Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 4, 27, 7.1 tigmam anīkam viditaṃ sahasvan mārutaṃ śardhaḥ pṛtanāsūgram /
AVŚ, 4, 31, 1.2 tigmeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ //
AVŚ, 5, 6, 5.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 5.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 6.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 6.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 7.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 7.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 6, 34, 2.1 yo rakṣāṃsi nijūrvaty agnis tigmena śociṣā /
AVŚ, 6, 63, 2.1 namo 'stu te nirṛte tigmatejo 'yasmayān vi cṛtā bandhapāśān /
AVŚ, 7, 84, 3.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
AVŚ, 8, 3, 23.2 agne tigmena śociṣā tapuragrābhir arcibhiḥ //
AVŚ, 8, 3, 25.1 ye te śṛṅge ajare jātavedas tigmahetī brahmasaṃśite /
AVŚ, 13, 1, 11.2 tigmenāgnir jyotiṣā vibhāti tṛtīye cakre rajasi priyāṇi //
AVŚ, 13, 1, 25.1 yo rohito vṛṣabhas tigmaśṛṅgaḥ pary agniṃ pari sūryaṃ babhūva /
AVŚ, 13, 2, 33.1 tigmo vibhrājan tanvaṃ śiśāno 'raṃgamāsaḥ pravato rarāṇaḥ /