Occurrences

Mahābhārata
Manusmṛti
Kirātārjunīya
Kūrmapurāṇa
Viṣṇupurāṇa
Ṭikanikayātrā
Tantrāloka
Ānandakanda
Dhanurveda

Mahābhārata
MBh, 12, 211, 38.1 ṛtuḥ saṃvatsaras tithyaḥ śītoṣṇe ca priyāpriye /
MBh, 13, 87, 18.2 śrāddhakarmaṇi tithyaḥ syuḥ praśastā na tathetarāḥ //
Manusmṛti
ManuS, 3, 276.2 śrāddhe praśastās tithayo yathaitā na tathāitarāḥ //
Kirātārjunīya
Kir, 12, 2.2 tasya bhuvi bahutithās tithayaḥ pratijagmur ekacaraṇaṃ niṣīdataḥ //
Kūrmapurāṇa
KūPur, 2, 20, 3.1 pratipatprabhṛti hyanyāstithayaḥ kṛṣṇapakṣake /
Viṣṇupurāṇa
ViPur, 3, 14, 13.1 etā yugādyāstithayaścatasro 'pyanantapuṇyā nṛpa sampradiṣṭāḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 9.2 nyūnasameṣṭā daśame tithayaḥ śukle kṛṣṇe pratīpās tāḥ //
Tantrāloka
TĀ, 6, 76.2 yāḥ ṣoḍaśoktāstithayastāsu ye pūrvapaścime //
TĀ, 6, 77.1 tayostu viśramo 'rdhe 'rdhe tithyaḥ pañcadaśetarāḥ /
TĀ, 6, 111.2 tuṭyaḥ pañcadaśaitāḥ syustithayaḥ sitapakṣagāḥ //
TĀ, 6, 121.2 varṣe 'smiṃstithayaḥ pañca pratyaṅgulamiti kramaḥ //
TĀ, 6, 124.1 kharasāstithya ekasmin ekasmin aṅgule kramāt /
Ānandakanda
ĀK, 1, 3, 8.1 etāstu tithayo mukhyāḥ saumyendugurubhārgavāḥ /
Dhanurveda
DhanV, 1, 12.2 trayodaśī dvādaśī ca tithayaśca śubhā matāḥ //