Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Rasādhyāya
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā

Carakasaṃhitā
Ca, Cik., 3, 241.2 hrīberaṃ rohiṇī tiktā śvadaṃṣṭrā madanāni ca //
Ca, Cik., 3, 343.1 kirātatiktakaṃ tiktā mustaṃ parpaṭako 'mṛtā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 40.1 mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalāviṣākhyāḥ /
AHS, Cikitsitasthāna, 1, 60.1 kaphavāte vacātiktāpāṭhāragvadhavatsakāḥ /
AHS, Cikitsitasthāna, 1, 64.2 tathā tiktāvṛṣośīratrāyantītriphalāmṛtāḥ //
AHS, Cikitsitasthāna, 1, 68.1 sośīratiktātriphalākāśmaryaṃ kalpayeddhimam /
AHS, Cikitsitasthāna, 1, 90.1 pippalīndrayavadhāvanitiktāśārivāmalakatāmalakībhiḥ /
AHS, Cikitsitasthāna, 9, 105.2 pāṭhāgnivatsakagranthitiktāśuṇṭhīvacābhayāḥ //
AHS, Cikitsitasthāna, 10, 34.1 paṭolanimbatrāyantītiktātiktakaparpaṭam /
AHS, Cikitsitasthāna, 10, 40.1 kuṭajatvakphalaṃ tiktā dhātakī ca kṛtaṃ rajaḥ /
AHS, Cikitsitasthāna, 10, 53.1 hiṅgutiktāvacāmādrīpāṭhendrayavagokṣuram /
AHS, Cikitsitasthāna, 10, 56.2 bhūnimbaṃ rohiṇīṃ tiktāṃ paṭolaṃ nimbaparpaṭam //
AHS, Cikitsitasthāna, 13, 14.2 karṣāṃśaṃ kalkitaṃ tiktātrāyantīdhanvayāsakam //
AHS, Cikitsitasthāna, 15, 22.2 trāyantīṃ rohiṇīṃ tiktāṃ sātalāṃ trivṛtāṃ vacām //
AHS, Cikitsitasthāna, 19, 33.2 mūrvāpaṭolīdviniśāpāṭhātiktendravāruṇīḥ //
AHS, Cikitsitasthāna, 19, 38.1 niśottamānimbapaṭolamūlatiktāvacālohitayaṣṭikābhiḥ /
AHS, Cikitsitasthāna, 21, 48.2 lihyāt kṣaudreṇa vā śreṣṭhācavyatiktākaṇāghanāt //
AHS, Cikitsitasthāna, 22, 10.1 paitte paktvā varītiktāpaṭolatriphalāmṛtāḥ /
AHS, Utt., 2, 24.2 niśādiṃ vāthavā mādrīpāṭhātiktāghanāmayān //
AHS, Utt., 2, 25.1 pāṭhāśuṇṭhyamṛtātiktatiktādevāhvaśārivāḥ /
AHS, Utt., 5, 19.2 sitalaśunaphalatrayośīratiktāvacātutthayaṣṭībalālohitailāśilāpadmakaiḥ /
AHS, Utt., 22, 98.1 pāṭhādārvītvakkuṣṭhamustāsamaṅgātiktāpītāṅgīlodhratejovatīnām /
AHS, Utt., 22, 104.1 paṭolaśuṇṭhītriphalāviśālātrāyantitiktādviniśāmṛtānām /
AHS, Utt., 39, 79.2 tiktāviṣādvayavarāgirijanmatārkṣyaiḥ siddhaṃ paraṃ nikhilakuṣṭhanibarhaṇāya //
Suśrutasaṃhitā
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 9, 29.2 vāyasīphalgutiktānāṃ śataṃ dattvā pṛthak pṛthak //
Su, Cik., 38, 106.1 mustāpāṭhāmṛtātiktābalārāsnāpunarnavāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 30.0 tiktā api vyāghrīviśalyārkavāruṇya uṣṇavīryatvāt pittaṃ janayanti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 166.1 mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalīviṣākhyāḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 37.1 aśokarohiṇī tiktā cakrāṅkī śakulādanī /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 94.2 śrāvaṇā śrīmatī muṇḍā tiktā śravaṇaśīrṣakā //
MPālNigh, Abhayādivarga, 122.1 kaṭukā rohiṇī tiktā cakrāṅgā kaṭurohiṇī /
MPālNigh, Abhayādivarga, 149.1 tiktā haimavatī dugdhā hemadugdhā himāvatī /
MPālNigh, Abhayādivarga, 170.1 punarnavāruṇā tiktā raktapuṣpā kaṭhillakaḥ /
MPālNigh, Abhayādivarga, 188.2 mahaujasī pārijātā śītā tiktātitejinī //
MPālNigh, Abhayādivarga, 220.2 varā tiktā pāpacelī śreyasī viddhakarṇikā //
Rasaratnasamuccaya
RRS, 12, 17.1 sūtārkagandhacapalājayapālatiktāpathyātrivṛcca viṣatindukajān samāṃśān /
Rasendrasārasaṃgraha
RSS, 1, 160.2 hilamocikā ca maṇḍūkaparṇī tiktākhukarṇikā /
RSS, 1, 382.1 tiktā koṣātakī dantī paṭolī cendravāruṇī /
Rasādhyāya
RAdhy, 1, 94.2 madhukaṃsārive tiktā trāyantī candanāmṛtā //
Rājanighaṇṭu
RājNigh, Guḍ, 19.1 mūrvā divyalatā mirā madhurasā devī triparṇī madhuśreṇī bhinnadalāmarī madhumatī tiktā pṛthakparṇikā /
RājNigh, Guḍ, 77.2 māheśvarī tiktayavā yāvī tikteti ṣoḍaśa //
RājNigh, Pipp., 129.1 kaṭukā jananī tiktā rohiṇī tiktarohiṇī /
RājNigh, Pipp., 228.1 śaṭī satiktāmlarasā laghūṣṇā rucipradā ca jvarahāriṇī ca /
RājNigh, Mūl., 200.1 atha kharbujā madhuphalā ṣaḍrekhā vṛttakarkaṭī tiktā /
RājNigh, 12, 45.1 priyaṅguḥ śītalā tiktā dāhapittāsradoṣajit /
RājNigh, Miśrakādivarga, 68.1 bhārgīśaṭīpuṣkaravatsabījadurālabhāśṛṅgipaṭolatiktāḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 79.2, 1.0 jaladroṇe vraṇakṛtāṃ bhallātakānāṃ śatatrayādvipakvāt kvāthasyāḍhake 'vaśiṣṭe tilatailāḍhakaṃ tiktādibhiḥ pālikaiḥ kalkitaiḥ pakvaṃ niḥśeṣakuṣṭhaniṣūdanāya paraṃ śreṣṭham //
Ānandakanda
ĀK, 1, 15, 387.1 pāṭhātiktātrikaṭukairyuktā kaphagadāpahā /
ĀK, 2, 10, 6.2 tiktatumbī tu tiktā syātkaṭukā kaṭutumbikā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 77.2 yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet //
Bhāvaprakāśa
BhPr, 6, 2, 152.1 kaṭvī tu kaṭukā tiktā kṛṣṇabhedā kaṭaṃbharā /
Gūḍhārthadīpikā
Mugdhāvabodhinī
MuA zu RHT, 19, 4.2, 6.0 anyatkiṃ kaṭurohiṇyāḥ tiktāyāḥ kvathitaṃ prasādhitaṃ samyak śuddhikaraṇaṃ anuprayuñjīta svedānantaram ityabhiprāyaḥ //
Rasasaṃketakalikā
RSK, 5, 28.1 vyoṣaṃ varā varaṃ hiṅgu tiktogrā naktamālakaḥ /