Occurrences

Vasiṣṭhadharmasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti

Vasiṣṭhadharmasūtra
VasDhS, 4, 32.3 sa gacchen narakaṃ ghoraṃ tiryagyonyāṃ ca jāyate //
Buddhacarita
BCar, 14, 21.2 tiryagyonau vicitrāyām upapannāstapasvinaḥ //
Mahābhārata
MBh, 3, 178, 12.2 manuṣyatvāt paribhraṣṭas tiryagyonau prasūyate //
MBh, 3, 178, 13.1 tiryagyonyāṃ pṛthagbhāvo manuṣyatve vidhīyate /
MBh, 12, 292, 41.1 tiryagyonau manuṣyatve devaloke tathaiva ca /
MBh, 12, 293, 2.2 tiryagyonau manuṣyatve devaloke tathaiva ca //
MBh, 13, 5, 9.2 tiryagyonāvasaṃbhāvyam ānṛśaṃsyaṃ samāsthitaḥ //
MBh, 13, 118, 14.3 maraṇaṃ te sukhaṃ manye tiryagyonau hi vartase //
MBh, 13, 119, 1.2 śubhena karmaṇā yad vai tiryagyonau na muhyase /
MBh, 13, 119, 20.2 tiryagyonau sma jātena mama cāpyarcanāt tathā //
Manusmṛti
ManuS, 4, 200.2 sa liṅgināṃ haraty enas tiryagyonau ca jāyate //
Divyāvadāna
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 103.1 yadbhūyasā tu narakeṣu tiryagyonau upapannāśca santo nityaṃ śastreṇa praghātitāḥ //
Divyāv, 13, 403.1 tatra bhagavānaśvatīrthikaṃ nāgamāmantrayate tvaṃ tāvadbhadramukha pūrvakeṇa duścaritena pratyavarāyāṃ tiryagyonau upapannaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 643.2 kalpakoṭiśataṃ martyas tiryagyonau ca jāyate //
Kūrmapurāṇa
KūPur, 2, 16, 13.2 sa liṅgināṃ haredenastiryagyonau ca jāyate //
KūPur, 2, 22, 9.2 brahmahatyāmavāpnoti tiryagyonau ca jāyate //
Suśrutasaṃhitā
Su, Cik., 24, 119.1 tiryagyonāvayonau ca prāptaśukravidhāraṇam /
Su, Cik., 24, 127.2 tiryagyonāvayonau ca duṣṭayonau tathaiva ca //
Viṣṇusmṛti
ViSmṛ, 20, 35.1 devatve yātanāsthāne tiryagyonau tathaiva ca /
ViSmṛ, 43, 45.2 tiryagyonau prapadyante duḥkhāni vividhāni ca //
ViSmṛ, 93, 13.2 sa liṅgināṃ haratyenas tiryagyonau prajāyate //