Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Kāśikāvṛtti
Bhāgavatapurāṇa
Kathāsaritsāgara
Tantrāloka

Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
Aitareyabrāhmaṇa
AB, 2, 7, 5.0 sa yadi kīrtayed upāṃśu kīrtayet tira iva vā etad vāco yad upāṃśu tira ivaitad yad rakṣāṃsi //
AB, 2, 7, 5.0 sa yadi kīrtayed upāṃśu kīrtayet tira iva vā etad vāco yad upāṃśu tira ivaitad yad rakṣāṃsi //
AB, 2, 39, 3.0 tira iva tūṣṇīṃśaṃsaṃ śaṃsati tira iva vai retāṃsi vikriyante //
AB, 2, 39, 3.0 tira iva tūṣṇīṃśaṃsaṃ śaṃsati tira iva vai retāṃsi vikriyante //
Atharvaveda (Paippalāda)
AVP, 1, 98, 1.1 yathā mṛgaṃ ropayasi tiraś carmātividhyasi /
Atharvaveda (Śaunaka)
AVŚ, 4, 20, 7.2 vīdhre sūryam iva sarpantaṃ mā piśācaṃ tiras karaḥ //
AVŚ, 6, 34, 3.1 yaḥ parasyāḥ parāvatas tiro dhanvātirocate /
AVŚ, 7, 38, 5.1 yadi vāsi tirojanaṃ yadi vā nadyastiraḥ /
AVŚ, 7, 77, 2.1 yo no marto maruto durhṛṇāyus tiraś cittāni vasavo jighāṃsati /
AVŚ, 8, 1, 7.1 mā te manas tatra gān mā tiro bhūn mā jīvebhyaḥ pra mado mānu gāḥ pitṝn /
AVŚ, 12, 2, 23.2 śataṃ jīvantaḥ śaradaḥ purūcīs tiro mṛtyuṃ dadhatām parvatena //
AVŚ, 12, 3, 39.1 yadyaj jāyā pacati tvat paraḥ paraḥ patir vā jāye tvat tiraḥ /
AVŚ, 13, 1, 36.2 tiraḥ samudram ati rocase 'rṇavam //
AVŚ, 18, 1, 1.1 o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ puru cid arṇavaṃ jaganvān /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 9.1 pavitre kṛtvā tūṣṇīṃ saṃskṛtābhir adbhir uttānāni pātrāṇi kṛtvā prokṣya kūrce kāṃsyaṃ nidhāya tiraḥpavitraṃ madhvānayati //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 3, 7, 8.1 atha tiraḥ pavitraṃ sthālyām apaḥ payo vānīyādhiśritya tiraḥ pavitraṃ taṇḍulān āvapati //
BaudhGS, 3, 7, 8.1 atha tiraḥ pavitraṃ sthālyām apaḥ payo vānīyādhiśritya tiraḥ pavitraṃ taṇḍulān āvapati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 26.1 athainat taptvodag udvāsya śītīkṛtvā tiraḥ pavitraṃ dadhnātanakti somena tvā tanacmīndrāya dadhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 4, 13.1 tasmiṃs tiraḥ pavitram apa ānayann āha brahmann apaḥ praṇeṣyāmi yajamāna vācaṃ yaccheti //
BaudhŚS, 1, 6, 1.0 athaitasyām eva sruci tiraḥ pavitram apa ānīyodīcīnāgrābhyāṃ pavitrābhyāṃ trir utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
BaudhŚS, 1, 9, 1.0 athottareṇa gārhapatyam upaviśya vācaṃyamas tiraḥ pavitraṃ pātryāṃ kṛṣṇājināt piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevatam //
BaudhŚS, 1, 10, 1.0 atha tiraḥ pavitram ājyasthālyām ājyaṃ nirvapati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya nirvapāmi devayajyāyā iti //
BaudhŚS, 1, 12, 16.0 athaināṃ tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ apāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 21, 1.0 athaināṃ tathaiva tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payo 'pāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 18, 9, 2.1 tasmiṃs tiraḥ pavitraṃ madhv ānīya saktūn opya parṇamayībhyāṃ śalākābhyām upamanthatīndrāya tvā tejasvate tejasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 9.1 tasmiṃs tiraḥ pavitraṃ surām ānīya saktūn opya naiyagrodhībhyāṃ śalākābhyām upamanthatīndrāya tvaujasvata ojasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 16.1 tasmiṃs tiraḥ pavitraṃ paya ānīya saktūn opyāśvatthībhyāṃ śalākābhyām upamanthatīndrāya tvā payasvate payasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 23.1 tasmiṃs tiraḥ pavitram apa ānīya saktūn opya phālgunapācībhyāṃ śalākābhyām upamanthatīndrāya tvāyuṣmata āyuṣmantaṃ śrīṇāmīti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 11, 12.1 agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ trir utpunāti devo vaḥ savitotpunātv iti paccho gāyatryā //
BhārŚS, 1, 13, 10.1 kumbhyāṃ tiraḥ pavitram ānayati devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supuveti //
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 20, 9.1 saśūkāyām agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūyābhimantrayate yathā purastāt //
BhārŚS, 1, 24, 11.1 niṣṭaptopavātāyāṃ pātryāṃ vācaṃyamas tiraḥ pavitraṃ piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmi /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 4.2 hanta tiro 'sānīti /
Gopathabrāhmaṇa
GB, 1, 3, 20, 21.0 tiro vai devayānaḥ panthā bhaviṣyatīti //
GB, 2, 2, 11, 5.0 te devā abruvan nayatemaṃ yajñaṃ tira upary asurebhyas taṃsyāmaha iti //
GB, 2, 2, 11, 7.0 taṃ tira upary asurebhyo yajñam atanvata //
GB, 2, 2, 11, 10.0 sa ya evaṃ vidvāṃs tira upary asurebhyo yajñaṃ tanute bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 24.0 tiraḥpavitraṃ prokṣaṇīḥ saṃskṛtya yathā purastād bilavantyuttānāni kṛtvā viṣāyedhmaṃ triḥ sarvābhiḥ prokṣati //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 9.0 haviṣyodakaṃ tiraḥ pavitraṃ gandhān sumanasaś ca dadyāt //
Jaiminīyabrāhmaṇa
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
Kauśikasūtra
KauśS, 9, 4, 2.1 tiro mṛtyum ity aśmānam atikrāmati //
Kātyāyanaśrautasūtra
KātyŚS, 20, 8, 14.0 aptoryāme tiro 'hnīyebhyo rātriparyāya uttamaḥ //
Kāṭhakasaṃhitā
KS, 7, 10, 18.0 nāsmāt paśavas tiro bhavanti ya evaṃ veda //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 8, 7.0 yajño vai devebhyas tiro 'bhavat //
MS, 1, 8, 6, 43.0 tiro vā ījānād yajño bhavati //
MS, 1, 9, 8, 5.0 te devā abruvann etemaṃ yajñaṃ tira upary asurebhyas taṃsyāmahā iti //
MS, 1, 9, 8, 8.0 taṃ tira upary asurebhyo 'tanvata //
MS, 1, 9, 8, 12.0 tad ya evaṃ veda tira upari bhrātṛvyād yajñaṃ tanute //
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 15.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 27.7 tiro mā santam āyur mā prahāsīt /
Āpastambaśrautasūtra
ĀpŚS, 6, 25, 2.2 tiro mā santam āyur mā prahāsīj jyotiṣā vo vaiśvānareṇopatiṣṭha iti yady anupasthāya pravased etayaivopatiṣṭhate //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 2, 2, 3, 16.2 yad vai jñātaye vā sakhye vā niṣkevalyaṃ cikīrṣati tira ivaitena bobhavat /
ŚBM, 2, 2, 3, 16.4 yad vai tira iva tad upāṃśu /
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 4, 6, 7, 9.1 tad vā etat sadaḥ pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti /
ŚBM, 4, 6, 7, 10.1 evam evaitaddhavirdhānam pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti /
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 13, 8, 3, 2.4 purādityasyodayāt tira iva vai pitaras tira iva rātriḥ /
ŚBM, 13, 8, 3, 2.4 purādityasyodayāt tira iva vai pitaras tira iva rātriḥ /
ŚBM, 13, 8, 3, 2.5 tira eva tat karoti /
ŚBM, 13, 8, 3, 8.5 tira iva vai pitaras tira iva tad yad alakṣaṇam /
ŚBM, 13, 8, 3, 8.5 tira iva vai pitaras tira iva tad yad alakṣaṇam /
ŚBM, 13, 8, 3, 8.6 tira eva tat tiraḥ karoti //
ŚBM, 13, 8, 3, 8.6 tira eva tat tiraḥ karoti //
Ṛgveda
ṚV, 1, 19, 7.1 ya īṅkhayanti parvatān tiraḥ samudram arṇavam /
ṚV, 1, 19, 8.1 ā ye tanvanti raśmibhis tiraḥ samudram ojasā /
ṚV, 1, 41, 3.2 nayanti duritā tiraḥ //
ṚV, 1, 46, 6.1 yā naḥ pīparad aśvinā jyotiṣmatī tamas tiraḥ /
ṚV, 1, 56, 5.1 vi yat tiro dharuṇam acyutaṃ rajo 'tiṣṭhipo diva ātāsu barhaṇā /
ṚV, 1, 61, 7.2 muṣāyad viṣṇuḥ pacataṃ sahīyān vidhyad varāhaṃ tiro adrim astā //
ṚV, 1, 135, 6.2 ete vām abhy asṛkṣata tiraḥ pavitram āśavaḥ /
ṚV, 3, 27, 13.1 īḍenyo namasyas tiras tamāṃsi darśataḥ /
ṚV, 3, 58, 5.1 tiraḥ purū cid aśvinā rajāṃsy āṅgūṣo vām maghavānā janeṣu /
ṚV, 4, 29, 1.2 tiraś cid aryaḥ savanā purūṇy āṅgūṣebhir gṛṇānaḥ satyarādhāḥ //
ṚV, 4, 38, 4.2 āvirṛjīko vidathā nicikyat tiro aratim pary āpa āyoḥ //
ṚV, 5, 53, 14.1 atīyāma nidas tiraḥ svastibhir hitvāvadyam arātīḥ /
ṚV, 5, 74, 8.2 purū cid asmayus tira āṅgūṣo martyeṣv ā //
ṚV, 5, 75, 2.1 atyāyātam aśvinā tiro viśvā ahaṃ sanā /
ṚV, 5, 75, 7.2 tiraś cid aryayā pari vartir yātam adābhyā mādhvī mama śrutaṃ havam //
ṚV, 6, 10, 4.2 adha bahu cit tama ūrmyāyās tiraḥ śociṣā dadṛśe pāvakaḥ //
ṚV, 6, 48, 6.2 tiras tamo dadṛśa ūrmyāsv ā śyāvāsv aruṣo vṛṣā śyāvā aruṣo vṛṣā //
ṚV, 6, 51, 10.1 te hi śreṣṭhavarcasas ta u nas tiro viśvāni duritā nayanti /
ṚV, 6, 65, 1.2 yā bhānunā ruśatā rāmyāsv ajñāyi tiras tamasaś cid aktūn //
ṚV, 7, 9, 2.2 hotā mandro viśāṃ damūnās tiras tamo dadṛśe rāmyāṇām //
ṚV, 7, 33, 2.1 dūrād indram anayann ā sutena tiro vaiśantam ati pāntam ugram /
ṚV, 7, 50, 1.2 ajakāvaṃ durdṛśīkaṃ tiro dadhe mā mām padyena rapasā vidat tsaruḥ //
ṚV, 7, 59, 8.1 yo no maruto abhi durhṛṇāyus tiraś cittāni vasavo jighāṃsati /
ṚV, 7, 60, 6.2 api kratuṃ sucetasaṃ vatantas tiraś cid aṃhaḥ supathā nayanti //
ṚV, 7, 60, 12.2 viśvāni durgā pipṛtaṃ tiro no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 61, 7.2 viśvāni durgā pipṛtaṃ tiro no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 68, 2.2 tiro aryo havanāni śrutaṃ naḥ //
ṚV, 7, 68, 3.1 pra vāṃ ratho manojavā iyarti tiro rajāṃsy aśvinā śatotiḥ /
ṚV, 8, 1, 15.2 tiraḥ pavitraṃ sasṛvāṃsa āśavo mandantu tugryāvṛdhaḥ //
ṚV, 8, 33, 14.2 tiraś cid aryaṃ savanāni vṛtrahann anyeṣāṃ yā śatakrato //
ṚV, 8, 51, 9.2 tiraś cid arye ruśame parīravi tubhyet so ajyate rayiḥ //
ṚV, 8, 66, 12.2 tiraś cid aryaḥ savanā vaso gahi śaviṣṭha śrudhi me havam //
ṚV, 8, 74, 5.1 amṛtaṃ jātavedasaṃ tiras tamāṃsi darśatam /
ṚV, 8, 82, 9.1 yaṃ te śyenaḥ padābharat tiro rajāṃsy aspṛtam /
ṚV, 8, 94, 7.1 kad atviṣanta sūrayas tira āpa iva sridhaḥ /
ṚV, 9, 3, 7.1 eṣa divaṃ vi dhāvati tiro rajāṃsi dhārayā /
ṚV, 9, 3, 8.1 eṣa divaṃ vy āsarat tiro rajāṃsy aspṛtaḥ /
ṚV, 9, 62, 1.1 ete asṛgram indavas tiraḥ pavitram āśavaḥ /
ṚV, 9, 62, 8.1 so arṣendrāya pītaye tiro romāṇy avyayā /
ṚV, 9, 67, 4.1 indur hinvāno arṣati tiro vārāṇy avyayā /
ṚV, 9, 67, 7.1 pavamānāsa indavas tiraḥ pavitram āśavaḥ /
ṚV, 9, 68, 2.2 tiraḥ pavitram pariyann uru jrayo ni śaryāṇi dadhate deva ā varam //
ṚV, 9, 72, 3.1 aramamāṇo aty eti gā abhi sūryasya priyaṃ duhitus tiro ravam /
ṚV, 9, 73, 3.2 mahaḥ samudraṃ varuṇas tiro dadhe dhīrā icchekur dharuṇeṣv ārabham //
ṚV, 9, 77, 2.1 sa pūrvyaḥ pavate yaṃ divas pari śyeno mathāyad iṣitas tiro rajaḥ /
ṚV, 9, 79, 2.2 tiro martasya kasyacit parihvṛtiṃ vayaṃ dhanāni viśvadhā bharemahi //
ṚV, 9, 97, 11.1 adha dhārayā madhvā pṛcānas tiro roma pavate adridugdhaḥ /
ṚV, 9, 97, 47.1 eṣa pratnena vayasā punānas tiro varpāṃsi duhitur dadhānaḥ /
ṚV, 9, 107, 10.1 ā soma suvāno adribhis tiro vārāṇy avyayā /
ṚV, 9, 107, 11.1 sa māmṛje tiro aṇvāni meṣyo mīᄆhe saptir na vājayuḥ /
ṚV, 9, 109, 16.1 pra suvāno akṣāḥ sahasradhāras tiraḥ pavitraṃ vi vāram avyam //
ṚV, 9, 109, 19.1 asarji vājī tiraḥ pavitram indrāya somaḥ sahasradhāraḥ //
ṚV, 10, 10, 1.1 o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ purū cid arṇavaṃ jaganvān /
ṚV, 10, 89, 16.2 imām āghoṣann avasā sahūtiṃ tiro viśvāṁ arcato yāhy arvāṅ //
ṚV, 10, 92, 5.1 pra rudreṇa yayinā yanti sindhavas tiro mahīm aramatiṃ dadhanvire /
ṚV, 10, 126, 6.1 netāra ū ṣu ṇas tiro varuṇo mitro aryamā /
ṚV, 10, 171, 4.2 devānāṃ cit tiro vaśam //
ṚV, 10, 182, 1.1 bṛhaspatir nayatu durgahā tiraḥ punar neṣad aghaśaṃsāya manma /
ṚV, 10, 187, 2.1 yaḥ parasyāḥ parāvatas tiro dhanvātirocate /
Ṛgvedakhilāni
ṚVKh, 3, 3, 9.2 tiras cid arye ruśame pavīravi tubhyet so ajyate rayiḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 71.0 tiro 'ntardhau //
Mahābhārata
MBh, 1, 184, 9.2 kuntī purastāt tu babhūva teṣāṃ kṛṣṇā tiraścaiva babhūva pattaḥ //
MBh, 4, 5, 26.1 yatra cāpaśyata sa vai tiro varṣāṇi varṣati /
MBh, 12, 231, 26.1 na tad ūrdhvaṃ na tiryak ca nādho na ca tiraḥ punaḥ /
MBh, 13, 129, 30.1 ataḥ parataraṃ nāsti nādharaṃ na tiro 'grataḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.9 san sanāt sanat tiras ete ādyudāttāḥ paṭhyante /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 18.2 yo visphuradbhrūviṭapena bhūmer bhāraṃ kṛtāntena tiraścakāra //
BhāgPur, 4, 3, 24.2 yo viśvasṛgyajñagataṃ varoru mām anāgasaṃ durvacasākarot tiraḥ //
Kathāsaritsāgara
KSS, 2, 3, 41.1 ityuktvā dattakhaḍgā sā devī tasya tiro 'bhavat /
KSS, 3, 4, 43.2 yakṣastiro 'bhūt khāte ca mahānāvirabhūnnidhiḥ //
KSS, 5, 3, 253.2 ityuktvārpitavidyā sā devī sadyastiro 'bhavat //
Tantrāloka
TĀ, 1, 166.1 malatacchaktividhvaṃsatirobhūcyutimadhyataḥ /