Occurrences

Madanapālanighaṇṭu

Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 34.2 bhūdhātrī vātakṛttiktā kaṣāyā madhurā himā //
MPālNigh, Abhayādivarga, 40.2 saṃgrāhiṇī kaṣāyoṣṇā vṛṣyā tiktāgnidīpanī //
MPālNigh, Abhayādivarga, 43.2 hṛdyam bālaṃ laghu snigdhaṃ tiktaṃ vātakaphāpaham //
MPālNigh, Abhayādivarga, 54.2 grāhī tikto'nilaśleṣmapittakāsāmanāśanaḥ //
MPālNigh, Abhayādivarga, 55.2 laghūṣṇatiktaṃ rasataḥ kaṣāyam medaḥkaphaśvāsasamīrahāri //
MPālNigh, Abhayādivarga, 65.1 kaṇṭakārī sarā tiktā kaṭukā dīpanī laghuḥ /
MPālNigh, Abhayādivarga, 82.1 māṣaparṇī himā tiktā rūkṣā śukrabalāsakṛt /
MPālNigh, Abhayādivarga, 93.1 yāsaḥ svāduḥ sarastikto himaḥ pittaharo laghuḥ /
MPālNigh, Abhayādivarga, 95.1 muṇḍī tiktā kaṭuḥ pāke vīryoṣṇā madhurā laghuḥ /
MPālNigh, Abhayādivarga, 110.1 tṛvṛt tiktā sarā rūkṣā svādur uṣṇā samīranut /
MPālNigh, Abhayādivarga, 116.1 indravārudvayaṃ tiktaṃ kaṭu pāke saraṃ laghu /
MPālNigh, Abhayādivarga, 119.1 tatpuṣpaṃ vātalaṃ grāhi tiktam pittakaphāpaham /
MPālNigh, Abhayādivarga, 121.1 nālinī recanī tiktā keśyā mohabhramāvahā /
MPālNigh, Abhayādivarga, 123.2 kaṭukī kaṭukā pāke tiktā rūkṣā sarā laghuḥ /
MPālNigh, Abhayādivarga, 133.2 mahānimbo himo rūkṣas tikto grāhī kaṣāyakaḥ //
MPālNigh, Abhayādivarga, 137.2 saro laghuḥ tiktahimo balāsapittāsraśophajvarakāsatṛḍghnaḥ /
MPālNigh, Abhayādivarga, 147.1 kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam /
MPālNigh, Abhayādivarga, 150.2 hemāhvā recanī tiktā mādinyutkleśakāriṇī /
MPālNigh, Abhayādivarga, 152.2 tiktā śophakaphānāhapittodāvartaraktajit //
MPālNigh, Abhayādivarga, 161.1 nirguṇḍī smṛtidā tiktā kaṣāyā kaṭukā laghuḥ /
MPālNigh, Abhayādivarga, 169.1 punarnavā sarā tiktā rūkṣoṣṇā madhurā kaṭuḥ /
MPālNigh, Abhayādivarga, 171.1 punarnavāruṇā tiktā kaṭupākā himā laghuḥ /
MPālNigh, Abhayādivarga, 173.1 rāsnāmapācanī tiktā gurūṣṇā śleṣmavātajit /
MPālNigh, Abhayādivarga, 175.2 balyā rasāyanī tiktā kaṣāyoṣṇātiśukralā //
MPālNigh, Abhayādivarga, 177.2 vīryoṣṇā vātanuttiktā vātaraktakaphāpahā //
MPālNigh, Abhayādivarga, 189.2 pācanyuṣṇā kaṭustiktā rucivahnipradīpanī //
MPālNigh, Abhayādivarga, 190.2 jyotiṣmatī kaṭustiktā sarā kaphasamīrajit /
MPālNigh, Abhayādivarga, 192.1 devadāru kaṭusnigdhaṃ tiktoṣṇaṃ laghu nāśayet /
MPālNigh, Abhayādivarga, 196.1 pauṣkaraṃ kaṭukaṃ tiktam uṣṇaṃ vātakaphajvarān /
MPālNigh, Abhayādivarga, 200.1 śṛṅgī kaṣāyā tiktoṣṇā hanti hidhmāvamijvarān /
MPālNigh, Abhayādivarga, 202.1 rohiṣaṃ kaṭukam pāke tiktoṣṇaṃ tuvaraṃ jayet /
MPālNigh, Abhayādivarga, 204.1 kaṭphalaṃ tuvaraṃ tiktaṃ kaṭu vātakaphajvarān /
MPālNigh, Abhayādivarga, 206.1 bhārṅgī rūkṣā kaṭustiktā rucyoṣṇā pācanī jayet /
MPālNigh, Abhayādivarga, 208.2 sarastiktaḥ pramehārśaḥkṛcchrāśmarirujo jayet //
MPālNigh, Abhayādivarga, 210.2 mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam /
MPālNigh, Abhayādivarga, 219.1 vārāhī madhurā kande kaṭus tiktātiśukralā /
MPālNigh, Abhayādivarga, 223.1 mūrvā sarā guruḥ svādustiktā pittāsramehanut /
MPālNigh, Abhayādivarga, 225.2 mañjiṣṭhā madhurā tiktā kaṣāyā svaravarṇakṛt //
MPālNigh, Abhayādivarga, 229.1 haridrā kaṭukā tiktā rūkṣoṣṇā śleṣmapittanut /
MPālNigh, Abhayādivarga, 236.1 vākucī madhurā tiktā kaṭupākā rasāyanī /
MPālNigh, Abhayādivarga, 239.1 bhṛṅgarājaḥ kaṭustikto rūkṣoṣṇaḥ kaphavātajit /
MPālNigh, Abhayādivarga, 241.2 saṃgrāhī śītalastikto dāhanudvātalo laghuḥ //
MPālNigh, Abhayādivarga, 245.1 mahājālinikā tiktā recanī kaphapittajit /
MPālNigh, Abhayādivarga, 247.0 viṣoṣṇā pācanī tiktā śleṣmavātātisārajit //
MPālNigh, Abhayādivarga, 252.3 tatpuṣpaṃ madhuraṃ grāhi satiktaṃ śleṣmapittajit //
MPālNigh, Abhayādivarga, 254.1 vṛddhadāruḥ kaṣāyoṣṇaḥ sarastikto rasāyanam /
MPālNigh, Abhayādivarga, 256.1 devadālī rase tiktā kaphārśaḥśophapāṇḍutāḥ /
MPālNigh, Abhayādivarga, 260.1 nākulī tuvarā tiktā kaṭukoṣṇā vināśayet /
MPālNigh, Abhayādivarga, 263.1 lajjāluḥ śītalā tiktā kaṣāyā śleṣmapittajit /
MPālNigh, Abhayādivarga, 264.2 somavallī tridoṣaghnī kaṭustiktā rasāyanī //
MPālNigh, Abhayādivarga, 266.2 tiktā rasāyanī hanti gudajānanilaṃ tathā //
MPālNigh, Abhayādivarga, 287.2 matsyākṣī grāhiṇī tiktā kuṣṭhapittakaphāsranut //
MPālNigh, Abhayādivarga, 303.2 tiktoṣṇo madhuraḥ keśyaḥ susnigdhaḥ keśarañjanaḥ //
MPālNigh, Abhayādivarga, 309.2 kukkuraḥ kaṭustikto jvararaktakaphāpahaḥ //
MPālNigh, Abhayādivarga, 312.3 tiktā kaṣāyā kāsaśvāsajvaraharā laghuḥ //
MPālNigh, 2, 37.1 vacoṣṇā kaṭukā tiktā vāmanī svaravahnikṛt /
MPālNigh, 2, 38.2 hapuṣā dīpanī tiktā kaṭūṣṇā tuvarā guruḥ //
MPālNigh, 2, 41.1 viḍaṅgaṃ kaṭu tiktoṣṇaṃ rūkṣaṃ vahnikaraṃ laghu /
MPālNigh, 2, 56.3 śleṣmalaṃ vātanuttiktam arūkṣaṃ nātipittalam //
MPālNigh, 4, 4.2 kaṣāyaṃ tiktamadhuraṃ suvarṇaṃ guru lekhanam //
MPālNigh, 4, 12.2 jasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt /
MPālNigh, 4, 26.2 tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit //
MPālNigh, 4, 33.1 kāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam /
MPālNigh, 4, 40.2 uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣajit //