇaṃ dravaṃ tīkṣṇam idaṃ madhau bahu /
RājNigh, Miśrakādivarga, 33.2 pañcanimbaṃ samākhyātaṃ tat tiktaṃ nimbapañcakam //