Occurrences

Baudhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Sātvatatantra

Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 28.2 tad etad ṛddham ayanaṃ hutaprahutānukṛtayo 'nye homāḥ baliharaṇānukṛtīny abhyarcanāny āśramānukṛtayaḥ saṃśrayā iti //
Carakasaṃhitā
Ca, Śār., 4, 14.5 tatra strīpuruṣayorye vaiśeṣikā bhāvāḥ pradhānasaṃśrayā guṇasaṃśrayāśca teṣāṃ yato bhūyastvaṃ tato 'nyatarabhāvaḥ /
Ca, Śār., 4, 14.5 tatra strīpuruṣayorye vaiśeṣikā bhāvāḥ pradhānasaṃśrayā guṇasaṃśrayāśca teṣāṃ yato bhūyastvaṃ tato 'nyatarabhāvaḥ /
Mahābhārata
MBh, 12, 236, 10.1 abhrāvakāśā varṣāsu hemante jalasaṃśrayāḥ /
MBh, 14, 38, 10.1 evaṃvṛttāstu ye kecil loke 'smin sattvasaṃśrayāḥ /
Rāmāyaṇa
Rām, Ār, 26, 19.1 hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 7.2 te vyāpino 'pi hṛnnābhyor adhomadhyordhvasaṃśrayāḥ //
AHS, Sū., 11, 39.1 niṣpadyante yato bhāvā vividhā dehasaṃśrayāḥ /
AHS, Nidānasthāna, 4, 18.2 śvāsaikahetuprāgrūpasaṃkhyāprakṛtisaṃśrayāḥ //
AHS, Nidānasthāna, 6, 37.2 saṃnyāsaṃ saṃnipatitāḥ prāṇāyatanasaṃśrayāḥ //
AHS, Utt., 8, 25.1 caturviṃśatirityete vyādhayo vartmasaṃśrayāḥ /
Matsyapurāṇa
MPur, 148, 68.1 sāma daityeṣu naivāsti yataste labdhasaṃśrayāḥ /
Nāṭyaśāstra
NāṭŚ, 6, 23.2 catvāro 'bhinayā hyete vijñeyā nāṭyasaṃśrayāḥ //
Suśrutasaṃhitā
Su, Utt., 3, 8.2 ekaviṃśatirityete vikārā vartmasaṃśrayāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 15.1 yatpādasaṃśrayāḥ sūta munayaḥ praśamāyanāḥ /
Garuḍapurāṇa
GarPur, 1, 155, 31.2 sasaṃnyāsaṃ nipatitāḥ prāṇāghātanasaṃśrayāḥ //
Sātvatatantra
SātT, 9, 17.1 niṣkiṃcanā ye tava pādasaṃśrayāḥ puṣṇanti te tat sukham ātmasambhavam /