Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Varāhapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Smaradīpikā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 7, 11, 4.0 yām paryastamiyād abhyudiyād iti sā tithiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 8.1 agnaye yā tithiḥ syān nakṣatrāya sadaivatāya /
BaudhDhS, 3, 8, 24.1 paurṇamāsyāṃ sthālīpākasya juhoty agnaye yā tithiḥ syān nakṣatrebhyaś ca sadaivatebhyaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 13.0 tathā tithinakṣatraparvasamavāye //
GobhGS, 2, 8, 12.0 atha juhoti prajāpataye tithaye nakṣatrāya devatāyā iti //
GobhGS, 2, 8, 20.0 daivatam iṣṭvā tithiṃ nakṣatraṃ ca yajeta //
Jaiminigṛhyasūtra
JaimGS, 1, 9, 7.0 kumārayajñeṣu ca nakṣatraṃ nakṣatradaivataṃ tithim iti yajate //
Kāṭhakagṛhyasūtra
KāṭhGS, 47, 12.0 ṛtutithinakṣatradevatāś ca yajeta //
Mānavagṛhyasūtra
MānGS, 1, 10, 9.1 yukto vaha yadākūtamiti dvābhyām agniṃ yojayitvā nakṣatram iṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 1, 10, 9.1 yukto vaha yadākūtamiti dvābhyām agniṃ yojayitvā nakṣatram iṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 2, 2, 15.0 yukto vaha yadākūtam iti dvābhyāmagniṃ yojayitvā nakṣatramiṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 2, 2, 15.0 yukto vaha yadākūtam iti dvābhyāmagniṃ yojayitvā nakṣatramiṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 2.0 āpūryamāṇapakṣe riktāparvaṇī varjayitvā budhavāre tithiṃ gṛhṇāti //
Vārāhagṛhyasūtra
VārGS, 1, 25.3 ahorātram ṛtuṃ tithiṃ ca //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 25, 5.0 janmatithiṃ hutvā trīṇi ca bhāni sadaivatāni //
ŚāṅkhGS, 1, 25, 10.0 evam eva māsi māsi janmatithiṃ hutvā //
ŚāṅkhGS, 5, 2, 2.0 śuddhapakṣe puṇye vā tithau //
Carakasaṃhitā
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Cik., 1, 21.1 athodagayane śukle tithinakṣatrapūjite /
Ca, Cik., 1, 3, 10.1 saṃvatsarānte pauṣīṃ vā māghīṃ vā phālgunīṃ tithim /
Mahābhārata
MBh, 1, 21, 13.2 tvaṃ muhūrtastithiśca tvaṃ lavastvaṃ vai punaḥ kṣaṇaḥ //
MBh, 1, 114, 4.2 divā madhyagate sūrye tithau puṇye 'bhipūjite //
MBh, 1, 114, 13.9 divā madhyagate sūrye tithau puṇye trayodaśīm /
MBh, 1, 124, 9.1 tasyāṃ bhūmau baliṃ cakre tithau nakṣatrapūjite /
MBh, 1, 151, 25.95 puṣyamāse tu rohiṇyāṃ śuklapakṣe śubhe tithau /
MBh, 1, 199, 22.15 karaṇena muhūrtena nakṣatreṇa tithau śubhe /
MBh, 1, 212, 1.256 ayanaṃ caiva māsaśca ṛkṣaṃ pakṣastathā tithiḥ /
MBh, 1, 212, 1.260 nakṣatrāṇāṃ tathā hastastṛtīyā ca tithiṣvapi /
MBh, 2, 2, 13.1 tithāvatha ca nakṣatre muhūrte ca guṇānvite /
MBh, 2, 23, 4.2 tithāvatha muhūrte ca nakṣatre ca tathā śive //
MBh, 3, 4, 9.1 purohitapurogāś ca tithinakṣatraparvasu /
MBh, 3, 54, 1.2 atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā /
MBh, 3, 134, 19.2 trayodaśī tithir uktā mahogrā trayodaśadvīpavatī mahī ca /
MBh, 3, 267, 14.2 tithau praśaste nakṣatre muhūrte cābhipūjite //
MBh, 3, 279, 2.2 samāhūya tithau puṇye prayayau saha kanyayā //
MBh, 12, 101, 23.1 evaṃ saṃcintya yo yāti tithinakṣatrapūjitaḥ /
MBh, 12, 111, 19.1 ye śrāddhāni ca kurvanti tithyāṃ tithyāṃ prajārthinaḥ /
MBh, 12, 111, 19.1 ye śrāddhāni ca kurvanti tithyāṃ tithyāṃ prajārthinaḥ /
MBh, 12, 211, 38.1 ṛtuḥ saṃvatsaras tithyaḥ śītoṣṇe ca priyāpriye /
MBh, 13, 22, 17.2 nakṣatratithisaṃyoge pātraṃ hi paramaṃ bhavān //
MBh, 13, 87, 7.2 pravakṣyāmi tu te sarvāṃstithyāṃ tithyāṃ guṇāguṇān //
MBh, 13, 87, 7.2 pravakṣyāmi tu te sarvāṃstithyāṃ tithyāṃ guṇāguṇān //
MBh, 13, 87, 18.2 śrāddhakarmaṇi tithyaḥ syuḥ praśastā na tathetarāḥ //
MBh, 13, 107, 62.2 tithiṃ pakṣasya na brūyāt tathāsyāyur na riṣyate //
MBh, 13, 109, 30.2 tithīnāṃ niyamā ye tu śṛṇu tān api pārthiva //
Manusmṛti
ManuS, 2, 30.2 puṇye tithau muhūrte vā nakṣatre vā guṇānvite //
ManuS, 3, 276.2 śrāddhe praśastās tithayo yathaitā na tathāitarāḥ //
Rāmāyaṇa
Rām, Ār, 24, 10.2 tithiṣv iva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ //
Amarakośa
AKośa, 1, 126.2 pratipad dve ime strītve tadādyāstithayo dvayoḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 251.2 praśaste tithinakṣatre bohittham amucad vaṇik //
Divyāvadāna
Divyāv, 19, 260.1 taistaṃ svapnaṃ saṃbandhibāndhavānāṃ nivedya divasatithimuhūrtena tasmin pradeśe yakṣasthānaṃ kāritam //
Harivaṃśa
HV, 30, 26.2 muhūrtās tithayo māsā dinasaṃvatsarās tathā //
Kirātārjunīya
Kir, 12, 2.2 tasya bhuvi bahutithās tithayaḥ pratijagmur ekacaraṇaṃ niṣīdataḥ //
Kumārasaṃbhava
KumSaṃ, 6, 93.1 vaivāhikīṃ tithiṃ pṛṣṭās tatkṣaṇaṃ harabandhunā /
KumSaṃ, 7, 1.1 athauṣadhīnām adhipasya vṛddhau tithau ca jāmitraguṇānvitāyām /
Kātyāyanasmṛti
KātySmṛ, 1, 124.1 niveśya kālaṃ varṣaṃ ca māsaṃ pakṣaṃ tithiṃ tathā /
Kūrmapurāṇa
KūPur, 2, 16, 36.1 tithiṃ pakṣasya na brūyāt na nakṣatrāṇi nirdiśet /
KūPur, 2, 20, 3.1 pratipatprabhṛti hyanyāstithayaḥ kṛṣṇapakṣake /
KūPur, 2, 26, 34.1 eṣā tithir vaiṣṇavīṃ syād dvādaśī śuklapakṣake /
KūPur, 2, 33, 96.1 amāvasyāṃ tithiṃ prāpya yaḥ samārādhayecchivam /
Liṅgapurāṇa
LiPur, 1, 61, 53.2 pakṣāṇāṃ śuklapakṣastu tithīnāṃ pratipattathā //
LiPur, 1, 85, 94.1 śucau deśe gṛhe vāpi kāle siddhikare tithau /
Matsyapurāṇa
MPur, 14, 7.2 tithāv amāvasur yasyām icchāṃ cakre na tāṃ prati //
MPur, 55, 4.2 sūryasya cātha saṃkrāntistithiḥ sā sārvakāmikī //
MPur, 68, 15.2 bālasya janmanakṣatraṃ varjayettāṃ tithiṃ budhaḥ /
MPur, 69, 20.1 tataḥ puṇyāṃ tithimimāṃ sarvapāpapraṇāśinīm /
MPur, 69, 61.2 asyāṃ ca kalyāṇatithau vivasvānsahasradhāreṇa sahasraraśmiḥ //
MPur, 69, 64.2 tithimiha sakalārthabhāṅnarendras tava caturānana sāmyatāmupaiti //
Nāṭyaśāstra
NāṭŚ, 2, 36.1 muhūrtenānukūlena tithyā sukaraṇena ca /
NāṭŚ, 2, 47.1 muhūrtenānukūlena tithyā sukaraṇena ca /
NāṭŚ, 2, 48.2 tithinakṣatrayogena śubhena karaṇena ca //
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 29, 3.2 ṛkṣaṃ velā tithiś caiva nimittaṃ śakuno 'nilaḥ //
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Śār., 10, 25.3 tataḥ praśastāyāṃ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṃ śiśum upaveśya dhātrīṃ prāṅmukhīm upaveśya dakṣiṇaṃ stanaṃ dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Utt., 36, 10.2 baliṃ nyagrodhavṛkṣeṣu tithau ṣaṣṭhyāṃ nivedayet //
Su, Utt., 39, 237.1 tithau praśaste nakṣatre sādhakasyāturasya ca /
Sūryasiddhānta
SūrSiddh, 1, 13.1 aindavas tithibhis tadvat saṃkrāntyā saura ucyate /
SūrSiddh, 1, 37.1 vasudvyaṣṭādrirūpāṅkasaptādritithayo yuge /
SūrSiddh, 1, 38.1 ṣaḍvahnitrihutāśāṅkatithayaś cādhimāsakāḥ /
SūrSiddh, 2, 64.1 bhabhogo 'ṣṭaśatīliptāḥ khāśviśailās tathā titheḥ /
SūrSiddh, 2, 66.1 arkonacandraliptābhyas tithayo bhogabhājitāḥ /
Varāhapurāṇa
VarPur, 27, 39.1 tāsāṃ ca brahmaṇā dattā aṣṭamī tithiruttamā /
Viṣṇupurāṇa
ViPur, 3, 9, 9.1 nivāpena pitṝnarced yajñairdevāṃstathātithīn /
ViPur, 3, 14, 13.1 etā yugādyāstithayaścatasro 'pyanantapuṇyā nṛpa sampradiṣṭāḥ /
ViPur, 5, 32, 15.2 tasyāṃ tithau pumānsvapne yathā devyā udīritam /
Yājñavalkyasmṛti
YāSmṛ, 3, 324.1 tithivṛddhyā caret piṇḍān śukle śikhyaṇḍasaṃmitān /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 9.2 nyūnasameṣṭā daśame tithayaḥ śukle kṛṣṇe pratīpās tāḥ //
Ṭikanikayātrā, 9, 33.2 vigajaturaśastrānārtabhītāṃś ca hanyāc chubhatithidivasarkṣe hṛṣṭasainye viśet tu //
Abhidhānacintāmaṇi
AbhCint, 2, 61.2 tithiḥ punaḥ karmavāṭī pratipatpakṣatiḥ same //
Bhāratamañjarī
BhāMañj, 13, 1656.1 upavāsavratajuṣāṃ tithinakṣatrayogataḥ /
Devīkālottarāgama
DevīĀgama, 1, 64.1 dharmādharmaphalaṃ nāsti na tithirlaukikakriyā /
Garuḍapurāṇa
GarPur, 1, 41, 2.2 na tithirna ca nakṣatraṃ nopavāso vidhīyate //
GarPur, 1, 43, 6.2 pratipatpaurṇamāsyāntā yasya yā tithirucyate //
GarPur, 1, 48, 1.3 sutithyādau suramyāṃ ca pratiṣṭhāṃ kārayedguruḥ //
GarPur, 1, 52, 15.2 amāvasyāṃ tithiṃ prāpya yaḥ samārādhayedbhavam //
GarPur, 1, 59, 10.2 brahmāṇī saṃsthitā pūrve pratipannavamītithau //
GarPur, 1, 59, 11.1 māheśvarī cottare ca dvitīyā daśamītithau /
GarPur, 1, 66, 20.2 kalā tithistathā vāro nakṣatraṃ māsameva ca //
GarPur, 1, 105, 69.1 tithipiṇḍāṃścaredvṛddhyā śukle śikhyaṇḍasaṃmitān /
GarPur, 1, 116, 1.3 sarvamāsarkṣatithiṣu vāreṣu harirarcitaḥ //
GarPur, 1, 125, 5.2 trimiśrā sā tithirgrāhyā sarvapāpaharā śubhā //
GarPur, 1, 131, 4.2 upoṣito 'rcayenmantrais tithibhānte ca pāraṇam //
GarPur, 1, 136, 2.1 vijayā sā tithiḥ proktā haripūjādi cākṣayam /
GarPur, 1, 137, 16.1 sarvaḥ sarvāsu tithiṣu bhuktiṃ muktimavāpnuyāt /
Kathāsaritsāgara
KSS, 5, 3, 5.2 tad ehi tatra gacchāvaḥ pratyāsannā hi sā tithiḥ //
KSS, 5, 3, 66.1 tatra tasyāṃ tithau sarve milanti prativatsaram /
Kṛṣiparāśara
KṛṣiPar, 1, 8.2 hiṃsādidoṣayukto 'pi mucyate tithipūjanāt //
KṛṣiPar, 1, 37.2 tadādau saptame māsi tattithau plavate mahī //
KṛṣiPar, 1, 48.3 vaiśākhaśuklapratipattithau vṛṣṭiṃ nirūpayet //
KṛṣiPar, 1, 99.2 gopūjāṃ kārtike kuryāllaguḍapratipattithau /
KṛṣiPar, 1, 173.1 na vāpayettithau rikte kṣīṇe some viśeṣataḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 120.2 jñātvā viprās tithiṃ samyag daivajñaiḥ samudīritām /
KAM, 1, 127.1 ekādaśyāṃ yadā brahman dinakṣayatithir bhavet /
KAM, 1, 141.2 viṣaṃ tu daśamī jñeyā 'mṛtaṃ caikādaśī tithiḥ /
KAM, 1, 148.2 pāraṇe maraṇe caiva tithis tātkālikī smṛtā //
Mātṛkābhedatantra
MBhT, 6, 15.1 tithinakṣatrayogena yad yogaṃ parameśvari /
MBhT, 6, 16.2 māsapakṣatithīnāṃ ca noccāryaṃ parameśvari //
MBhT, 11, 11.1 tithigotraṃ cāmuko 'haṃ dharmārthakāmam eva vā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 108.3 puṇye tithau muhūrte vā nakṣatre vā guṇānvite //
Rasādhyāya
RAdhy, 1, 29.2 māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ //
RAdhy, 1, 161.2 tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ //
RAdhy, 1, 233.1 śilayā mṛtanāgasya tithisaṃkhyāpalāni ca /
RAdhy, 1, 258.1 gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam /
RAdhy, 1, 266.1 gālite caikagadyāṇe tithivarṇe ca hemaje /
RAdhy, 1, 333.2 tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ //
RAdhy, 1, 346.2 tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ //
RAdhy, 1, 350.1 prakāreṇa dvitīyena hemasyāttithivarṇakam /
RAdhy, 1, 351.1 kaukkuṭena puṭenaiva hema syāttithivarṇakam /
RAdhy, 1, 368.1 gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam /
RAdhy, 1, 455.1 triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam /
Rasārṇava
RArṇ, 2, 48.1 puṇye tithau muhūrte ca lagne saumyagrahekṣite /
Rājanighaṇṭu
RājNigh, Śālm., 9.2 dīrghadrumaḥ sthūlaphalo dīrghāyus tithibhir mitaḥ //
RājNigh, Kṣīrādivarga, 131.2 vargastasya vrajati nṛharer nāmanirmāṇanāmnaś cūḍāratne khalu tithimitaḥ kṣīrakādiḥ samāptim //
RājNigh, Sattvādivarga, 56.2 pakṣe tithayo jñeyāḥ pakṣaśca sito'sito dvividhaḥ //
Smaradīpikā
Smaradīpikā, 1, 60.4 śīrṣe sarvaśarīre tu vaset kāmas tithikramāt //
Tantrasāra
TantraS, 6, 8.0 tatra ghaṭikā tithiḥ māso varṣaṃ ca varṣasamūhātmā iti samastaḥ kālaḥ parisamāpyate //
TantraS, 6, 10.0 atha tithyudayaḥ //
TantraS, 6, 11.0 sapādam aṅguladvayaṃ tuṭiḥ ucyate tāsu catasṛṣu praharaḥ tuṭyardhaṃ tuṭyardhaṃ tatra saṃdhyā evaṃ nirgame dinaṃ praveśe rātriḥ iti tithyudayaḥ //
TantraS, 6, 13.0 tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe //
TantraS, 6, 18.0 tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti //
TantraS, 6, 23.0 tatra pratyaṅgulaṃ pañca tithayaḥ tatrāpi dinarātrivibhāgaḥ evaṃ praveśe dakṣiṇāyanaṃ garbhatvam udbhavecchā udbubhūṣutā udbhaviṣyatvam udbhavārambhaḥ udbhavattā janmādivikāraṣaṭkaṃ ca iti kramāt makarādiṣu iti //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 28.0 tatra mānuṣaṃ varṣaṃ devānāṃ tithiḥ anena krameṇa divyāni dvādaśavarṣasahasrāṇi caturyugam //
TantraS, Viṃśam āhnikam, 33.0 tither eva viśeṣalābhāt anuyāgakālānuvṛttis tu parvadine mukhyā anuyāgaprādhānyāt parvayāgānām anuyāgo mūrtiyāgaḥ cakrayāgaḥ iti paryāyāḥ //
Tantrāloka
TĀ, 6, 76.2 yāḥ ṣoḍaśoktāstithayastāsu ye pūrvapaścime //
TĀ, 6, 77.1 tayostu viśramo 'rdhe 'rdhe tithyaḥ pañcadaśetarāḥ /
TĀ, 6, 77.2 sapāde dvyaṅgule tithyā ahorātro vibhajyate //
TĀ, 6, 100.2 āmāvasyaṃ tithicchedātkuryātsūryagrahaṃ viśat //
TĀ, 6, 109.1 tithiccheda ṛṇaṃ kāso vṛddhirniḥśvasanaṃ dhanam /
TĀ, 6, 111.2 tuṭyaḥ pañcadaśaitāḥ syustithayaḥ sitapakṣagāḥ //
TĀ, 6, 121.2 varṣe 'smiṃstithayaḥ pañca pratyaṅgulamiti kramaḥ //
TĀ, 6, 124.1 kharasāstithya ekasmin ekasmin aṅgule kramāt /
TĀ, 6, 126.1 pratyaṅgulaṃ tithīnāṃ tu triśate parikalpite /
TĀ, 6, 130.2 tithistattriṃśatā māsaste dvādaśa tu vatsaraḥ //
Ānandakanda
ĀK, 1, 2, 168.2 saṃvatsarā yugāḥ kalpā diśastārāstithiḥ śive //
ĀK, 1, 3, 8.1 etāstu tithayo mukhyāḥ saumyendugurubhārgavāḥ /
Āryāsaptaśatī
Āsapt, 2, 565.2 dvitither divasasya parā tithir iva sevyā niśi tvam asi //
Āsapt, 2, 565.2 dvitither divasasya parā tithir iva sevyā niśi tvam asi //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 24.2, 7.0 tithinakṣatrapūjita iti śubhatithinakṣatrayogāt pūjite //
ĀVDīp zu Ca, Cik., 1, 24.2, 7.0 tithinakṣatrapūjita iti śubhatithinakṣatrayogāt pūjite //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 3.0 athādyās tithayaḥ sarve svarā bindvavasānagāḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 14.0 ata evādibindvantadaśapañcatithikramā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 16.0 śobhanadivase jyotiḥśāstroktasaumyatithinakṣatrādiyukte dine ityarthaḥ //
Dhanurveda
DhanV, 1, 12.2 trayodaśī dvādaśī ca tithayaśca śubhā matāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 61.1 tatra puṇyāsu tithiṣu puṇyarkṣe puṇyavāsare /
Haribhaktivilāsa
HBhVil, 2, 30.3 na māsatithivārādiśodhanaṃ sūryaparvaṇi //
HBhVil, 3, 213.2 ādye tithau navamyāṃ ca kṣaye candramasas tathā /
HBhVil, 3, 221.2 alābhe dantakāṣṭhānāṃ niṣiddhāyāṃ tathā tithau /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 12.2 dehanāśam anuprāptas tithir na jñāyate yadi //
Rasakāmadhenu
RKDh, 1, 5, 99.11 nāgastithyaṃśakaḥ sarve dhamettadardhaśeṣataḥ //
Rasasaṃketakalikā
RSK, 5, 40.3 bhvagnitithimite varṣe cāmuṇḍo yoginīpure /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 102.1 tithau yasyāmidaṃ deyaṃ tatte rājñi vadāmyaham /
SkPur (Rkh), Revākhaṇḍa, 26, 127.2 evaṃ te tithimāhātmyaṃ dānayogena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 51, 1.3 yātrā tatra prakartavyā tithau yasyāṃ vadāśu tat //
SkPur (Rkh), Revākhaṇḍa, 56, 72.1 tithiradyaiva kā proktā kiṃ parva kathayasva me /
SkPur (Rkh), Revākhaṇḍa, 57, 2.1 trayodaśyāṃ tato gatvā madanākhyatithau tadā /
SkPur (Rkh), Revākhaṇḍa, 57, 12.2 ādityasya dinaṃ tvadya tithiḥ pañcadaśī tathā //
SkPur (Rkh), Revākhaṇḍa, 83, 74.1 āśvinasyāsite pakṣe tripurāristu vai tithau /
SkPur (Rkh), Revākhaṇḍa, 189, 34.1 jyeṣṭhasyaikādaśītithau dhruvaṃ tatra vasennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 35.2 jyeṣṭhasyaikādaśītithau viṣṇunā prabhuviṣṇunā //
SkPur (Rkh), Revākhaṇḍa, 195, 20.1 yaḥ sadaikādaśītithau snātvopoṣyārcayeddharim /
SkPur (Rkh), Revākhaṇḍa, 195, 25.2 nārāyaṇagiriṃ vāpi gṛhe vaikādaśītithau //
SkPur (Rkh), Revākhaṇḍa, 203, 4.1 tasyāṃ tithau ca hastarkṣaṃ sarvapāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 209, 144.1 śivarātristithiḥ puṇyā kārttikī ca viśeṣataḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
UḍḍT, 9, 75.3 pratipattithim ārabhya dhūpadīpādibhir varām //