Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata

Kāṭhakasaṃhitā
KS, 11, 8, 72.0 tigmam ojo varuṇa saṃśiśādhīti //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 4, 19.1 imam agnā āyuṣe varcase kṛdhi tigmam ojo varuṇa soma rājan /
Vaitānasūtra
VaitS, 2, 5, 2.3 sāyaṃ gṛhamedhināṃ tigmam anīkam iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 17.1 mano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanutho dravantā /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
Ṛgveda
ṚV, 1, 130, 4.1 dādṛhāṇo vajram indro gabhastyoḥ kṣadmeva tigmam asanāya saṃ śyad ahihatyāya saṃ śyat /
ṚV, 8, 25, 15.2 tigmaṃ na kṣodaḥ pratighnanti bhūrṇayaḥ //
ṚV, 8, 29, 5.1 tigmam eko bibharti hasta āyudhaṃ śucir ugro jalāṣabheṣajaḥ //
Mahābhārata
MBh, 7, 126, 22.1 yad vastat sarvarājānastejastigmam upāsate /