Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kāvyālaṃkāra
Kūrmapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā

Carakasaṃhitā
Ca, Sū., 16, 39.3 yogāyogātiyogānāṃ lakṣaṇaṃ śuddhisaṃśrayam //
Ca, Sū., 16, 40.2 cikitsāsūtramātraṃ ca siddhivyāpattisaṃśrayam //
Ca, Sū., 23, 28.2 viṇmūtrasaṃgrahaḥ śūlaṃ jaṅghorutrikasaṃśrayam //
Ca, Indr., 2, 15.1 idaṃ cāpyatideśārthaṃ lakṣaṇaṃ gandhasaṃśrayam /
Ca, Indr., 4, 5.1 svasthebhyo vikṛtaṃ yasya jñānamindriyasaṃśrayam /
Ca, Cik., 1, 4, 39.2 yaccauṣadhaṃ vikārāṇāṃ sarvaṃ tadvaidyasaṃśrayam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 37.2 nirdiṣṭam aparisrāvi tridhātūdbhavasaṃśrayam //
Kāvyālaṃkāra
KāvyAl, 5, 30.1 aparaṃ vakṣyate nyāyalakṣaṇaṃ kāvyasaṃśrayam /
Kūrmapurāṇa
KūPur, 2, 44, 51.1 ityetat kathitaṃ jñānaṃ bhāvanāsaṃśrayaṃ param /
Nāṭyaśāstra
NāṭŚ, 1, 113.1 uttamādhamamadhyānāṃ narāṇāṃ karmasaṃśrayam /
NāṭŚ, 2, 62.2 śeṣāṇāṃ bhojanaṃ kāryaṃ sthāpane kartṛsaṃśrayam //
Viṣṇupurāṇa
ViPur, 1, 14, 43.1 param īśitvaguṇavat sarvabhūtam asaṃśrayam /
ViPur, 1, 22, 49.1 praśāntam abhayaṃ śuddhaṃ durvibhāvyam asaṃśrayam /
ViPur, 3, 8, 32.1 dvijātisaṃśrayaṃ karma tādarthyaṃ tena poṣaṇam /
ViPur, 3, 10, 9.1 śarmeti brāhmaṇasyoktaṃ varmeti kṣatrasaṃśrayam /
ViPur, 3, 18, 75.3 proktaṃ te pūrvacaritaṃ pāṣaṇḍālāpasaṃśrayam //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 21.1 tatrātha śuśrāva suhṛdvinaṣṭiṃ vanaṃ yathā veṇujavahnisaṃśrayam /
Bhāratamañjarī
BhāMañj, 5, 165.2 dharmaśca satyarahitaḥ satyaṃ ca kalisaṃśrayam //
Garuḍapurāṇa
GarPur, 1, 164, 36.2 nirdiṣṭam aparisrāvi tridhātūdbhavasaṃśrayam //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 18.2 āpūrakaṃ pradhānāder bhauvane rudrasaṃśrayam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 5.0 bhauvane cādhvani tat puṃstattvaṃ rudrasaṃśrayam //