Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 104.2 sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam //
RRS, 2, 106.2 śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt //
RRS, 2, 137.2 rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ //
RRS, 3, 94.1 manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /
RRS, 3, 118.1 kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam /
RRS, 5, 46.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /
RRS, 5, 81.1 rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /
RRS, 5, 95.1 pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /
RRS, 5, 96.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RRS, 5, 155.1 vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam /
RRS, 5, 171.1 atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham /
RRS, 5, 193.1 rītistiktarasā rūkṣā jantughnī sāsrapittanut /
RRS, 5, 194.1 kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /
RRS, 5, 207.1 kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /
RRS, 13, 9.1 tiktaṃ guḍūcikāsattvaṃ parpaṭīśīramāgadhīḥ /
RRS, 13, 72.2 tiktakoṣātakīdrāvair dinaikaṃ mardayed dṛḍham //
RRS, 13, 95.2 annaṃ rūkṣālpatīkṣṇoṣṇaṃ kaṭutiktakaṣāyakam /