Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
Aitareyabrāhmaṇa
AB, 6, 18, 3.0 ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
Atharvaveda (Paippalāda)
AVP, 1, 77, 2.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
AVP, 1, 109, 2.1 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ /
AVP, 1, 109, 2.1 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ /
AVP, 4, 8, 1.1 agnī rakṣohā tigmas tigmaśṛṅga ṛṣir ārṣeyaḥ kaviḥ kavitamaḥ /
AVP, 4, 8, 1.1 agnī rakṣohā tigmas tigmaśṛṅga ṛṣir ārṣeyaḥ kaviḥ kavitamaḥ /
AVP, 4, 8, 13.1 parameṣṭhī rakṣohā tigmas tigmaśṛṅga ṛṣir ārṣeyaḥ kaviḥ kavitamaḥ /
AVP, 4, 8, 13.1 parameṣṭhī rakṣohā tigmas tigmaśṛṅga ṛṣir ārṣeyaḥ kaviḥ kavitamaḥ /
AVP, 4, 35, 7.1 tigmam anīkaṃ viditaṃ sahasvan mārutaṃ śardhaḥ pṛtanāsūgram /
Atharvaveda (Śaunaka)
AVŚ, 4, 27, 7.1 tigmam anīkam viditaṃ sahasvan mārutaṃ śardhaḥ pṛtanāsūgram /
AVŚ, 4, 31, 1.2 tigmeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ //
AVŚ, 5, 6, 5.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 5.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 6.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 6.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 7.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 5, 6, 7.2 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ //
AVŚ, 6, 34, 2.1 yo rakṣāṃsi nijūrvaty agnis tigmena śociṣā /
AVŚ, 6, 63, 2.1 namo 'stu te nirṛte tigmatejo 'yasmayān vi cṛtā bandhapāśān /
AVŚ, 7, 84, 3.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
AVŚ, 8, 3, 23.2 agne tigmena śociṣā tapuragrābhir arcibhiḥ //
AVŚ, 8, 3, 25.1 ye te śṛṅge ajare jātavedas tigmahetī brahmasaṃśite /
AVŚ, 13, 1, 11.2 tigmenāgnir jyotiṣā vibhāti tṛtīye cakre rajasi priyāṇi //
AVŚ, 13, 1, 25.1 yo rohito vṛṣabhas tigmaśṛṅgaḥ pary agniṃ pari sūryaṃ babhūva /
AVŚ, 13, 2, 33.1 tigmo vibhrājan tanvaṃ śiśāno 'raṃgamāsaḥ pravato rarāṇaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 3.0 athainaṃ barhiṣā saṃśyati vāyur asi tigmatejāḥ śatabhṛṣṭir asi vānaspatyo dviṣato vadha iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 30, 7.3 te mā śivena tigmena tejasondantu varcaseti //
Kāṭhakasaṃhitā
KS, 11, 8, 72.0 tigmam ojo varuṇa saṃśiśādhīti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 1.3 śatatejā vāyus tigmatejāḥ /
MS, 1, 2, 14, 4.1 yaṃ tvām ayaṃ svadhitis tigmatejāḥ praṇināya mahate saubhagāya /
MS, 1, 5, 1, 18.1 agnis tigmas tigmatejāḥ prati rakṣo dahatu sahatām arātim /
MS, 1, 5, 1, 18.1 agnis tigmas tigmatejāḥ prati rakṣo dahatu sahatām arātim /
MS, 2, 3, 4, 19.1 imam agnā āyuṣe varcase kṛdhi tigmam ojo varuṇa soma rājan /
MS, 2, 7, 12, 2.1 namaḥ su te nirṛte tigmatejo 'yasmayaṃ vicṛtā bandham etam /
MS, 2, 7, 15, 10.1 ud agne tiṣṭha praty ā tanuṣva ny amitraṃ oṣatāt tigmahete /
MS, 2, 9, 7, 4.0 namas tigmeṣave cāyudhine ca //
MS, 2, 10, 2, 1.1 agnis tigmena śociṣā yāsad viśvaṃ ny atriṇam /
MS, 2, 13, 8, 5.2 sa tigmajambha rakṣaso daha prati //
MS, 2, 13, 22, 1.1 svayaṃ kṛṇvānaḥ sugam aprayāvaṃ tigmaśṛṅgo vṛṣabhaḥ śośucānaḥ /
MS, 3, 16, 5, 12.1 tigmam āyudhaṃ vīḍitaṃ sahasvad divyaṃ śardhaḥ pṛtanāsu jiṣṇu /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 3.0 adattādāna ekarātram upavasann agnis tigmeneti dvitīyam //
SVidhB, 1, 7, 8.0 anyat prāṇi hatvaikarātram upavasann agnis tigmeneti dvitīyam //
SVidhB, 1, 7, 16.0 agnis tigmeneti vargaṃ prayuñjānas tena tat tarati tena tat tarati //
SVidhB, 1, 8, 11.0 kūrcanāśa ekarātram upavasann agnis tigmeneti dvitīyam //
Taittirīyasaṃhitā
TS, 1, 1, 9, 1.3 vāyur asi tigmatejāḥ /
Vaitānasūtra
VaitS, 2, 5, 2.3 sāyaṃ gṛhamedhināṃ tigmam anīkam iti //
VaitS, 6, 1, 24.1 indraḥ pūrbhid ātirad dāsam arkair ya eka iddhavyaś carṣaṇīnāṃ yas tigmaśṛṅgo vṛṣabho na bhīma iti saṃpātānām ekaikam aharahar āvapate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 24.3 indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejā vāyur asi tigmatejā dviṣato vadhaḥ //
VSM, 7, 17.1 mano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanutho dravantā /
VSM, 12, 63.1 namaḥ su te nirṛte tigmatejo 'yasmayaṃ vicṛtā bandham etam /
VSM, 13, 12.1 ud agne tiṣṭha pratyātanuṣva ny amitrāṁ oṣatāt tigmahete /
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 43.3 agnis tigmeneti samānam //
VārŚS, 1, 7, 4, 79.3 agnis tigmeneti samānam //
VārŚS, 1, 7, 5, 4.6 agnis tigmeneti samānam //
VārŚS, 2, 1, 8, 7.2 asthūri nau gārhapatyāni santu tigmena nas tejasā saṃśiśādhi /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 7, 5.0 pañcamasya kayā śubhā yas tigmaśṛṅga iti madhyaṃdinaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 7.1 vāyurasi tigmatejā iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 2, 4.2 agnir iva kakṣaṃ vibhṛtaḥ purutrā vāteṣu nas tigmajambho 'numārṣṭi //
Ṛgveda
ṚV, 1, 33, 13.1 abhi sidhmo ajigād asya śatrūn vi tigmena vṛṣabheṇā puro 'bhet /
ṚV, 1, 79, 6.2 sa tigmajambha rakṣaso daha prati //
ṚV, 1, 79, 10.1 pra pūtās tigmaśociṣe vāco gotamāgnaye /
ṚV, 1, 95, 2.2 tigmānīkaṃ svayaśasaṃ janeṣu virocamānam pari ṣīṃ nayanti //
ṚV, 1, 130, 4.1 dādṛhāṇo vajram indro gabhastyoḥ kṣadmeva tigmam asanāya saṃ śyad ahihatyāya saṃ śyat /
ṚV, 2, 30, 3.2 mihaṃ vasāna upa hīm adudrot tigmāyudho ajayacchatrum indraḥ //
ṚV, 3, 48, 3.1 upasthāya mātaram annam aiṭṭa tigmam apaśyad abhi somam ūdhaḥ /
ṚV, 4, 4, 4.1 ud agne tiṣṭha praty ā tanuṣva ny amitrāṁ oṣatāt tigmahete /
ṚV, 4, 5, 3.1 sāma dvibarhā mahi tigmabhṛṣṭiḥ sahasraretā vṛṣabhas tuviṣmān /
ṚV, 4, 5, 4.1 pra tāṁ agnir babhasat tigmajambhas tapiṣṭhena śociṣā yaḥ surādhāḥ /
ṚV, 4, 6, 8.2 uṣarbudham atharyo na dantaṃ śukraṃ svāsam paraśuṃ na tigmam //
ṚV, 4, 7, 10.2 vṛṇakti tigmām ataseṣu jihvāṃ sthirā cid annā dayate vi jambhaiḥ //
ṚV, 4, 15, 5.2 tigmajambhasya mīᄆhuṣaḥ //
ṚV, 4, 16, 17.1 tigmā yad antar aśaniḥ patāti kasmiñ cic chūra muhuke janānām /
ṚV, 4, 23, 7.1 druhaṃ jighāṃsan dhvarasam anindrāṃ tetikte tigmā tujase anīkā /
ṚV, 5, 2, 10.1 uta svānāso divi ṣantv agnes tigmāyudhā rakṣase hantavā u /
ṚV, 5, 19, 5.2 tā asya san dhṛṣajo na tigmāḥ susaṃśitā vakṣyo vakṣaṇesthāḥ //
ṚV, 5, 86, 3.1 tayor id amavacchavas tigmā didyun maghonoḥ /
ṚV, 6, 3, 4.1 tigmaṃ cid ema mahi varpo asya bhasad aśvo na yamasāna āsā /
ṚV, 6, 15, 19.2 asthūri no gārhapatyāni santu tigmena nas tejasā saṃ śiśādhi //
ṚV, 6, 16, 28.1 agnis tigmena śociṣā yāsad viśvaṃ ny atriṇam /
ṚV, 6, 16, 39.1 ya ugra iva śaryahā tigmaśṛṅgo na vaṃsagaḥ /
ṚV, 6, 46, 11.2 yad antarikṣe patayanti parṇino didyavas tigmamūrdhānaḥ //
ṚV, 6, 74, 4.1 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛᄆataṃ naḥ /
ṚV, 6, 74, 4.1 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛᄆataṃ naḥ /
ṚV, 7, 18, 18.2 martāṁ ena stuvato yaḥ kṛṇoti tigmaṃ tasmin ni jahi vajram indra //
ṚV, 7, 19, 1.1 yas tigmaśṛṅgo vṛṣabho na bhīma ekaḥ kṛṣṭīś cyāvayati pra viśvāḥ /
ṚV, 7, 46, 1.2 aṣāᄆhāya sahamānāya vedhase tigmāyudhāya bharatā śṛṇotu naḥ //
ṚV, 8, 19, 22.1 tigmajambhāya taruṇāya rājate prayo gāyasy agnaye /
ṚV, 8, 25, 15.2 tigmaṃ na kṣodaḥ pratighnanti bhūrṇayaḥ //
ṚV, 8, 29, 5.1 tigmam eko bibharti hasta āyudhaṃ śucir ugro jalāṣabheṣajaḥ //
ṚV, 8, 43, 3.1 ārokā iva ghed aha tigmā agne tava tviṣaḥ /
ṚV, 8, 43, 26.2 agne tigmena dīdihi //
ṚV, 8, 44, 27.1 yajñānāṃ rathye vayaṃ tigmajambhāya vīᄆave /
ṚV, 8, 47, 7.1 na taṃ tigmaṃ cana tyajo na drāsad abhi taṃ guru /
ṚV, 8, 60, 13.2 tigmā asya hanavo na pratidhṛṣe sujambhaḥ sahaso yahuḥ //
ṚV, 8, 72, 2.1 ni tigmam abhy aṃśuṃ sīdaddhotā manāv adhi /
ṚV, 8, 96, 9.1 tigmam āyudham marutām anīkaṃ kas ta indra prati vajraṃ dadharṣa /
ṚV, 9, 61, 30.1 yā te bhīmāny āyudhā tigmāni santi dhūrvaṇe /
ṚV, 9, 87, 7.2 tigme śiśāno mahiṣo na śṛṅge gā gavyann abhi śūro na satvā //
ṚV, 9, 90, 3.2 tigmāyudhaḥ kṣipradhanvā samatsv aṣāᄆhaḥ sāhvān pṛtanāsu śatrūn //
ṚV, 9, 97, 9.2 parīṇasaṃ kṛṇute tigmaśṛṅgo divā harir dadṛśe naktam ṛjraḥ //
ṚV, 10, 28, 2.1 sa roruvad vṛṣabhas tigmaśṛṅgo varṣman tasthau varimann ā pṛthivyāḥ /
ṚV, 10, 48, 10.2 sa tigmaśṛṅgaṃ vṛṣabhaṃ yuyutsan druhas tasthau bahule baddho antaḥ //
ṚV, 10, 61, 3.1 mano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanutho dravantā /
ṚV, 10, 84, 1.2 tigmeṣava āyudhā saṃśiśānā abhi pra yantu naro agnirūpāḥ //
ṚV, 10, 86, 15.1 vṛṣabho na tigmaśṛṅgo 'ntar yūtheṣu roruvat /
ṚV, 10, 87, 23.2 agne tigmena śociṣā tapuragrābhir ṛṣṭibhiḥ //
ṚV, 10, 108, 5.2 kas ta enā ava sṛjād ayudhvy utāsmākam āyudhā santi tigmā //
ṚV, 10, 116, 5.1 ni tigmāni bhrāśayan bhrāśyāny ava sthirā tanuhi yātujūnām /
ṚV, 10, 180, 2.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
Mahābhārata
MBh, 1, 18, 11.1 tigmavīryaviṣā hyete dandaśūkā mahābalāḥ /
MBh, 1, 36, 21.1 taruṇastasya putro 'bhūt tigmatejā mahātapāḥ /
MBh, 1, 37, 13.2 āśīviṣastigmatejā madvākyabalacoditaḥ //
MBh, 1, 46, 2.2 śṛṅgī nāma mahātejās tigmavīryo 'tikopanaḥ //
MBh, 1, 46, 10.3 āśīviṣastigmatejā madvākyabalacoditaḥ /
MBh, 1, 181, 10.1 teṣāṃ śarāṇāṃ vegena śitānāṃ tigmatejasām /
MBh, 2, 3, 12.3 upāsyate tigmatejā vṛto bhūtaiḥ sahasraśaḥ /
MBh, 3, 23, 2.1 śarāṃś cāśīviṣākārān ūrdhvagāṃs tigmatejasaḥ /
MBh, 3, 167, 19.1 tato 'ham astram ātiṣṭhaṃ paramaṃ tigmatejasam /
MBh, 3, 168, 5.1 nabhasaḥ pracyutā dhārās tigmavīryāḥ sahasraśaḥ /
MBh, 3, 190, 74.3 sa sāyakastigmatejā visṛṣṭaḥ śrutvā dalastacca vākyaṃ babhāṣe //
MBh, 3, 190, 75.2 ānīyatām aparastigmatejāḥ paśyadhvaṃ me vīryam adya kṣitīśāḥ //
MBh, 3, 287, 4.2 tigmatejā mahāprāṃśuḥ śmaśrudaṇḍajaṭādharaḥ //
MBh, 4, 53, 45.1 jighāṃsantaṃ naravyāghram arjunaṃ tigmatejasam /
MBh, 5, 29, 37.2 karṇāccharo vāṅmayastigmatejāḥ pratiṣṭhito hṛdaye phalgunasya //
MBh, 5, 61, 3.2 śaktaḥ pradagdhuṃ hyapi tigmatejāḥ sasāgarām apyavaniṃ maharṣiḥ //
MBh, 5, 163, 3.1 etasya rathavaṃśo hi tigmavegaprahāriṇām /
MBh, 6, 7, 43.2 upāsyate tigmatejā vṛto bhūtaiḥ samāgataiḥ /
MBh, 6, 60, 21.1 tatastu tumulāṃ vṛṣṭiṃ śastrāṇāṃ tigmatejasām /
MBh, 6, 69, 18.1 ākarṇaprahitaistīkṣṇair vegitaistigmatejanaiḥ /
MBh, 6, 81, 20.2 śaraughajālair atitigmatejaiḥ kālaṃ yathā mṛtyukṛtaṃ kṣaṇena //
MBh, 7, 46, 15.1 ṣaṣṭyā śarāṇāṃ taṃ drauṇistigmadhāraiḥ sutejanaiḥ /
MBh, 7, 53, 40.1 draṣṭāsi śvo maheṣvāsān nārācais tigmatejanaiḥ /
MBh, 7, 88, 42.1 sa tudyamāno viśikhair bahubhistigmatejanaiḥ /
MBh, 7, 106, 36.1 tato dvātriṃśatā bhallair niśitaistigmatejanaiḥ /
MBh, 7, 111, 23.1 ṣaṭtriṃśadbhistato bhallair niśitaistigmatejanaiḥ /
MBh, 7, 126, 22.1 yad vastat sarvarājānastejastigmam upāsate /
MBh, 7, 172, 58.1 durvāraṇaṃ durdṛśaṃ tigmamanyuṃ mahātmānaṃ sarvaharaṃ pracetasam /
MBh, 8, 66, 46.1 tato 'rjunaḥ saptadaśa tigmatejān ajihmagān /
MBh, 9, 23, 62.1 evaṃ sa nārācagaṇapratāpī śarārcir uccāvacatigmatejāḥ /
MBh, 10, 14, 8.1 tathaiva droṇaputrasya tad astraṃ tigmatejasaḥ /
MBh, 12, 201, 33.1 ete pratidiśaṃ sarve kīrtitāstigmatejasaḥ /
MBh, 13, 3, 4.1 yātudhānāśca bahavo rākṣasāstigmatejasaḥ /
MBh, 14, 10, 23.2 jānāmi te gurum enaṃ tapodhanaṃ bṛhaspater anujaṃ tigmatejasam /
MBh, 14, 57, 50.1 śrutvā ca niścayaṃ tasya maharṣes tigmatejasaḥ /
MBh, 16, 4, 8.2 yānair aśvair gajaiścaiva śrīmantastigmatejasaḥ //
MBh, 16, 4, 14.2 prāvartata mahāpānaṃ prabhāse tigmatejasām //
Rāmāyaṇa
Rām, Ār, 65, 23.1 khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau /
Rām, Ki, 8, 21.1 ime hi me mahāvegāḥ pattriṇas tigmatejasaḥ /
Rām, Yu, 45, 20.1 sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ /
Rām, Yu, 67, 28.2 hemapuṅkhānnaravyāghrau tigmānmumucatuḥ śarān //
Amarakośa
AKośa, 1, 125.2 tigmaṃ tīkṣṇaṃ kharaṃ tadvan mṛgatṛṣṇā marīcikā //
Kirātārjunīya
Kir, 2, 38.1 samavṛttir upaiti mārdavaṃ samaye yaś ca tanoti tigmatām /
Kir, 13, 70.1 dṛśyatām ayam anokahāntare tigmahetipṛtanābhir anvitaḥ /
Liṅgapurāṇa
LiPur, 1, 21, 55.1 lelihāya kṛtāntāya tigmāyudhadharāya ca //
LiPur, 1, 21, 65.1 kaṭakaṭāya tigmāya apriyāya priyāya ca /
Matsyapurāṇa
MPur, 47, 147.2 tigmāyudhāya vyākhyāya susiddhāya pulastaye //
MPur, 163, 22.1 nabhasaḥ pracyutā dhārāstigmavegāḥ samantataḥ /
MPur, 171, 37.1 naktasaṃdhyābhrasaṃkāśāḥ prādahaṃstigmatejasaḥ /
Viṣṇupurāṇa
ViPur, 1, 19, 64.3 namas te sarvalokātman namas te tigmacakriṇe //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 19.1 tayoḥ spṛdhos tigmagadāhatāṅgayoḥ kṣatāsravaghrāṇavivṛddhamanyvoḥ /
BhāgPur, 4, 10, 17.2 kāyānāviviśustigmā girīnaśanayo yathā //
BhāgPur, 4, 10, 28.2 sasṛjustigmagataya āsuryā māyayāsurāḥ //