Occurrences

Gopathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Bhāratamañjarī
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 4, 13, 4.0 te tejasvina āsaṃt satyavādinaḥ saṃśitavratāḥ //
Mahābhārata
MBh, 1, 1, 3.1 samāsīnān abhyagacchad brahmarṣīn saṃśitavratān /
MBh, 1, 1, 54.1 parāśarātmajo vidvān brahmarṣiḥ saṃśitavrataḥ /
MBh, 1, 11, 1.3 bhṛśaṃ saṃśitavāk tāta tapobalasamanvitaḥ //
MBh, 1, 11, 3.6 nirdahann iva kopena satyavāk saṃśitavrataḥ //
MBh, 1, 13, 10.2 yāyāvarāṇāṃ dharmajñaḥ pravaraḥ saṃśitavrataḥ /
MBh, 1, 13, 14.2 yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ /
MBh, 1, 13, 29.4 tato niveśāya tadā sa vipraḥ saṃśitavrataḥ /
MBh, 1, 13, 43.1 apahṛtya guruṃ bhāraṃ pitṝṇāṃ saṃśitavrataḥ /
MBh, 1, 24, 4.6 yathā kuryād abhikruddho brāhmaṇaḥ saṃśitavrataḥ /
MBh, 1, 27, 15.2 jagāma śaraṇaṃ tatra kaśyapaṃ saṃśitavratam //
MBh, 1, 36, 6.4 atha kālasya mahataḥ sa muniḥ saṃśitavrataḥ /
MBh, 1, 36, 16.1 tam abhidrutya vegena sa rājā saṃśitavratam /
MBh, 1, 41, 16.1 yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ /
MBh, 1, 48, 10.1 ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ /
MBh, 1, 55, 21.18 ekacakrāṃ tato gatvā pāṇḍavāḥ saṃśitavratāḥ /
MBh, 1, 58, 6.1 tābhiḥ saha samāpetur brāhmaṇāḥ saṃśitavratāḥ /
MBh, 1, 61, 88.15 ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam /
MBh, 1, 64, 38.1 tatra tatra ca viprendrān niyatān saṃśitavratān /
MBh, 1, 65, 1.3 nāpaśyad āśrame tasmiṃstam ṛṣiṃ saṃśitavratam //
MBh, 1, 65, 16.3 caleddhi vṛttād dharmo 'pi na calet saṃśitavrataḥ //
MBh, 1, 65, 24.2 saṃśitātmā sudurdharṣa ugre tapasi vartate //
MBh, 1, 70, 5.2 ātmatulyān ajanayat sahasraṃ saṃśitavratān //
MBh, 1, 81, 12.1 saṃśitātmā jitakrodhastarpayan pitṛdevatāḥ /
MBh, 1, 96, 53.104 vyudastāṃ sarvalokeṣu tapasā saṃśitavratām /
MBh, 1, 101, 6.3 yasminn āvasathe śete sa muniḥ saṃśitavrataḥ /
MBh, 1, 104, 4.2 ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam //
MBh, 1, 104, 5.2 tam ugraṃ saṃśitātmānaṃ sarvayatnair atoṣayat /
MBh, 1, 107, 23.4 jagāma parvatāyaiva tapase saṃśitavrataḥ //
MBh, 1, 110, 24.1 brāhmaṇāśca mahātmānaḥ somapāḥ saṃśitavratāḥ /
MBh, 1, 111, 4.6 amāvāsyāṃ tu sahitā ṛṣayaḥ saṃśitavratāḥ /
MBh, 1, 113, 32.2 ugraṃ paryacaraṃ tatra brāhmaṇaṃ saṃśitavratam //
MBh, 1, 113, 33.2 tam ahaṃ saṃśitātmānaṃ sarvayatnair atoṣayam //
MBh, 1, 121, 2.19 bharadvāja iti khyātaḥ satataṃ saṃśitavrataḥ /
MBh, 1, 152, 19.16 āgacchann ekacakrāṃ te pāṇḍavāḥ saṃśitavratāḥ /
MBh, 1, 153, 3.1 tataḥ katipayāhasya brāhmaṇaḥ saṃśitavrataḥ /
MBh, 1, 154, 1.3 bharadvājo mahāprājñaḥ satataṃ saṃśitavrataḥ //
MBh, 1, 155, 6.2 tathaiva nāmahābhāgaḥ so 'paśyat saṃśitavratau //
MBh, 1, 166, 46.2 na mamāra tadā vipraḥ kathaṃcit saṃśitavrataḥ /
MBh, 1, 208, 16.1 tataḥ paśyāmahe sarvā brāhmaṇaṃ saṃśitavratam /
MBh, 1, 209, 3.2 yad vayaṃ saṃśitātmānaṃ pralobdhuṃ tvām ihāgatāḥ //
MBh, 1, 215, 11.49 ārādhayan mahādevaṃ niyataḥ saṃśitavrataḥ /
MBh, 1, 220, 5.1 dharmajñānāṃ mukhyatamastapasvī saṃśitavrataḥ /
MBh, 2, 12, 13.2 sāmnā ṣaḍ agnayo yasmiṃścīyante saṃśitavrataiḥ //
MBh, 2, 19, 5.1 śūdrāyāṃ gautamo yatra mahātmā saṃśitavrataḥ /
MBh, 3, 13, 99.2 tato 'gacchann ekacakrāṃ pāṇḍavāḥ saṃśitavratāḥ //
MBh, 3, 25, 15.2 tapasvinaḥ satyaśīlāḥ śataśaḥ saṃśitavratāḥ //
MBh, 3, 27, 25.1 ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ /
MBh, 3, 82, 82.1 tatra saṃdhyām upāsīta brāhmaṇaḥ saṃśitavrataḥ /
MBh, 3, 82, 118.2 tad akṣayam iti prāhur ṛṣayaḥ saṃśitavratāḥ //
MBh, 3, 83, 76.1 tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ /
MBh, 3, 115, 11.1 tam uvāca tato rājā brāhmaṇaṃ saṃśitavratam /
MBh, 3, 156, 3.2 yathānyāyam upākrāntas tam ṛṣiṃ saṃśitavratam //
MBh, 3, 162, 16.1 saṃvatsaraṃ brahmacārī niyataḥ saṃśitavrataḥ /
MBh, 3, 182, 9.1 te 'bhivādya mahātmānaṃ taṃ muniṃ saṃśitavratam /
MBh, 3, 206, 30.2 mātāpitṛbhyāṃ vṛddhābhyāṃ yathānyāyaṃ susaṃśitaḥ //
MBh, 3, 246, 3.2 śiloñchavṛttir dharmātmā mudgalaḥ saṃśitavrataḥ /
MBh, 3, 246, 11.1 taṃ tu śuśrāva dharmiṣṭhaṃ mudgalaṃ saṃśitavratam /
MBh, 3, 289, 1.2 sā tu kanyā mahārāja brāhmaṇaṃ saṃśitavratam /
MBh, 3, 289, 1.3 toṣayāmāsa śuddhena manasā saṃśitavratā //
MBh, 3, 299, 1.4 upopaviśya vidvāṃsaḥ sahitāḥ saṃśitavratāḥ //
MBh, 4, 1, 2.11 upopaviśya vidvāṃsaḥ snātakāḥ saṃśitavratāḥ /
MBh, 5, 29, 13.1 bṛhaspatir brahmacaryaṃ cacāra samāhitaḥ saṃśitātmā yathāvat /
MBh, 5, 36, 2.1 carantaṃ haṃsarūpeṇa maharṣiṃ saṃśitavratam /
MBh, 5, 41, 8.2 cintayāmāsa vidurastam ṛṣiṃ saṃśitavratam /
MBh, 5, 47, 12.1 yadā jyeṣṭhaḥ pāṇḍavaḥ saṃśitātmā krodhaṃ yat taṃ varṣapūgān sughoram /
MBh, 5, 65, 6.3 ānayasva pitaraṃ saṃśitavrataṃ gāṃdhārīṃ ca mahiṣīm ājamīḍha //
MBh, 5, 138, 19.1 gṛhītvā vyajanaṃ śvetaṃ dharmātmā saṃśitavrataḥ /
MBh, 5, 139, 21.1 yadi jānāti māṃ rājā dharmātmā saṃśitavrataḥ /
MBh, 5, 173, 11.1 tatastatra mahān āsīd brāhmaṇaḥ saṃśitavrataḥ /
MBh, 5, 174, 4.2 punar ūcuśca te sarve tāpasāḥ saṃśitavratāḥ //
MBh, 5, 187, 15.2 ṛte brahmavidastāta tapasā saṃśitavratāt //
MBh, 6, 5, 2.2 saṃjayaṃ saṃśitātmānam apṛcchad bharatarṣabha //
MBh, 6, BhaGī 4, 28.2 svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ //
MBh, 7, 51, 29.1 vedādhyāyinam atyarthaṃ saṃśitaṃ vā dvijottamam /
MBh, 7, 55, 24.1 brahmacaryeṇa yāṃ yānti munayaḥ saṃśitavratā /
MBh, 7, 168, 3.2 nyastadaṇḍo yathā pārtha brāhmaṇaḥ saṃśitavrataḥ //
MBh, 9, 30, 15.2 ityukto vāsudevena pāṇḍavaḥ saṃśitavrataḥ /
MBh, 9, 37, 20.1 viśālāṃ tu gayeṣvāhur ṛṣayaḥ saṃśitavratāḥ /
MBh, 9, 38, 31.2 yatrārṣṭiṣeṇaḥ kauravya brāhmaṇyaṃ saṃśitavrataḥ /
MBh, 9, 42, 7.1 tān dṛṣṭvā rākṣasān rājanmunayaḥ saṃśitavratāḥ /
MBh, 9, 47, 29.1 tataste vai mahābhāgā gatvā tatra susaṃśitāḥ /
MBh, 9, 47, 47.2 yathā tvayā mahābhāge madarthaṃ saṃśitavrate //
MBh, 9, 50, 19.2 jānanti tvāṃ saricchreṣṭhe munayaḥ saṃśitavratāḥ //
MBh, 9, 50, 41.2 kurvāṇaṃ saṃśitātmānaṃ svādhyāyam ṛṣisattamam //
MBh, 11, 1, 20.1 tanmām adyaiva paśyantu pāṇḍavāḥ saṃśitavratam /
MBh, 11, 24, 14.2 yasmāt prāyopaviṣṭasya prāhārṣīt saṃśitātmanaḥ //
MBh, 12, 24, 11.2 abhyagacchanmahābāho likhitaḥ saṃśitavrataḥ //
MBh, 12, 29, 115.1 upātiṣṭhanta paśavaḥ svayaṃ taṃ saṃśitavratam /
MBh, 12, 78, 7.2 svādhyāyenānvitaṃ rājann araṇye saṃśitavratam //
MBh, 12, 83, 11.2 sarvajño 'smīti vacanaṃ bruvāṇaḥ saṃśitavrataḥ //
MBh, 12, 87, 32.2 rājñe dadyur yathākāmaṃ tāpasāḥ saṃśitavratāḥ //
MBh, 12, 105, 48.1 alpam icchann acapalo mṛdur dāntaḥ susaṃśitaḥ /
MBh, 12, 113, 4.2 tapaḥ sumahad ātiṣṭhad araṇye saṃśitavrataḥ //
MBh, 12, 122, 4.1 tadāprabhṛti rājendra ṛṣibhiḥ saṃśitavrataiḥ /
MBh, 12, 143, 9.2 mahāprasthānam āśritya prayayau saṃśitavrataḥ //
MBh, 12, 146, 7.1 variṣyamāṇa indrotaṃ śaunakaṃ saṃśitavratam /
MBh, 12, 173, 5.1 vaiśyaḥ kaścid ṛṣiṃ tāta kāśyapaṃ saṃśitavratam /
MBh, 12, 213, 18.2 vikramya ghore tapasi brāhmaṇaḥ saṃśitavrataḥ /
MBh, 12, 230, 9.1 tapodharmeṇa saṃyuktastaponityaḥ susaṃśitaḥ /
MBh, 12, 232, 20.1 evaṃ parimitaṃ kālam ācaran saṃśitavrataḥ /
MBh, 12, 253, 24.2 tānyabudhyata tejasvī sa vipraḥ saṃśitavrataḥ //
MBh, 12, 257, 7.1 upoṣya saṃśito bhūtvā hitvā vedakṛtāḥ śrutīḥ /
MBh, 12, 262, 15.1 apetakāmakrodhānāṃ prakṛtyā saṃśitātmanām /
MBh, 12, 270, 5.1 na gacchanti punarbhāvaṃ munayaḥ saṃśitavratāḥ /
MBh, 12, 271, 68.2 śuddhābhijanasampannāḥ pāṇḍavāḥ saṃśitavratāḥ /
MBh, 12, 285, 38.1 praśritā vinayopetā damanityāḥ susaṃśitāḥ /
MBh, 12, 347, 14.2 āsīno ''vartayan brahma brāhmaṇaḥ saṃśitavrataḥ //
MBh, 13, 6, 41.1 taponiyamasaṃyuktā munayaḥ saṃśitavratāḥ /
MBh, 13, 14, 68.1 śākalyaḥ saṃśitātmā vai nava varṣaśatānyapi /
MBh, 13, 26, 4.2 papracchāṅgirasaṃ vīra gautamaḥ saṃśitavrataḥ //
MBh, 13, 26, 36.1 māghamāsaṃ prayāge tu niyataḥ saṃśitavrataḥ /
MBh, 13, 29, 1.2 evam ukto mataṅgastu saṃśitātmā yatavrataḥ /
MBh, 13, 34, 4.1 brāhmaṇaṃ jātisampannaṃ dharmajñaṃ saṃśitavratam /
MBh, 13, 51, 24.1 abhigamya bhṛgoḥ putraṃ cyavanaṃ saṃśitavratam /
MBh, 13, 52, 17.1 yadi rājyaṃ yadi dhanaṃ yadi gāḥ saṃśitavrata /
MBh, 13, 58, 17.2 gūḍhasvādhyāyatapaso brāhmaṇāḥ saṃśitavratāḥ //
MBh, 13, 59, 11.2 gūḍhasvādhyāyatapaso brāhmaṇān saṃśitavratān //
MBh, 13, 73, 13.1 pāraṃparyāgataṃ cedam ṛṣayaḥ saṃśitavratāḥ /
MBh, 13, 98, 20.2 snātakāya mahābāho saṃśitāya dvijātaye //
MBh, 13, 105, 7.1 hriyamāṇaṃ tu taṃ dṛṣṭvā gautamaḥ saṃśitavrataḥ /
MBh, 13, 128, 57.1 sa śūdraḥ saṃśitatapāḥ satyasaṃdho jitendriyaḥ /
MBh, 13, 143, 1.2 brāhmaṇān arcase rājan satataṃ saṃśitavratān /
MBh, 13, 144, 19.1 atha mām abravīd bhūyaḥ sa muniḥ saṃśitavrataḥ /
MBh, 14, 5, 8.3 śatakratur ivaujasvī dharmātmā saṃśitavrataḥ //
MBh, 14, 13, 16.1 yo māṃ prayatate hantuṃ tapasā saṃśitavrataḥ /
MBh, 14, 35, 3.1 kaścid brāhmaṇam āsīnam ācāryaṃ saṃśitavratam /
MBh, 14, 35, 35.1 eteṣāṃ pṛthag adhyāste yo dharmaṃ saṃśitavrataḥ /
MBh, 14, 45, 25.2 evaṃ yukto jayet svargaṃ gṛhasthaḥ saṃśitavrataḥ //
Rāmāyaṇa
Rām, Bā, 17, 28.1 sa dṛṣṭvā jvalitaṃ dīptyā tāpasaṃ saṃśitavratam /
Rām, Bā, 23, 2.1 te ca sarve mahātmāno munayaḥ saṃśitavratāḥ /
Rām, Ay, 61, 12.2 sattrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ //
Rām, Ār, 9, 4.1 te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ /
Rām, Ār, 70, 7.1 tām uvāca tato rāmaḥ śramaṇīṃ saṃśitavratām /
Rām, Ki, 3, 4.1 rājarṣidevapratimau tāpasau saṃśitavratau /
Rām, Ki, 13, 17.1 atra saptajanā nāma munayaḥ saṃśitavratāḥ /
Rām, Su, 17, 5.1 asaṃvṛtāyām āsīnāṃ dharaṇyāṃ saṃśitavratām /
Rām, Yu, 42, 5.2 ghoraiśca parighaiścitraistriśūlaiścāpi saṃśitaiḥ //
Rām, Utt, 87, 5.1 ete cānye ca munayo bahavaḥ saṃśitavratāḥ /
Harivaṃśa
HV, 3, 104.2 jagāma parvatāyaiva tapase saṃśitavrataḥ //
HV, 9, 63.2 jagāma parvatāyaiva tapase saṃśitavrataḥ //
Kūrmapurāṇa
KūPur, 1, 35, 12.1 tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ /
Liṅgapurāṇa
LiPur, 1, 86, 5.1 munayaḥ saṃśitātmānaḥ praṇemustaṃ guhāśrayam /
LiPur, 1, 108, 10.1 tadāprabhṛti taṃ kṛṣṇaṃ munayaḥ saṃśitavratāḥ /
Matsyapurāṇa
MPur, 113, 57.1 etacchrutvā vacaste tu ṛṣayaḥ saṃśitavratāḥ /
Nāṭyaśāstra
NāṭŚ, 1, 23.1 ya ime vedaguhyajñā ṛṣayaḥ saṃśitavratāḥ /
Bhāratamañjarī
BhāMañj, 1, 863.1 tatra yājopayājākhyau kāśyapau saṃśitavratau /
Skandapurāṇa
SkPur, 1, 4.1 munayaḥ saṃśitātmānastapasā kṣīṇakalmaṣāḥ /
SkPur, 4, 24.1 brahmaṇaḥ ṣaṭkulīyāste ṛṣayaḥ saṃśitavratāḥ /
SkPur, 5, 5.2 āsīnamāsane puṇye ṛṣayaḥ saṃśitavratāḥ /
SkPur, 8, 12.1 tamevaṃvādinaṃ kruddhā ṛṣayaḥ saṃśitavratāḥ /
SkPur, 18, 4.3 śatadrūriti tāṃ prāhurmunayaḥ saṃśitavratāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 8.1 tatra kecin mahāprājñā vasanti saṃśitavratāḥ /