Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāmasūtra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 2, 8, 3.1 babhror arjunakāṇḍasya yavasya te palālyā tilasya tilapiñjyā /
AVŚ, 2, 8, 3.1 babhror arjunakāṇḍasya yavasya te palālyā tilasya tilapiñjyā /
AVŚ, 6, 140, 2.1 vrīhim attaṃ yavam attam atho māṣam atho tilam /
AVŚ, 18, 3, 69.1 yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ /
AVŚ, 18, 4, 26.1 yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ /
AVŚ, 18, 4, 32.1 dhānā dhenur abhavad vatso asyās tilo 'bhavat /
AVŚ, 18, 4, 33.2 enīḥ śyenīḥ sarūpā virūpās tilavatsā upa tiṣṭhantu tvātra //
AVŚ, 18, 4, 34.2 tilavatsā ūrjam asmai duhānā viśvāhā santv anapasphurantīḥ //
AVŚ, 18, 4, 43.1 yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 26.2 bhojanābhyañjanād dānād yad anyat kurute tilaiḥ /
BaudhDhS, 2, 2, 27.1 pitṝn vā eṣa vikrīṇīte yas tilān vikrīṇīte /
BaudhDhS, 2, 2, 30.1 pātakavarjaṃ vā babhruṃ piṅgalāṃ gāṃ romaśāṃ sarpiṣāvasicya kṛṣṇais tilair avakīryānūcānāya dadyāt //
BaudhDhS, 2, 6, 2.1 māṃsamatsyatilasaṃsṛṣṭaprāśane 'pa upaspṛśyāgnim abhimṛśet //
BaudhDhS, 2, 14, 7.1 athaināṃs tilamiśrā apaḥ pratigrāhya gandhair mālyaiś cālaṃkṛtya /
BaudhDhS, 2, 15, 4.2 tiladāne hy adāyāś ca tathā krodhavaśe 'surāḥ //
BaudhDhS, 3, 10, 14.1 hiraṇyaṃ gaur vāso 'śvo bhūmis tilā ghṛtam annam iti deyāni //
BaudhDhS, 4, 5, 26.1 amāvāsyāṃ nirāhāraḥ paurṇamāsyāṃ tilāśanaḥ /
BaudhDhS, 4, 6, 4.2 pavitrāṇi ghṛtair juhvat prayacchan hemagotilān //
BaudhDhS, 4, 7, 9.2 gobhūmitilahemāni bhuktavadbhyaḥ pradāya ca //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 2, 1, 18.1 athaudanam tilasaktubhir ghṛteneti samudāyutya goṣṭhe 'śvatthaparṇeṣu hutaśeṣaṃ nidadhāti aghorāya mahāghorāya namo namaḥ iti //
BaudhGS, 2, 11, 21.1 athaitān tilamiśrā apaḥ pratigrāhayati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
BaudhGS, 2, 11, 53.1 khaḍgamṛgamahiṣameṣavarāhapṛṣataśaśarohitaśārṅgatittirikapotakapiñjalavārdhrāṇasānām akṣayyaṃ tilamadhusaṃsṛṣṭam //
BaudhGS, 2, 11, 64.1 tilāḥ śrāddhe pavitraṃ yadi dānāya yadi bhojanāya yady apāṃ saṃsarjanāya /
BaudhGS, 3, 12, 2.1 athābhyudayikeṣu pradakṣiṇam upacāro yajñopavītaṃ prāgagrān darbhān yugmān brāhmaṇān yavais tilārthaḥ pṛṣadājyaṃ haviḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 17, 4.1 catvāri pātrāṇi satilagandhodakena pūrayitvaikaṃ pretasya trīṇi pitṝṇām ekaṃ vā pitṝṇāṃ pretapātraṃ pitṛpātreṣv āsiñcati ye samānā ye sajātā iti dvābhyām //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 13.4 vrīhiyavās tilamāṣā aṇupriyaṃgavo godhūmāś ca masūrāś ca khalvāś ca khalakulāś ca /
BĀU, 6, 4, 17.1 atha ya icched duhitā me paṇḍitā jāyeta sarvam āyur iyād iti tilaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
Chāndogyopaniṣad
ChU, 5, 10, 6.3 ta iha vrīhiyavā oṣadhivanaspatayas tilamāsā iti jāyante 'to vai khalu durniṣprapataram /
Gautamadharmasūtra
GautDhS, 1, 7, 9.1 gandharasakṛtānnatilaśāṇakṣaumājināni //
GautDhS, 1, 7, 20.1 tilānāṃ ca //
GautDhS, 2, 6, 15.1 tilamāṣavrīhiyavodakadānair māsaṃ pitaraḥ prīṇanti /
GautDhS, 2, 6, 26.1 tilair vā vikiret //
GautDhS, 3, 1, 16.1 hiraṇyaṃ gaur vāso 'śvo bhūmis tilā ghṛtam annam iti deyānīti //
Gobhilagṛhyasūtra
GobhGS, 2, 9, 6.0 vrīhiyavais tilamāṣair iti pṛthak pātrāṇi pūrayitvā purastād upanidadhyuḥ //
GobhGS, 4, 3, 37.0 yavais tilārthaḥ //
GobhGS, 4, 5, 32.0 tṛtīyayā candramasi tilataṇḍulān kṣudrapaśusvastyayanakāmaḥ //
Gopathabrāhmaṇa
GB, 2, 1, 17, 7.0 ekā vai tarhi yavasya śnuṣṭir āsīd ekā vrīher ekā māṣasyaikā tilasya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 4.11 ityanabhipretaṃ svapnaṃ dṛṣṭvā tilair ājyamiśrairjuhoti //
Jaiminigṛhyasūtra
JaimGS, 1, 7, 2.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvānvārabdhāyāṃ juhuyānmahāvyāhṛtibhir hutvā prājāpatyayā ca //
JaimGS, 1, 11, 4.0 madhye tilamāṣāṇām //
JaimGS, 1, 11, 8.0 vrīhiyavāstilamāṣā ityetat sarvauṣadham //
JaimGS, 2, 1, 1.0 śrāddhaṃ kariṣyantaḥ snātāḥ śucivāsasas tilair vāstvavakīrya savyam ācaranto 'nnam upasādhayeran haviṣyair upasicyaiva //
JaimGS, 2, 1, 4.1 haviṣyā iti tilānām ākhyā //
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
Jaiminīyabrāhmaṇa
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
Kauśikasūtra
KauśS, 1, 7, 5.0 āvapati vrīhiyavatilān //
KauśS, 1, 8, 20.0 vrīhiyavāgodhūmopavākatilapriyaṅguśyāmākā iti miśradhānyāni //
KauśS, 2, 1, 11.0 tilamiśrā hutvā prāśnāti //
KauśS, 2, 2, 6.0 brahmacāribhyo 'nnaṃ dhānās tilamiśrāḥ prayacchati //
KauśS, 4, 3, 33.0 araṇye tilaśaṇagomayaśāntājvālenāvanakṣatre 'vasiñcati //
KauśS, 4, 12, 9.0 ākarṣeṇa tilāñjuhoti //
KauśS, 13, 1, 29.0 tileṣu samataileṣu //
KauśS, 13, 30, 1.1 atha yatraitat tilāḥ samatailā bhavanti tatra juhuyāt //
KauśS, 14, 2, 2.0 tasyā havīṃṣi dhānāḥ karambhaḥ śaṣkulyaḥ puroḍāśa udaudanaḥ kṣīraudanas tilaudano yathopapādipaśuḥ //
Khādiragṛhyasūtra
KhādGS, 4, 1, 15.0 tṛtīyayā candramasi tilataṇḍulān kṣudrapaśusvastyayanakāmaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 12.0 manthaudanatilamāṣāś ca //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 18.1 pakṣmaguṇaṃ tilapeśalaṃ keśavāpāya prayacchati //
KāṭhGS, 63, 3.0 apayantv asurā iti dvābhyāṃ tilaiḥ sarvato 'vakīrya //
Kāṭhakasaṃhitā
KS, 12, 7, 16.0 ekā vai tarhi vrīheś śnuṣṭir āsīd ekā yavasyaikā māṣasyaikā tilasya //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 4, 20.0 māṣāś ca me tilāś ca me //
Mānavagṛhyasūtra
MānGS, 1, 14, 9.1 athāsya tilataṇḍulānāṃ phalamiśrāṇām añjaliṃ pūrayitvotthāpyāthāsyai dhruvam arundhatīṃ jīvantīṃ sapta ṛṣīniti darśayet //
MānGS, 1, 21, 12.1 varaṃ kartre dadāti pakṣmaguḍaṃ tilapiślaṃ ca keśavāpāya //
MānGS, 2, 15, 1.1 yadi duḥsvapnaṃ paśyed vyāhṛtibhis tilān hutvā diśa upatiṣṭheta /
MānGS, 2, 15, 3.1 vyāhṛtibhis tilān hutvā tapaḥ pratipadyeta dvādaśarātraṃ ṣaḍrātraṃ trirātram ekarātraṃ vā //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 15.0 varuṇas tvā nayatu devi dakṣiṇe kṣetrapataye tilamāṣās tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
Pāraskaragṛhyasūtra
PārGS, 1, 15, 4.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvā prajāpater hutvā paścād agner bhadrapīṭha upaviṣṭāyā yugmena saṭālugrapsenaudumbareṇa tribhiśca darbhapiñjūlais tryeṇyā śalalyā vīrataraśaṅkunā pūrṇacātreṇa ca sīmantam ūrdhvaṃ vinayati bhūrbhuvaḥ svariti //
PārGS, 2, 6, 17.1 dadhitilānvā prāśya jaṭālomanakhāni saṃhṛtyaudumbareṇa dantān dhāveta /
PārGS, 2, 10, 17.0 sa yāvantaṃ gaṇam icchet tāvatas tilān ākarṣaphalakena juhuyāt sāvitryā śukrajyotir ity anuvākena vā //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 10.0 mūṣikajagdhe tilāñ juhuyān naki devā inīmasītīndrāya svāheti ca //
SVidhB, 3, 5, 2.1 vrīhiyavais tilamāṣair dadhimadhusumanojātarūpair yaśasvinībhyo nadībhyaḥ samudrāc codakāny āhṛtyaudumbare bhadrāsane vaiyāghre carmaṇy uttaralomny āsīnaṃ jīvantīnāṃ gavāṃ śṛṅgakośair abhiṣiñced abhrātṛvya iti rahasyena //
SVidhB, 3, 5, 6.1 kṛṣṇāṃs tilān agnau juhuyāt pra daivodāso agnir ity etena /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 14, 2.0 ariṣṭāgāraṃ yathoktaṃ kṛtvā vṛṣabhoṣitaṃ tilasarṣapairdhūpayitvā tāṃ praveśayet //
VaikhGS, 3, 14, 13.0 tam adbhir abhyukṣya tilade 'vapadyasveti satilam akṣataṃ mūrdhnyādhāyaupāsanamaraṇyāṃ nirharati //
Vasiṣṭhadharmasūtra
VasDhS, 2, 29.1 dhānyānāṃ tilān āhuḥ //
VasDhS, 2, 30.2 bhojanābhyañjanād dānād yad anyat kurute tilaiḥ /
VasDhS, 2, 31.1 kāmaṃ vā svayaṃ kṛṣyotpādya tilān vikrīṇīran //
VasDhS, 2, 39.1 tilataṇḍulapakvānnaṃ vidyā mānuṣyāś ca vihitāḥ parivarttakena //
VasDhS, 6, 32.1 evaṃ gā vā hiraṇyaṃ vā vastram aśvaṃ mahīṃ tilān /
VasDhS, 11, 35.1 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ /
VasDhS, 13, 16.2 phalāny apas tilān bhakṣān yaccānyacchrāddhikaṃ bhavet /
VasDhS, 28, 18.2 tilān kṣaudreṇa saṃyuktān kṛṣṇān vā yadi vetarān //
VasDhS, 28, 20.2 tilaiḥ pracchādya yo dadyāt tasya puṇyaphalaṃ śṛṇu //
VasDhS, 28, 22.1 kṛṣṇājine tilān kṛtvā hiraṇyaṃ madhusarpiṣī /
Vārāhagṛhyasūtra
VārGS, 4, 23.0 pakṣmaguṇaṃ tilapiśitaṃ ca keśavāpāya prayacchati //
VārGS, 15, 20.0 phalānāmañjaliṃ pūrayet tilataṇḍulānāṃ vā //
Āpastambadharmasūtra
ĀpDhS, 1, 20, 13.0 tilataṇḍulāṃs tv eva dhānyasya viśeṣeṇa na vikrīṇīyāt //
ĀpDhS, 1, 26, 14.0 parvaṇi vā tilabhakṣa upoṣya vā śvobhūta udakam upaspṛśya sāvitrīṃ prāṇāyāmaśaḥ sahasrakṛtva āvartayed aprāṇāyāmaśo vā //
ĀpDhS, 1, 27, 1.0 śrāvaṇyāṃ paurṇamāsyāṃ tilabhakṣa upoṣya vā śvobhūte mahānadam udakam upaspṛśya sāvitryā samitsahasram ādadhyāj japed vā //
ĀpDhS, 2, 16, 23.0 tatra dravyāṇi tilamāṣā vrīhiyavā āpo mūlaphalāni //
ĀpDhS, 2, 20, 1.0 māsiśrāddhe tilānāṃ droṇaṃ droṇaṃ yenopāyena śaknuyāt tenopayojayet //
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 13.1 tilamāṣā vrīhiyavāḥ priyaṅgvaṇavo godhūmā veṇuśyāmākanīvārā jartilaś ca gavīdhukā āraṇyajā markaṭakā vijñeyāḥ //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 9, 6.1 kāmaṃ tu vrīhiyavatilaiḥ //
ĀśvGS, 1, 17, 2.1 uttarato 'gner vrīhiyavamāṣatilānāṃ pṛthak pūrṇaśarāvāṇi nidadhāti //
ĀśvGS, 2, 5, 15.0 pradakṣiṇam upacāro yavais tilārthaḥ //
ĀśvGS, 4, 4, 13.0 prāpyāgāram aśmānam agniṃ gomayam akṣatāṃstilān apa upaspṛśanti //
ĀśvGS, 4, 7, 11.1 śaṃ no devīr abhiṣṭaya ity anumantritāsu tilān āvapati tilo 'si soma devatyo gosave devanirmitaḥ /
ĀśvGS, 4, 7, 11.1 śaṃ no devīr abhiṣṭaya ity anumantritāsu tilān āvapati tilo 'si soma devatyo gosave devanirmitaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 6.0 vrīhiyavānāṃ tilamāṣāṇām iti pātrāṇi ca pūrayitvā //
ŚāṅkhGS, 3, 1, 3.0 vrīhiyavais tilasarṣapair apāmārgaiḥ sadāpuṣpībhir ity udvāpya //
ŚāṅkhGS, 4, 1, 3.0 ayugmāny udapātrāṇi tilair avakīrya //
ŚāṅkhGS, 4, 3, 4.0 catvāry udapātrāṇi satilagandhodakāni kṛtvā //
ŚāṅkhGS, 4, 4, 9.0 yavais tilārthaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 8, 6.0 ata evottaraṃ ekayairaṇḍamaṇiṃ tilaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
Arthaśāstra
ArthaŚ, 2, 12, 9.1 yavamāṣatilapalāśapīlukṣārair gokṣīrājakṣīrair vā kadalīvajrakandapratīvāpo mārdavakaraḥ //
ArthaŚ, 2, 15, 27.1 udārakastulyaḥ yavā godhūmāśca kṣuṇṇāḥ tilā yavā mudgamāṣāśca ghṛṣṭāḥ //
ArthaŚ, 2, 15, 40.1 caturbhāgikās tilakusumbhamadhūkeṅgudīsnehāḥ //
ArthaŚ, 14, 2, 21.1 pāribhadrakatvaktilakalkapradigdhaṃ śarīram agninā jvalati //
ArthaŚ, 14, 4, 5.1 kaiḍaryapūtitilatailam unmādaharaṃ nastaḥkarma //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 149.0 asañjñāyāṃ tilayavābhyām //
Aṣṭādhyāyī, 5, 1, 7.0 khalayavamāṣatilavṛṣabrahmaṇaś ca //
Aṣṭādhyāyī, 5, 2, 4.0 vibhāṣā tilamāṣomābhaṅgāṇubhyaḥ //
Aṣṭādhyāyī, 6, 3, 71.0 śyenatilasya pāte ñe //
Buddhacarita
BCar, 12, 96.1 annakāleṣu caikaikaiḥ sa kolatilataṇḍulaiḥ /
Carakasaṃhitā
Ca, Sū., 2, 26.1 sarpiṣmatī bahutilā snehanī lavaṇānvitā /
Ca, Sū., 2, 28.1 śākairmāṃsaistilairmāṣaiḥ siddhā varco nirasyati /
Ca, Sū., 3, 14.2 tvacaṃ samadhyāṃ hayamārakasya lepaṃ tilakṣārayutaṃ vidadhyāt //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 5.2 tathā piṣṭekṣukṣīravikṛtitilamāṣānūpaudakapiśitādīnyāhāradravyāṇi prakṛtigurūṇyapi mātrāmevāpekṣante //
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 13, 10.1 tilaḥ priyālābhiṣukau bibhītakaścitrābhayairaṇḍamadhūkasarṣapāḥ /
Ca, Sū., 13, 12.1 sarveṣāṃ tailajātānāṃ tilatailaṃ viśiṣyate /
Ca, Sū., 13, 24.1 saktavastilapiṣṭaṃ ca madyaṃ lehāstathaiva ca /
Ca, Sū., 13, 85.1 snehayanti tilāḥ pūrvaṃ jagdhāḥ sasnehaphāṇitāḥ /
Ca, Sū., 13, 85.2 kṛśarāśca bahusnehāstilakāmbalikāstathā //
Ca, Sū., 13, 91.1 grāmyānūpaudakaṃ māṃsaṃ guḍaṃ dadhi payastilān /
Ca, Sū., 14, 25.1 tilamāṣakulatthāmlaghṛtatailāmiṣaudanaiḥ /
Ca, Sū., 14, 29.2 varāhamadhyapittāsṛk snehavattilataṇḍulāḥ //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 17, 27.1 tilakṣīraguḍājīrṇapūtisaṃkīrṇabhojanāt /
Ca, Sū., 17, 37.1 tilakṣīraguḍādīni granthistasyopajāyate /
Ca, Sū., 17, 99.2 tilamāṣakulatthodasannibhaṃ pittavidradhī //
Ca, Sū., 24, 6.1 kulatthamāṣaniṣpāvatilatailaniṣevaṇaiḥ /
Ca, Sū., 25, 27.2 pakṣāntaṃ naiva gacchanti tilapīḍakavadgatau //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Ca, Sū., 26, 84.12 upodikā tilakalkasiddhā heturatīsārasya /
Ca, Sū., 27, 30.1 snigdhoṣṇo madhurastiktaḥ kaṣāyaḥ kaṭukastilaḥ /
Ca, Sū., 27, 109.1 tilavetasaśākaṃ ca śākaṃ pañcāṅgulasya ca /
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 7, 10.3 teṣāṃ samutthānaṃ mṛjāvarjanaṃ sthānaṃ keśaśmaśrulomapakṣmavāsāṃsi saṃsthānamaṇavastilākṛtayo bahupādāśca varṇaḥ kṛṣṇaḥ śuklaśca nāmāni yūkāḥ pipīlikāśca prabhāvaḥ kaṇḍūjananaṃ koṭhapiḍakābhinirvartanaṃ ca cikitsitaṃ tu khalveṣāmapakarṣaṇaṃ malopaghātaḥ malakarāṇāṃ ca bhāvānāmanupasevanamiti //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Śār., 8, 29.3 tatra vīraṇaśāliṣaṣṭikakuśakāśekṣuvālikāvetasaparivyādhamūlānāṃ bhūtīkānantākāśmaryaparūṣakamadhukamṛdvīkānāṃ ca payasārdhodakenodgamayya rasaṃ priyālavibhītakamajjatilakalkasamprayuktam īṣallavaṇam anatyuṣṇaṃ ca nirūhaṃ dadyāt /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 5, 91.2 tilasyaikaṃ guḍapalaṃ kṣīreṇoṣṇena nā pibet //
Ca, Cik., 5, 141.1 tilairaṇḍātasībījasarṣapaiḥ parilipya ca /
Ca, Cik., 1, 3, 16.2 caturaṅguladīrghāṇi tilotsedhatanūni ca //
Ca, Cik., 1, 3, 25.2 dvau yavau tatra hemnastu tilaṃ dadyādviṣasya ca //
Ca, Cik., 1, 4, 18.1 dve pātre tilatailasya dve ca gavyasya sarpiṣaḥ /
Ca, Cik., 2, 3, 16.1 kuḍavaścaiva māṣāṇāṃ dvau dvau ca tilamudgayoḥ /
Ca, Cik., 2, 4, 46.1 rasa ikṣau yathā dadhni sarpistailaṃ tile yathā /
Mahābhārata
MBh, 1, 88, 12.43 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapastilāḥ /
MBh, 1, 88, 12.48 tilāḥ piśācād rakṣanti darbhā rakṣanti rākṣasāt /
MBh, 1, 116, 30.70 hiraṇyaśakalān ājyaṃ tilān dadhi ca taṇḍulān /
MBh, 1, 148, 5.13 annaṃ māṃsasamāyuktaṃ tilacūrṇasamanvitam /
MBh, 1, 148, 5.15 srajaścitrāstilān piṇḍāṃl lājāpūpasurāsavān /
MBh, 1, 148, 5.18 adya siddhaiḥ samāyuktaistilacūrṇaiḥ samākulān /
MBh, 1, 178, 17.37 sa tadāropayāmāsa tilamātre hyatāḍayat /
MBh, 1, 203, 17.1 tilaṃ tilaṃ samānīya ratnānāṃ yad vinirmitā /
MBh, 1, 203, 17.1 tilaṃ tilaṃ samānīya ratnānāṃ yad vinirmitā /
MBh, 3, 1, 22.1 vastram āpas tilān bhūmiṃ gandho vāsayate yathā /
MBh, 3, 33, 25.1 tile tailaṃ gavi kṣīraṃ kāṣṭhe pāvakam antataḥ /
MBh, 3, 81, 83.1 kiṃdattaṃ kūpam āsādya tilaprasthaṃ pradāya ca /
MBh, 3, 263, 33.2 khaḍgena bhṛśatīkṣṇena nikṛttas tilakāṇḍavat //
MBh, 5, 38, 5.2 tilā māṃsaṃ mūlaphalāni śākaṃ raktaṃ vāsaḥ sarvagandhā guḍaśca //
MBh, 6, 109, 37.2 paṭṭiśaṃ ca tribhir bāṇaiścicheda tilakāṇḍavat //
MBh, 8, 52, 16.1 ye vai ṣaṇḍhatilās tatra bhavitāro 'dya te tilāḥ /
MBh, 10, 8, 106.2 apātayad droṇasutaḥ saṃrabdhastilakāṇḍavat //
MBh, 12, 79, 4.2 surā lavaṇam ityeva tilān kesariṇaḥ paśūn /
MBh, 12, 204, 9.1 snigdhatvāt tilavat sarvaṃ cakre 'smin pīḍyate jagat /
MBh, 12, 204, 9.2 tilapīḍair ivākramya bhogair ajñānasaṃbhavaiḥ //
MBh, 12, 271, 14.1 yathā cālpena mālyena vāsitaṃ tilasarṣapam /
MBh, 12, 287, 13.1 yathā tilānām iha puṣpasaṃśrayāt pṛthak pṛthag yāti guṇo 'tisaumyatām /
MBh, 12, 333, 15.1 ātmagātroṣmasambhūtaiḥ snehagarbhaistilair api /
MBh, 13, 57, 30.2 dhenuṃ tilānāṃ dadato dvijāya lokā vasūnāṃ sulabhā bhavanti //
MBh, 13, 63, 12.1 maghāsu tilapūrṇāni vardhamānāni mānavaḥ /
MBh, 13, 65, 4.2 yat phalaṃ tiladāne ca bhūmidāne ca kīrtitam /
MBh, 13, 65, 5.2 śṛṇuṣva mama kaunteya tiladānasya yat phalam /
MBh, 13, 65, 6.1 pitṝṇāṃ prathamaṃ bhojyaṃ tilāḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 13, 65, 6.2 tiladānena vai tasmāt pitṛpakṣaḥ pramodate //
MBh, 13, 65, 7.1 māghamāse tilān yastu brāhmaṇebhyaḥ prayacchati /
MBh, 13, 65, 8.1 sarvakāmaiḥ sa yajate yastilair yajate pitṝn /
MBh, 13, 65, 8.2 na cākāmena dātavyaṃ tilaśrāddhaṃ kathaṃcana //
MBh, 13, 65, 9.1 maharṣeḥ kaśyapasyaite gātrebhyaḥ prasṛtāstilāḥ /
MBh, 13, 65, 9.2 tato divyaṃ gatā bhāvaṃ pradāneṣu tilāḥ prabho //
MBh, 13, 65, 10.2 tasmāt sarvapradānebhyastiladānaṃ viśiṣyate //
MBh, 13, 65, 11.2 maharṣir gautamaścāpi tiladānair divaṃ gatāḥ //
MBh, 13, 65, 12.1 tilahomaparā viprāḥ sarve saṃyatamaithunāḥ /
MBh, 13, 65, 13.1 sarveṣām eva dānānāṃ tiladānaṃ paraṃ smṛtam /
MBh, 13, 65, 13.2 akṣayaṃ sarvadānānāṃ tiladānam ihocyate //
MBh, 13, 65, 14.2 tilair agnitrayaṃ hutvā prāptavān gatim uttamām //
MBh, 13, 65, 15.1 iti proktaṃ kuruśreṣṭha tiladānam anuttamam /
MBh, 13, 65, 15.2 vidhānaṃ yena vidhinā tilānām iha śasyate //
MBh, 13, 65, 53.1 ityetad gopradānaṃ ca tiladānaṃ ca kīrtitam /
MBh, 13, 65, 63.1 ityetad annadānasya tiladānasya caiva ha /
MBh, 13, 67, 1.2 tilānāṃ kīdṛśaṃ dānam atha dīpasya caiva ha /
MBh, 13, 67, 15.3 tilāḥ paramakaṃ dānaṃ puṇyaṃ caiveha śāśvatam //
MBh, 13, 67, 16.1 tilāśca sampradātavyā yathāśakti dvijarṣabha /
MBh, 13, 67, 16.2 nityadānāt sarvakāmāṃstilā nirvartayantyuta //
MBh, 13, 67, 17.1 tilāñśrāddhe praśaṃsanti dānam etaddhyanuttamam /
MBh, 13, 67, 18.1 tilā bhakṣayitavyāśca sadā tvālabhanaṃ ca taiḥ /
MBh, 13, 67, 32.1 gāvaḥ suvarṇaṃ ca tathā tilāścaivānuvarṇitāḥ /
MBh, 13, 70, 40.1 tilālābhe ca yo dadyājjaladhenuṃ yatavrataḥ /
MBh, 13, 77, 21.1 gomatyā vidyayā dhenuṃ tilānām abhimantrya yaḥ /
MBh, 13, 79, 9.1 dhenvāḥ pramāṇena samapramāṇāṃ dhenuṃ tilānām api ca pradāya /
MBh, 13, 88, 3.1 tilair vrīhiyavair māṣair adbhir mūlaphalaistathā /
MBh, 13, 88, 4.1 vardhamānatilaṃ śrāddham akṣayaṃ manur abravīt /
MBh, 13, 88, 4.2 sarveṣveva tu bhojyeṣu tilāḥ prādhānyataḥ smṛtāḥ //
MBh, 13, 90, 15.2 tasmāt parivṛte dadyāt tilāṃścānvavakīrayet //
MBh, 13, 90, 16.1 tilādāne ca kravyādā ye ca krodhavaśā gaṇāḥ /
MBh, 13, 99, 20.1 tilān dadata pānīyaṃ dīpān dadata jāgrata /
MBh, 13, 101, 61.2 tilān guḍasusampannān bhūtānām upahārayet //
MBh, 13, 107, 37.2 tilapiṣṭaṃ na cāśnīyāt tathāyur vindate mahat //
MBh, 13, 112, 62.1 dhānyān yavāṃstilānmāṣān kulatthān sarṣapāṃścaṇān /
MBh, 13, 128, 1.3 tilaṃ tilaṃ samuddhṛtya ratnānāṃ nirmitā śubhā //
MBh, 13, 128, 1.3 tilaṃ tilaṃ samuddhṛtya ratnānāṃ nirmitā śubhā //
MBh, 13, 128, 55.1 tilān gandhān rasāṃścaiva na vikrīṇīta vai kvacit /
MBh, 14, 64, 7.1 kṛsareṇa samāṃsena nivāpaistilasaṃyutaiḥ /
Manusmṛti
ManuS, 3, 210.1 teṣām udakam ānīya sapavitrāṃs tilān api /
ManuS, 3, 223.1 teṣāṃ dattvā tu hasteṣu sapavitraṃ tilodakam /
ManuS, 3, 234.2 kutapaṃ cāsanaṃ dadyāt tilaiś ca vikiren mahīm //
ManuS, 3, 235.1 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ /
ManuS, 3, 255.1 aparāhṇas tathā darbhā vāstusampādanaṃ tilāḥ /
ManuS, 3, 267.1 tilair vrīhiyavair māṣair adbhir mūlaphalena vā /
ManuS, 4, 75.1 sarvaṃ ca tilasambaddhaṃ nādyād astam ite ravau /
ManuS, 4, 188.1 hiraṇyaṃ bhūmim aśvaṃ gām annaṃ vāsas tilān ghṛtam /
ManuS, 4, 189.2 aśvaś cakṣus tvacaṃ vāso ghṛtaṃ tejas tilāḥ prajāḥ //
ManuS, 4, 229.2 tilapradaḥ prajām iṣṭāṃ dīpadaś cakṣur uttamam //
ManuS, 4, 233.2 vāryannagomahīvāsastilakāñcanasarpiṣām //
ManuS, 9, 38.1 vrīhayaḥ śālayo mudgās tilā māṣās tathā yavāḥ /
ManuS, 10, 86.1 sarvān rasān apoheta kṛtānnaṃ ca tilaiḥ saha /
ManuS, 10, 90.2 vikrīṇīta tilāñśūdrān dharmārtham acirasthitān //
ManuS, 10, 91.1 bhojanābhyañjanād dānād yad anyat kurute tilaiḥ /
ManuS, 10, 94.2 kṛtānnaṃ ca kṛtānnena tilā dhānyena tatsamāḥ //
ManuS, 11, 135.1 ghṛtakumbhaṃ varāhe tu tiladroṇaṃ tu tittirau /
Rāmāyaṇa
Rām, Ay, 63, 10.1 tatas tilaudanaṃ bhuktvā punaḥ punar adhaḥśirāḥ /
Rām, Utt, 82, 15.2 ayutaṃ tilamudgasya prayātvagre mahābala //
Śvetāśvataropaniṣad
ŚvetU, 1, 15.1 tileṣu tailaṃ dadhinīva sarpir āpaḥ srotaḥsv araṇīṣu cāgniḥ /
Amarakośa
AKośa, 2, 124.2 oḍrapuṣpaṃ japāpuṣpaṃ vajrapuṣpaṃ tilasya yat //
AKośa, 2, 605.2 dvau tile tilapejaś ca tilapiñjaś ca niṣphale //
AKośa, 2, 637.1 mrakṣaṇābhyañjane tailaṃ kṛsarastu tilaudanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 23.1 uṣṇas tvacyo himaḥ sparśe keśyo balyas tilo guruḥ /
AHS, Sū., 6, 34.1 tilapiṇyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam /
AHS, Sū., 7, 41.2 upodakātisārāya tilakalkena sādhitā //
AHS, Sū., 18, 12.2 śvovamyam utkliṣṭakaphaṃ matsyamāṣatilādibhiḥ //
AHS, Sū., 21, 15.1 śallakī kuṅkumaṃ māṣā yavāḥ kundurukas tilāḥ /
AHS, Sū., 22, 5.2 sukhoṣṇam athavā śītaṃ tilakalkodakaṃ hitam //
AHS, Sū., 22, 19.2 siṃhīmūlaṃ tilāḥ kṛṣṇā dārvītvaṅ nistuṣā yavāḥ //
AHS, Sū., 22, 21.1 kālīyakatilośīramāṃsītagarapadmakam /
AHS, Sū., 29, 26.2 tilakalkājyamadhubhir yathāsvaṃ bheṣajena ca //
AHS, Sū., 29, 39.1 navaṃ dhānyaṃ tilān māṣān madyaṃ māṃsam ajāṅgalam /
AHS, Sū., 30, 12.2 tatas tilānāṃ kutalair dagdhvāgnau vigate pṛthak //
AHS, Sū., 30, 33.2 dhānyāmlabījayaṣṭyāhvatilairālepayet tataḥ //
AHS, Sū., 30, 34.1 tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ /
AHS, Sū., 30, 38.1 viśeṣād atra seko 'mlair lepo madhu ghṛtaṃ tilāḥ /
AHS, Sū., 30, 41.2 maṣāṅgaglānimūrdhārtimanthakīlatilādiṣu //
AHS, Śār., 2, 11.2 bilvādipañcakakvāthe tiloddālakataṇḍulaiḥ //
AHS, Śār., 2, 19.2 bālabilvaṃ tilān māṣān saktūṃśca payasā pibet //
AHS, Śār., 2, 54.2 aśmantakaḥ kṛṣṇatilās tāmravallī śatāvarī //
AHS, Śār., 4, 63.1 pañcāśat ṣaṭ ca marmāṇi tilavrīhisamānyapi /
AHS, Nidānasthāna, 8, 2.1 kṛśaśuṣkāmiṣāsātmyatilapiṣṭavirūḍhakaiḥ /
AHS, Nidānasthāna, 14, 44.1 tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ /
AHS, Cikitsitasthāna, 3, 22.2 pibet peyāṃ samatilāṃ kṣaireyīṃ vā sasaindhavām //
AHS, Cikitsitasthāna, 3, 44.1 dhānvabailarasaiḥ snehais tilasarṣapanimbajaiḥ /
AHS, Cikitsitasthāna, 5, 68.1 balārāsnātilais tadvat sasarpirmadhukotpalaiḥ /
AHS, Cikitsitasthāna, 5, 80.1 māṣāṃs tilāṃśca kiṇvaṃ ca sarvam ekatra cūrṇayet /
AHS, Cikitsitasthāna, 6, 77.2 sarvāṇyaṅgāni limpecca tilapiṇyākakāñjikaiḥ //
AHS, Cikitsitasthāna, 8, 62.2 daśādidaśakair vṛddhāḥ pippalīr dvipicuṃ tilān //
AHS, Cikitsitasthāna, 8, 112.2 lodhraṃ tilān mocarasaṃ samaṅgāṃ candanotpalam //
AHS, Cikitsitasthāna, 8, 118.1 śarkarāmbhojakiñjalkasahitaṃ saha vā tilaiḥ /
AHS, Cikitsitasthāna, 8, 155.1 guḍavyoṣavarāvellatilāruṣkaracitrakaiḥ /
AHS, Cikitsitasthāna, 9, 20.1 śālyodanaṃ tilair māṣair mudgair vā sādhu sādhitam /
AHS, Cikitsitasthāna, 9, 25.1 kalko bilvaśalāṭūnāṃ tilakalkaśca tatsamaḥ /
AHS, Cikitsitasthāna, 9, 29.2 mudgamāṣatilānāṃ ca dhānyayūṣaṃ prakalpayet //
AHS, Cikitsitasthāna, 9, 63.1 tilā mocarasaṃ lodhraṃ samaṅgā kamalotpalam /
AHS, Cikitsitasthāna, 9, 92.2 kalkastilānāṃ kṛṣṇānāṃ śarkarāpāñcabhāgikaḥ //
AHS, Cikitsitasthāna, 11, 14.1 pāṭalīyāvaśūkābhyāṃ pāribhadrāt tilād api /
AHS, Cikitsitasthāna, 11, 31.2 tilāpāmārgakadalīpalāśayavasaṃbhavaḥ //
AHS, Cikitsitasthāna, 12, 12.1 śrīkukkuṭo 'mlaḥ khalakas tilasarṣapakiṭṭajaḥ /
AHS, Cikitsitasthāna, 13, 2.2 bhadrādivargayaṣṭyāhvatilairālepayed vraṇam //
AHS, Cikitsitasthāna, 13, 4.1 kṣālitaṃ kṣīritoyena limped yaṣṭyamṛtātilaiḥ /
AHS, Cikitsitasthāna, 13, 6.1 āragvadhādinā dhautaṃ saktukumbhaniśātilaiḥ /
AHS, Cikitsitasthāna, 14, 41.2 śuṇṭhyāḥ karṣaṃ guḍasya dvau dhautāt kṛṣṇatilāt palam //
AHS, Cikitsitasthāna, 14, 87.2 tilairaṇḍātasībījasarṣapaiḥ parilipya ca //
AHS, Cikitsitasthāna, 14, 120.2 tilakvāthe ghṛtaguḍavyoṣabhārgīrajo'nvitaḥ //
AHS, Cikitsitasthāna, 14, 122.1 cūrṇaṃ tilānāṃ kvāthena pītaṃ gulmarujāpaham /
AHS, Cikitsitasthāna, 15, 46.1 pakvaṃ vā ṭuṇṭukabalāpalāśatilanālajaiḥ /
AHS, Cikitsitasthāna, 15, 57.2 tilorubūkatailena vātaghnāmlaśṛtena ca //
AHS, Cikitsitasthāna, 15, 95.2 kadalyās tilanālānāṃ kṣāreṇa kṣurakasya ca //
AHS, Cikitsitasthāna, 16, 15.2 guḍanāgaramaṇḍūratilāṃśān mānataḥ samān //
AHS, Cikitsitasthāna, 16, 45.1 tilapiṣṭanibhaṃ yas tu kāmalāvān sṛjen malam /
AHS, Cikitsitasthāna, 17, 42.1 grāmyābjānūpaṃ piśitam abalaṃ śuṣkaśākaṃ tilānnaṃ /
AHS, Cikitsitasthāna, 19, 27.2 dadhidugdhaguḍānūpatilamāṣāṃs tyajettarām //
AHS, Cikitsitasthāna, 19, 43.1 trikaṭūttamātilāruṣkarājyamākṣikasitopalāvihitā /
AHS, Cikitsitasthāna, 19, 45.2 salāṅgalīkṛṣṇatilopakulyā guḍena piṇḍī vinihanti kuṣṭham //
AHS, Cikitsitasthāna, 19, 47.1 pathyātilaguḍaiḥ piṇḍī kuṣṭhaṃ sāruṣkarair jayet /
AHS, Cikitsitasthāna, 22, 30.2 tilasarṣapapiṇḍaiśca śūlaghnam upanāhanam //
AHS, Cikitsitasthāna, 22, 33.2 lepaḥ piṣṭās tilās tadvad bhṛṣṭāḥ payasi nirvṛtāḥ //
AHS, Cikitsitasthāna, 22, 58.1 purāṇasarpis tailaṃ ca tilasarṣapajaṃ hitam /
AHS, Kalpasiddhisthāna, 2, 18.2 tilatailatrivṛccūrṇabhāgau cāṣṭapalonmitau //
AHS, Kalpasiddhisthāna, 3, 30.2 niḥsṛtāṃ tu tiladrākṣākalkaliptāṃ praveśayet //
AHS, Utt., 4, 38.1 tilānnamadyamāṃseṣu satataṃ saktalocanam /
AHS, Utt., 4, 42.1 apasavyaparīdhānaṃ tilamāṃsaguḍapriyam /
AHS, Utt., 5, 3.1 kukkuṭī sarpagandhākhyā tilāḥ kāṇavikāṇike /
AHS, Utt., 13, 46.1 tilatailam akṣatailaṃ bhṛṅgasvaraso 'sanācca niryūhaḥ /
AHS, Utt., 14, 25.1 sasarṣapāstilāstadvan mātuluṅgarasāplutāḥ /
AHS, Utt., 16, 38.2 tilāmbhasā mṛtkapālaṃ kāṃsye ghṛṣṭaṃ sudhūpitam //
AHS, Utt., 18, 38.2 svedaṃ ca kuryāt svinnāṃ ca pālīm udvartayet tilaiḥ //
AHS, Utt., 18, 43.2 jambvāmrapallavabalāyaṣṭīlodhratilotpalaiḥ //
AHS, Utt., 22, 14.1 tilayaṣṭīmadhuśṛtaṃ kṣīraṃ gaṇḍūṣadhāraṇam /
AHS, Utt., 22, 65.2 tilair bījaiśca laṭvomāpriyālaśaṇasaṃbhavaiḥ //
AHS, Utt., 24, 2.2 tailaṃ tilānāṃ kalkaṃ vā kṣīreṇa saha pāyayet //
AHS, Utt., 24, 31.1 athavā mākṣikahavistilapuṣpatrikaṇṭakaiḥ /
AHS, Utt., 24, 35.2 śelvakṣatilarāmāṇāṃ bījaṃ kākāṇḍakīsamam //
AHS, Utt., 24, 39.2 kṣīraṃ priyālaṃ yaṣṭyāhvaṃ jīvanīyo gaṇastilāḥ //
AHS, Utt., 24, 40.2 tilāḥ sāmalakāḥ padmakiñjalko madhukaṃ madhu //
AHS, Utt., 24, 41.2 māṃsī kuṣṭhaṃ tilāḥ kṛṣṇāḥ śārivā nīlam utpalam //
AHS, Utt., 25, 31.1 ānūpavesavārādyaiḥ svedaḥ somāstilāḥ punaḥ /
AHS, Utt., 25, 35.1 sakolatilavallomā dadhyamlā saktupiṇḍikā /
AHS, Utt., 25, 43.1 paṭolītilayaṣṭyāhvatrivṛddantīniśādvayam /
AHS, Utt., 25, 47.1 nyagrodhapadmakādibhyām aśvagandhābalātilaiḥ /
AHS, Utt., 25, 54.1 kalkaṃ saṃrohaṇaṃ kuryāt tilānāṃ madhukānvitam /
AHS, Utt., 25, 56.1 tilavad yavakalkaṃ tu kecid icchanti tadvidaḥ /
AHS, Utt., 27, 36.1 kṛṣṇāṃstilān virajaso dṛḍhavastrabaddhān sapta kṣapā vahati vāriṇi vāsayet /
AHS, Utt., 27, 39.1 padmakādigaṇopetaistilapiṣṭaṃ tataśca tat /
AHS, Utt., 30, 6.1 pramṛdyāt tiladigdhena channaṃ dviguṇavāsasā /
AHS, Utt., 30, 34.1 paittīṃ tu tilamañjiṣṭhānāgadantīniśādvayaiḥ /
AHS, Utt., 30, 34.2 ślaiṣmikīṃ tilasaurāṣṭrīnikumbhāriṣṭasaindhavaiḥ //
AHS, Utt., 30, 35.1 śalyajāṃ tilamadhvājyair lepayecchinnaśodhitām /
AHS, Utt., 31, 25.2 aṅgulyo 'lasam ityāhustilābhāṃstilakālakān //
AHS, Utt., 32, 13.1 dhānyāmlasiktau kāsīsapaṭolīrocanātilaiḥ /
AHS, Utt., 32, 18.1 dve jīrake kṛṣṇatilāḥ sarṣapāḥ payasā saha /
AHS, Utt., 34, 2.1 tilakalkaghṛtakṣaudrair lepaḥ pakve tu pāṭite /
AHS, Utt., 35, 62.1 tilapuṣpaphalāghrāṇabhūbāṣpaghanagarjitaiḥ /
AHS, Utt., 38, 30.1 kapitthamadhyatilakatilāṅkollajaṭāḥ pibet /
AHS, Utt., 39, 50.2 vaidehikā ca triyavāḥ pṛthak syur yavau suvarṇasya tilo viṣasya //
AHS, Utt., 39, 79.1 droṇe 'mbhaso vraṇakṛtāṃ triśatād vipakvāt kvāthāḍhake palasamais tilatailapātram /
AHS, Utt., 39, 80.2 tilena saha mākṣikeṇa palalena sūpena vā vapuṣkaram aruṣkaraṃ paramamedhyam āyuṣkaram //
AHS, Utt., 39, 86.1 tilavat pīḍayed droṇyāṃ kvāthayed vā kusumbhavat /
AHS, Utt., 39, 108.2 saṃvatsaraṃ kṛṣṇatiladvitīyāṃ sa somarājīṃ vapuṣātiśete //
AHS, Utt., 39, 158.1 dine dine kṛṣṇatilaprakuñcaṃ samaśnatāṃ śītajalānupānam /
AHS, Utt., 39, 160.1 sārdhaṃ tilair āmalakāni kṛṣṇair akṣāṇi saṃkṣudya harītakīr vā /
AHS, Utt., 40, 25.1 bastāṇḍasiddhe payasi bhāvitān asakṛt tilān /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 112.1 janmāntare ca pūrvasmin bhakṣayantyās tilās tava /
Daśakumāracarita
DKCar, 2, 3, 163.1 kṣīrājyadadhitilagaurasarṣapavasāmāṃsarudhirāhutīnāṃ ca parimalaḥ pavanānusārī diśi diśi prāvātsīt //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
Divyāvadāna
Divyāv, 1, 64.0 yadi tvaṃ tilataṇḍulakolakulatthanyāyena ratnāni parimokṣyase tathāpi me ratnānāṃ parikṣayo na syāt //
Divyāv, 1, 94.0 tena tatropaparīkṣyopaparīkṣya ratnānāṃ tad vahanaṃ pūritaṃ tadyathā tilataṇḍulakolakulatthānām //
Harivaṃśa
HV, 10, 59.1 tatra ṣaṣṭisahasrāṇi garbhās te tilasaṃmitāḥ /
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kāmasūtra
KāSū, 7, 1, 4.9 caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṃguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ pāyasaṃ yāvadarthaṃ prāśitam iti samānaṃ pūrveṇa /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.10 tilān stry āvapati iti nasatarayāḥ natasatarayā vā /
Kūrmapurāṇa
KūPur, 2, 16, 10.1 tilamudgayavādīnāṃ muṣṭirgrāhyā pathi sthitaiḥ /
KūPur, 2, 17, 24.2 rātrau ca tilasambaddhaṃ prayatnena dadhi tyajet //
KūPur, 2, 18, 56.2 puṣpākṣatān kuśatilān gomayaṃ śuddhameva ca //
KūPur, 2, 20, 37.3 gaudhūmaiśca tilairmudgairmāsaṃ prīṇayate pitṝn //
KūPur, 2, 22, 18.1 tilān pravikiret tatra sarvato bandhayedajān /
KūPur, 2, 22, 18.2 asuropahataṃ sarvaṃ tilaiḥ śudhyatyajena vā //
KūPur, 2, 22, 24.2 dakṣiṇāgraikadarbhāṇi prokṣitāni tilodakaiḥ //
KūPur, 2, 22, 42.2 śaṃ no devyodakaṃ pātre tilo 'sīti tilāṃstathā //
KūPur, 2, 22, 42.2 śaṃ no devyodakaṃ pātre tilo 'sīti tilāṃstathā //
KūPur, 2, 22, 56.2 dhānyāṃstilāṃśca vividhān śarkarā vividhāstathā //
KūPur, 2, 22, 94.2 devavatsarvameva syād yavaiḥ kāryā tilakriyā //
KūPur, 2, 23, 75.2 hiraṇyadhānyagovāsastilānnaguḍasarpiṣām //
KūPur, 2, 26, 20.1 pūjayitvā tilaiḥ kṛṣṇairmadhunā na viśeṣataḥ /
KūPur, 2, 26, 22.1 kṛṣṇājine tilān kṛttvā hiraṇyaṃ madhusarpiṣī /
KūPur, 2, 26, 24.1 suvarṇatilayuktaistu brāhmaṇān sapta pañca vā /
KūPur, 2, 26, 25.2 śuklāmbaradharaḥ kṛṣṇaistilairhutvā hutāśanam //
KūPur, 2, 26, 26.1 pradadyād brāhmaṇebhyastu tilāneva samāhitaḥ /
KūPur, 2, 26, 44.2 tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam //
KūPur, 2, 26, 69.1 apūpaṃ ca hiraṇyaṃ ca gāmaśvaṃ pṛthivīṃ tilān /
KūPur, 2, 32, 53.1 dhṛtakumbhaṃ varāhaṃ ca tiladroṇaṃ ca tittirim /
KūPur, 2, 33, 100.2 pratyekaṃ tilasaṃyuktān dadyāt saptodakāñjalīn /
Liṅgapurāṇa
LiPur, 1, 15, 23.2 ghṛtena caruṇā caiva samidbhiś ca tilais tathā //
LiPur, 1, 25, 13.1 mṛcchakṛttilapuṣpaṃ ca snānārthaṃ bhasitaṃ tathā /
LiPur, 1, 26, 11.2 pitṝṇāṃ tilatoyena gandhayuktena sarvataḥ //
LiPur, 1, 27, 15.1 kuśāgramakṣatāṃścaiva yavavrīhitilāni ca /
LiPur, 1, 70, 74.1 tile yathā bhavettailaṃ ghṛtaṃ payasi vā sthitam /
LiPur, 1, 84, 19.2 dadyātkṛṣṇatilānāṃ ca bhāramekam atandritā //
LiPur, 1, 84, 47.1 nivedayīta śarvāya śrāvaṇe tilaparvatam /
LiPur, 1, 85, 188.2 dūrvāṅkurāstilā vāṇī guḍūcī ghuṭikā tathā //
LiPur, 1, 103, 65.1 bhṛgvādyamunayaḥ sarve cākṣataistilataṇḍulaiḥ /
LiPur, 2, 19, 35.1 hutvā tilādyair vividhais tathāgnau punaḥ samāpyaiva tathaiva sarvam /
LiPur, 2, 21, 52.2 samidājyacarūṃl lājān sarṣapāṃś ca yavāṃs tilān //
LiPur, 2, 22, 25.2 raktapuṣpaistilaiścaiva kuśākṣatasamanvitaiḥ //
LiPur, 2, 25, 51.1 annamakṣapramāṇaṃ syācchuktimātreṇa vai tilaḥ /
LiPur, 2, 27, 35.1 taṇḍulaiśca tilairvātha gaurasarṣapasaṃyutaiḥ /
LiPur, 2, 27, 38.1 tilānāmāḍhakaṃ madhye yavānāṃ ca tadardhakam /
LiPur, 2, 30, 1.2 adhunā sampravakṣyāmi tilaparvatamuttamam /
LiPur, 2, 30, 3.1 adbhiḥ saṃprokṣya paścāddhi tilāṃstvasminvinikṣipet /
LiPur, 2, 30, 5.1 tasminsaṃcayanaṃ kāryaṃ tilabhārairviśeṣataḥ /
LiPur, 2, 30, 10.2 tilaparvatamadhyasthaṃ tilaparvatarūpiṇam //
LiPur, 2, 30, 10.2 tilaparvatamadhyasthaṃ tilaparvatarūpiṇam //
LiPur, 2, 30, 11.2 darśayettilamadhyasthaṃ devadevamumāpatim //
LiPur, 2, 30, 12.2 śrotriyāya daridrāya dāpayettilaparvatam //
LiPur, 2, 30, 13.1 evaṃ tilanagaḥ proktaḥ sarvasmādadhikaḥ paraḥ //
LiPur, 2, 31, 2.2 tanmadhye nikṣipeddhīmāṃstilabhāratrayaṃ śubham //
LiPur, 2, 31, 4.1 tilamadhye nyasetpadmaṃ padmamadhye maheśvaram /
LiPur, 2, 37, 3.1 tilapuṣpaṃ tu kṛtvātha hemapadmaṃ vinikṣipet /
LiPur, 2, 37, 8.1 teṣu vastreṣu niḥkṣipya tilādyāni pṛthakpṛthak /
LiPur, 2, 37, 10.2 evaṃ pṛthakpṛthag dattvā tattileṣu vinikṣipet //
LiPur, 2, 45, 81.1 haimaṃ ca rājataṃ dhenuṃ tilān kṣetraṃ ca vaibhavam /
LiPur, 2, 49, 4.1 tilair homaḥ prakartavyo dadhimadhvājyasaṃyutaiḥ /
LiPur, 2, 49, 5.1 vyādhīnāṃ nāśanaṃ caiva tilahomastu bhūtidaḥ /
LiPur, 2, 49, 12.1 rājayakṣmā tilair homānnaśyate vatsareṇa tu /
LiPur, 2, 50, 13.2 daśāṃśaṃ vidhinā hutvā tilena dvijasattamāḥ //
LiPur, 2, 52, 10.2 tilena mohanaṃ proktaṃ tāḍanaṃ rudhireṇa ca //
LiPur, 2, 52, 14.1 tilena roganāśaśca kamalena dhanaṃ bhavet /
LiPur, 2, 53, 3.1 saghṛtena tilenaiva kamalena prayatnataḥ /
Matsyapurāṇa
MPur, 7, 15.2 śuklapuṣpākṣatatilair arcayenmadhusūdanam //
MPur, 7, 25.1 homaḥ śuklatilaiḥ kāryaḥ kāmanāmāni kīrtayet /
MPur, 15, 34.1 prācīnāvītamudakaṃ tilāḥ savyāṅgameva ca /
MPur, 16, 26.2 tilāḥ pātrāṇi sadvāso gandhadhūpānulepanam //
MPur, 16, 35.2 dadyādudakapātrais tu satilaṃ savyapāṇinā //
MPur, 16, 44.1 pūrvaṃ dattvā tu taddhaste sapavitraṃ tilodakam /
MPur, 17, 10.1 pānīyamapyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ /
MPur, 17, 19.1 tilo'sīti tilānkuryādgandhapuṣpādikaṃ punaḥ /
MPur, 17, 19.1 tilo'sīti tilānkuryādgandhapuṣpādikaṃ punaḥ /
MPur, 17, 50.2 satilaṃ nāmagotreṇa dadyācchaktyā ca dakṣiṇām //
MPur, 17, 69.1 tilārthastu yavaiḥ kāryo nāndīśabdānupūrvakaḥ /
MPur, 18, 15.1 yāvad abdaṃ naraśreṣṭha satilodakapūrvakam /
MPur, 18, 18.1 gandhodakatilairyuktaṃ kuryātpātracatuṣṭayam /
MPur, 22, 85.2 rūpyaṃ darbhāstilā gāvo dauhitraścāṣṭamaḥ smṛtaḥ //
MPur, 22, 88.1 viṣṇor dehasamudbhūtāḥ kuśāḥ kṛṣṇāstilāstathā /
MPur, 22, 89.1 tilodakāñjalirdeyo jalasthaistīrthavāsibhiḥ /
MPur, 53, 15.2 jyeṣṭhe māsi tilairyuktamaśvamedhaphalaṃ labhet //
MPur, 56, 6.1 gomūtraghṛtagokṣīratilān yavakuśodakam /
MPur, 60, 14.3 śuklapakṣasya pūrvāhṇe tilaiḥ snānaṃ samācaret //
MPur, 61, 44.3 snānaṃ śuklatilaistadvacchuklamālyāmbaro gṛhī //
MPur, 62, 10.1 śuklākṣatatilairarcyāṃ tato devīṃ sadārcayet /
MPur, 63, 2.2 prātargavyena payasā tilaiḥ snānaṃ samācaret //
MPur, 64, 15.2 catvāri saktupātrāṇi tilapātrāṇyataḥ param //
MPur, 69, 21.2 ghṛtenābhyañjanaṃ kṛtvā tilaiḥ snānaṃ samācaret //
MPur, 69, 40.2 tilāṃśca viṣṇudevatyairmantrairekāgnivattadā //
MPur, 74, 12.3 tilapātraṃ hiraṇyaṃ ca brāhmaṇāya nivedayet //
MPur, 75, 2.1 māghe kṛṣṇatilaiḥ snātvā ṣaṣṭhyāṃ vai śuklapakṣataḥ /
MPur, 77, 2.2 prātaḥ snātvā tilaiḥ śuklaiḥ śuklamālyānulepanaḥ //
MPur, 78, 2.2 tilapātre ca sauvarṇe vidhāya kamalaṃ śubham //
MPur, 79, 5.1 padmaṃ kṛṣṇatilaiḥ kṛtvā tāmrapātre 'ṣṭapattrakam /
MPur, 80, 4.1 atha kṛtvā tilaprasthaṃ tāmrapātreṇa saṃyutam /
MPur, 80, 9.1 tāmrapātre tilaprasthaṃ sauvarṇaṃ vṛṣabhaṃ tathā /
MPur, 83, 26.1 pūrveṇa hastamitamatra vidhāya kuṇḍaṃ kāryastilairyavaghṛtena samitkuśaiśca /
MPur, 87, 4.2 tilāḥ kuśāśca māṣāśca tasmācchāntyai bhavatviha //
MPur, 87, 5.1 havye kavye ca yasmācca tilā evābhirakṣaṇam /
MPur, 93, 26.2 homaṃ samārabhetsarpiryavavrīhitilādinā //
MPur, 95, 23.2 tilāḥ kṛṣṇāśca vidhivatprāśanaṃ kramaśaḥ smṛtam /
MPur, 97, 10.1 raktapuṣpodakenārghyaṃ satilāruṇacandanam /
MPur, 98, 2.3 saṃkrāntivāsare prātastilaiḥ snānaṃ vidhīyate //
MPur, 99, 11.1 guḍapātraṃ tilairyuktaṃ sitavastrābhiveṣṭitam /
MPur, 101, 4.2 dhenuṃ tilamayīṃ dadyātsa padaṃ yāti śāṃkaram /
MPur, 101, 17.2 vastrayugmaṃ tilānghaṇṭāṃ brāhmaṇāya nivedayet //
MPur, 101, 32.1 tilapātraṃ hiraṇyaṃ ca brahmaloke mahīyate /
MPur, 101, 46.1 brahmāṇḍaṃ kāñcanaṃ kṛtvā tilarāśisamanvitam /
MPur, 101, 46.2 tryahaṃ tilaprado bhūtvā vahniṃ saṃtarpya sadvijam //
MPur, 102, 21.2 saṃtarpyāḥ pitaro bhaktyā satilodakacandanaiḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 58.1 māṃsaudanatilakṣaumasomapuṣpaphalapalāḥ /
NāSmṛ, 2, 1, 62.2 yady avaśyaṃ tu vikreyās tilā dhānyena tatsāmāḥ //
Suśrutasaṃhitā
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Sū., 11, 21.1 amlakāñjikabījāni tilān madhukam eva ca /
Su, Sū., 11, 22.1 tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ /
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 16, 21.1 yavāśvagandhāyaṣṭyāhvaistilaiścodvartanaṃ hitam /
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 29, 38.2 kulatthatilakārpāsatuṣapāṣāṇabhasmanām //
Su, Sū., 29, 47.2 khaṭvordhvapādā madyāpo vasā tailaṃ tilāstṛṇam //
Su, Sū., 29, 65.2 kārpāsatailapiṇyākalohāni lavaṇaṃ tilān //
Su, Sū., 29, 72.1 dadyānmāṣāṃstilāṃllohaṃ viprebhyaḥ kāñcanaṃ tathā /
Su, Sū., 37, 9.1 śaṇamūlakaśigrūṇāṃ phalāni tilasarṣapāḥ /
Su, Sū., 37, 17.2 mayūrako rājavṛkṣo nimbaḥ kośātakī tilāḥ //
Su, Sū., 43, 3.3 madanaśalāṭucūrṇānyevaṃ vā bakularamyakopayuktāni madhulavaṇayuktānyabhiprataptāni madanaśalāṭucūrṇasiddhāṃ vā tilataṇḍulayavāgūm /
Su, Sū., 44, 74.2 tailaṃ grāhyaṃ jale paktvā tilavadvā prapīḍya ca //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 130.1 sarvebhyastviha tailebhyastilatailaṃ viśiṣyate /
Su, Sū., 46, 39.2 tilo vipāke madhuro baliṣṭhaḥ snigdho vraṇālepana eva pathyaḥ //
Su, Sū., 46, 40.2 tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarāstathānye //
Su, Sū., 46, 41.2 vraṇeṣu pathyastilavacca nityaṃ prabaddhamūtro bahuvātavarcāḥ //
Su, Sū., 46, 294.1 piṇyākatilakalkasthūṇikāśuṣkaśākāṇi sarvadoṣaprakopaṇāni //
Su, Sū., 46, 381.2 tilapiṇyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam //
Su, Sū., 46, 407.1 phalamāṃsekṣuvikṛtitilamāṣopasaṃskṛtāḥ /
Su, Nid., 13, 44.1 kṛṣṇāni tilamātrāṇi nīrujāni samāni ca /
Su, Śār., 2, 22.1 tatra matsyakulatthāmlatilamāṣasurā hitāḥ /
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 59.2 aśmantakastilāḥ kṛṣṇāstāmravallī śatāvarī //
Su, Cik., 1, 65.2 kalkaḥ saṃrohaṇaḥ kāryastilajo madhusaṃyutaḥ //
Su, Cik., 1, 69.1 tilavadyavakalkaṃ tu kecidāhurmanīṣiṇaḥ /
Su, Cik., 2, 90.1 trivṛttejovatī nīlī haridre saindhavaṃ tilāḥ /
Su, Cik., 2, 93.2 trivṛddharidrāmadhukakalkaḥ paitte tilair yutaḥ //
Su, Cik., 2, 94.1 kaphaje tilatejohvādantīsvarjikacitrakāḥ /
Su, Cik., 3, 55.2 rātrau rātrau tilān kṛṣṇān vāsayedasthire jale //
Su, Cik., 3, 58.2 śatapuṣpāṃ ca saṃcūrṇya tilacūrṇena yojayet //
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Cik., 5, 7.6 yavamadhukairaṇḍatilavarṣābhūbhir vā pradehaḥ kāryaḥ /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 7, 22.2 tilāpāmārgakadalīpalāśayavakalkajaḥ //
Su, Cik., 8, 15.1 tilairaṇḍātasīmāṣayavagodhūmasarṣapān /
Su, Cik., 8, 21.2 athainaṃ ghṛtasaṃsṛṣṭaistilaiḥ piṣṭaiḥ pralepayet //
Su, Cik., 8, 39.1 jyotiṣmatīlāṅgalakīśyāmādantītrivṛttilāḥ /
Su, Cik., 8, 40.2 trivṛttilā nāgadantī mañjiṣṭhā payasā saha //
Su, Cik., 8, 42.2 kuṣṭhaṃ trivṛttilā dantī māgadhyaḥ saindhavaṃ madhu //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 25.2 lauhaṃ cūrṇaṃ māgadhī tārkṣyaśailaṃ tulyāḥ kāryāḥ kṛṣṇavarṇāstilāśca //
Su, Cik., 9, 62.1 gomūtraṃ dviguṇaṃ dadyāttilatailāccaturguṇam /
Su, Cik., 10, 7.1 āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt evaṃ tilādīnāṃ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt //
Su, Cik., 13, 22.2 tilavat pīḍayeddroṇyāṃ srāvayedvā kusumbhavat //
Su, Cik., 15, 40.1 balākaṣāyapītebhyastilebhyo vāpyanekaśaḥ /
Su, Cik., 15, 46.1 śatapākaṃ tatastena tilatailaṃ pacedbhiṣak /
Su, Cik., 16, 13.2 tilaiḥ sayaṣṭīmadhukaiḥ sakṣaudraiḥ sarpiṣā yutaiḥ //
Su, Cik., 16, 25.1 haridrātrivṛtāśaktutilair madhusamāyutaiḥ /
Su, Cik., 17, 18.2 tilair apāmārgaphalaiś ca piṣṭvā sasaindhavair bandhanamatra kuryāt //
Su, Cik., 17, 21.1 nipātya śastraṃ tilanāgadantīyaṣṭyāhvakalkaiḥ paripūrayettām /
Su, Cik., 17, 24.1 dadyādvraṇe nimbatilān sadantīn surāṣṭrajāsaindhavasamprayuktān /
Su, Cik., 17, 26.2 saṃśodhayet kṣaudraghṛtapragāḍhaistilaistato ropaṇamāśu kuryāt //
Su, Cik., 18, 7.1 tilaiḥ sapañcāṅgulapatramiśraiḥ saṃśodhayet saindhavasamprayuktaiḥ /
Su, Cik., 18, 11.2 tilaiḥ sayaṣṭīmadhukair viśodhya sarpiḥ prayojyaṃ madhurair vipakvam //
Su, Cik., 18, 17.1 medaḥsamutthe tilakalkadigdhaṃ dattvopariṣṭād dviguṇaṃ paṭāntam /
Su, Cik., 18, 19.1 prakṣālya mūtreṇa tilaiḥ supiṣṭaiḥ suvarcikādyair haritālamiśraiḥ /
Su, Cik., 18, 45.1 śaṇātasīmūlakaśigrukiṇvapriyālamajjānuyutais tilaistu /
Su, Cik., 19, 38.2 tadāpohya tilaiḥ sarpiḥkṣaudrayuktaiḥ pralepayet //
Su, Cik., 20, 15.2 kalkena tilayuktena sarpirmiśreṇa lepayet //
Su, Cik., 20, 21.2 kalkīkṛtair nimbatilakāsīsālaiḥ sasaindhavaiḥ //
Su, Cik., 25, 16.2 mañjiṣṭhātilayaṣṭyāhvasārivotpalapadmakaiḥ //
Su, Cik., 25, 32.1 sairīyajambvarjunakāśmarījaṃ puṣpaṃ tilānmārkavacūtabīje /
Su, Cik., 26, 16.2 tilamāṣavidārīṇāṃ śālīnāṃ cūrṇam eva vā //
Su, Cik., 26, 18.2 bastāṇḍasiddhe payasi bhāvitānasakṛttilān //
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 15.2 sasuvarṇastilaiḥ sārdham alakṣmīnāśanaḥ smṛtaḥ //
Su, Cik., 29, 12.7 tadahaś ca kṣīreṇa sukhoṣṇena pariṣicya tilamadhukacandanānuliptadehaṃ payaḥ pāyayet /
Su, Cik., 29, 12.26 kṣīramadhukasiddhaṃ ca kṛṣṇatilamavacāraṇārthe /
Su, Cik., 31, 4.2 tatra jaṅgamebhyo gavyaṃ ghṛtaṃ pradhānaṃ sthāvarebhyastilatailaṃ pradhānam iti //
Su, Cik., 31, 41.1 pippalyo lavaṇaṃ sarpistilapiṣṭaṃ varāhajā /
Su, Cik., 32, 12.2 evaṃ kākolyādibhir elādibhiḥ surasādibhistilātasīsarṣapakalkaiḥ kṛśarāpāyasotkārikābhir veśavāraiḥ sālvaṇair vā tanuvastrāvanaddhaiḥ svedayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 40, 18.1 prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti snaihikaṃ yāvadaśrupravṛttiḥ vairecanikam ā doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti //
Su, Cik., 40, 67.2 tilā nīlotpalaṃ sarpiḥ śarkarā kṣīram eva ca //
Su, Ka., 6, 31.2 surātilakulatthāṃśca varjayeddhi viṣāturaḥ //
Su, Ka., 7, 52.2 palalaṃ tilatailaṃ ca rūpikāyāḥ payo guḍaḥ //
Su, Ka., 8, 125.1 eṇīpadyāstathā daṃśo bhavet kṛṣṇatilākṛtiḥ /
Su, Utt., 17, 88.2 mṛdubhṛṣṭaistilair vāpi siddhārthakasamāyutaiḥ //
Su, Utt., 24, 30.2 kaphaje sarpiṣā snigdhaṃ tilamāṣavipakvayā //
Su, Utt., 26, 39.2 śatāvarīṃ tilān kṛṣṇān madhukaṃ nīlamutpalam //
Su, Utt., 40, 115.2 tilakalko hitaścātra maudgo mudgarasastathā //
Su, Utt., 40, 122.2 śarkarotpalalodhrāṇi samaṅgā madhukaṃ tilāḥ //
Su, Utt., 40, 123.1 tilāḥ kṛṣṇāḥ sayaṣṭyāhvāḥ samaṅgā cotpalāni ca /
Su, Utt., 40, 123.2 tilā mocaraso lodhraṃ tathaiva madhukotpalam //
Su, Utt., 40, 124.1 kacchurā tilakalkaśca yogāścatvāra eva ca /
Su, Utt., 40, 141.1 tāṃ kṣīramevāśu śṛtaṃ nihanti tailaṃ tilāḥ picchilabastayaśca /
Su, Utt., 41, 41.1 ghṛtena cājena samākṣikeṇa turaṅgagandhātilamāṣacūrṇam /
Su, Utt., 42, 40.2 tilekṣurakapālāśasārṣapaṃ yāvanālajam //
Su, Utt., 44, 24.1 bibhītakāyomalanāgarāṇāṃ cūrṇaṃ tilānāṃ ca guḍaśca mukhyaḥ /
Su, Utt., 54, 29.2 tatkaṣāyaprapītānāṃ tilānāṃ sneham eva vā //
Su, Utt., 58, 48.1 pāṭalyā yāvaśūkācca pāribhadrāttilād api /
Su, Utt., 60, 12.2 māṃsepsus tilaguḍapāyasābhikāmas tadbhukto bhavati pitṛgrahābhibhūtaḥ //
Su, Utt., 64, 28.1 annapānaṃ tilān māṣāñchākāni ca dadhīni ca /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.14 sataścābhivyaktir upapannā yathā pīḍanena tileṣu tailasya avaghātena dhānyeṣu taṇḍulānāṃ dohanena saurabheyīṣu payasaḥ /
STKau zu SāṃKār, 15.2, 1.17 ayam eva hi sikatābhyastilānāṃ tailotpādakānāṃ bhedo yad eteṣveva tailam astyanāgatāvasthaṃ na sikatāsviti /
Tantrākhyāyikā
TAkhy, 2, 31.1 nākasmācchāṇḍilī mātā vikrīṇāti tilais tilān /
TAkhy, 2, 31.1 nākasmācchāṇḍilī mātā vikrīṇāti tilais tilān /
TAkhy, 2, 70.1 asti me tilastokaṃ taṇḍulastokaṃ ca //
TAkhy, 2, 73.1 tathā cānuṣṭhite tilaprasthaṃ kāmandakinādhiṣṭhitaṃ luñcayetyāsthāpitam //
TAkhy, 2, 74.1 tathā cātivyagratvāt te tilāḥ kathamapi daivāc chunā viṭvālitāḥ tayā cābhyantarasthayā dṛṣṭāḥ //
TAkhy, 2, 78.1 tathāpi gaccha imāṃs tilāṃlluñcitān api kṛṣṇatilaiḥ parāvartayitvā śīghram āgaccha //
TAkhy, 2, 78.1 tathāpi gaccha imāṃs tilāṃlluñcitān api kṛṣṇatilaiḥ parāvartayitvā śīghram āgaccha //
TAkhy, 2, 80.1 tathā cānuṣṭhite yasmin veśmany ahaṃ bhikṣārtham upāgataḥ tasminn eva kāmandakir api tilavikrayārtham anupraviṣṭo 'kathayat //
TAkhy, 2, 81.1 gṛhyantām ime tilāḥ //
TAkhy, 2, 83.1 kathaṃ tilā dīyanta iti //
TAkhy, 2, 91.1 samārghās tilā mayā labdhāḥ śuklāḥ kṛṣṇaiḥ //
TAkhy, 2, 93.1 nākasmācchāṇḍilī mātā vikrīṇāti tilais tilān /
TAkhy, 2, 93.1 nākasmācchāṇḍilī mātā vikrīṇāti tilais tilān /
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇupurāṇa
ViPur, 1, 6, 21.1 vrīhayaś ca yavāś caiva godhūmā aṇavas tilāḥ /
ViPur, 1, 6, 24.1 vrīhayaḥ sayavā māṣā godhūmā aṇavas tilāḥ /
ViPur, 2, 6, 20.1 lākṣāmāṃsarasānāṃ ca tilānāṃ lavaṇasya ca /
ViPur, 2, 7, 28.1 dāruṇyagniryathā tailaṃ tile tadvatpumān api /
ViPur, 3, 11, 37.2 idamapyakṣayaṃ cāstu mayā dattaṃ tilodakam //
ViPur, 3, 13, 13.2 vastratyāgaṃ bahiḥsnānaṃ kṛtvā dadyāttilodakam //
ViPur, 3, 13, 27.2 tilagandhodakairyuktaṃ tatra pātracatuṣṭayam //
ViPur, 3, 14, 14.1 pānīyam apyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ /
ViPur, 3, 14, 26.1 tatrāpyasāmarthyayutaḥ karāgrāgrasthitāṃstilān /
ViPur, 3, 14, 27.1 tilaiḥ saptāṣṭabhirvāpi samavetāñjalāñjalīn /
ViPur, 3, 15, 21.2 tilāmbunā cāpasavyaṃ dadyādarghyādikaṃ nṛpa //
ViPur, 3, 15, 31.1 rakṣoghnamantrapaṭhanaṃ bhūmerāstaraṇaṃ tilaiḥ /
ViPur, 3, 15, 39.2 satilena tataḥ piṇḍānsamyagdadyātsamāhitaḥ //
ViPur, 3, 15, 52.1 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapastilāḥ /
ViPur, 3, 16, 6.1 yavāḥ priyaṃgavo mudgā godhūmā vrīhayastilāḥ /
ViPur, 3, 16, 14.2 urvyāṃ ca tilavikṣepādyātudhānānnivārayet //
Viṣṇusmṛti
ViSmṛ, 9, 6.1 dvikṛṣṇalone tilakaram //
ViSmṛ, 19, 18.1 grāmānniṣkramyāśaucānte kṛtaśmaśrukarmāṇas tilakalkaiḥ sarṣapakalkair vā snātāḥ parivartitavāsaso gṛhaṃ praviśeyuḥ //
ViSmṛ, 50, 37.1 tittiriṃ tiladroṇam //
ViSmṛ, 54, 18.1 ārdrauṣadhigandhapuṣpaphalamūlacarmavetravidalatuṣakapālakeśabhasmāsthigorasapiṇyākatilatailavikrayī prājāpatyam //
ViSmṛ, 68, 29.1 na rātrau tilasaṃbandham //
ViSmṛ, 71, 50.1 na tilān //
ViSmṛ, 73, 11.1 apayantvasurā iti dvābhyāṃ tilaiḥ yātudhānānāṃ visarjanaṃ kṛtvā //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 24.1 udakapātraṃ madhughṛtatilaiḥ saṃyuktaṃ ca //
ViSmṛ, 79, 16.1 khaḍgakutapakṛṣṇājinatilasiddhārthakākṣatāni ca pavitrāṇi rakṣoghnāni ca nidadhyāt //
ViSmṛ, 80, 1.1 tilair vrīhiyavair māṣair adbhir mūlaphalaiḥ śākaiḥ śyāmākaiḥ priyaṅgubhir nīvārair mudgair godhūmaiśca māsaṃ prīyante //
ViSmṛ, 81, 4.1 tilaiḥ sarṣapair vā yātudhānān visarjayet //
ViSmṛ, 87, 2.1 tatas tilaiḥ pracchādayet //
ViSmṛ, 87, 8.2 tilaiḥ pracchādya vāsobhiḥ sarvaratnair alaṃkṛtam //
ViSmṛ, 87, 10.1 kṛṣṇājine tilān kṛtvā hiraṇyaṃ madhusarpiṣī /
ViSmṛ, 90, 6.1 māghī maghāyutā cet tasyāṃ tilaiḥ śrāddhaṃ kṛtvā pūto bhavati //
ViSmṛ, 90, 10.1 vaiśākhī viśākhāyutā cet tasyāṃ brāhmaṇasaptakaṃ kṣaudrayuktais tilaiḥ saṃtarpya dharmarājānaṃ prīṇayitvā pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 19.1 pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilodakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 19.1 pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilodakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 19.1 pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilodakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 22.1 vāmapārśve tilatailayutāṃ sāṣṭāṃ dattvā śvetena samagreṇa vāsasā //
ViSmṛ, 90, 27.1 māghe māsyagniṃ pratyahaṃ tilair hutvā saghṛtaṃ kulmāṣaṃ brāhmaṇān bhojayitvā dīptāgnir bhavati //
ViSmṛ, 92, 23.1 tilapradaḥ prajām iṣṭām //
Yājñavalkyasmṛti
YāSmṛ, 1, 201.1 gobhūtilahiraṇyādi pātre dātavyam arcitam /
YāSmṛ, 1, 210.1 bhūdīpāṃś cānnavastrāmbhastilasarpiḥpratiśrayān /
YāSmṛ, 1, 234.1 apahatā iti tilān vikīrya ca samantataḥ /
YāSmṛ, 1, 234.2 yavārthās tu tilaiḥ kāryāḥ kuryād arghyādi pūrvavat //
YāSmṛ, 1, 242.1 sarvam annam upādāya satilaṃ dakṣiṇāmukhaḥ /
YāSmṛ, 1, 253.1 gandhodakatilair yuktaṃ kuryāt pātracatuṣṭayam /
YāSmṛ, 3, 36.2 tilaudanarasakṣārān dadhi kṣīraṃ ghṛtaṃ jalam //
YāSmṛ, 3, 39.2 dharmārthaṃ vikrayaṃ neyās tilā dhānyena tatsamāḥ //
YāSmṛ, 3, 274.1 tittirau tu tiladroṇaṃ gajādīnām aśaknuvan /
YāSmṛ, 3, 310.2 tatra tatra tilair homo gāyatryā vācanaṃ tathā //
Śatakatraya
ŚTr, 1, 100.1 sthālyāṃ vaidūryamayyāṃ pacati tilakaṇāṃś candanair indhanaughaiḥ sauvarṇair lāṅgalāgrair vilikhati vasudhām arkamūlasya hetoḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 256.1 bimbī go hā tuṇḍikerī tilākhyā phalanābhikā /
AṣṭNigh, 1, 340.2 tilaḥ snehaphalaḥ snehapūrṇaśca kṛṣṇatailakaḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 5, 3.2 tilādrīnsapta ratnaughaśātakaumbhāmbarāvṛtān //
Bhāratamañjarī
BhāMañj, 1, 1210.1 ādāya sarvaratnebhyastilaṃ tilamaninditam /
BhāMañj, 1, 1210.1 ādāya sarvaratnebhyastilaṃ tilamaninditam /
BhāMañj, 1, 1356.1 kakṣeṣvavāptavānkṣipraṃ pūrṇā iva tilāhutīḥ /
BhāMañj, 13, 1535.1 tilapradānaṃ śaṃsanti kṣayāya nikhilainasām /
BhāMañj, 13, 1535.2 tuṣṭo yamaḥ purā vipraṃ tilāndehītyacodayat //
BhāMañj, 13, 1555.1 asaṃbhave gavāṃ yāvatsalilena tilena ca /
BhāMañj, 13, 1574.2 tilapradānaṃ vijñeyaṃ śrāddhaṃ madhughṛtāplutam //
Garuḍapurāṇa
GarPur, 1, 38, 9.2 tilāṃstrimadhurāktāṃśca sahasraṃ cāṣṭa homayet //
GarPur, 1, 39, 19.1 tilataṇḍulasaṃyuktaṃ raktacandanacarcitam /
GarPur, 1, 43, 22.1 candanaṃ nīlayuktaṃ ca tilabhasmākṣataṃ tathā /
GarPur, 1, 48, 80.2 tilāśca samidhaścaiva homadravyaṃ dvayaṃ smṛtam //
GarPur, 1, 48, 93.1 tilasya tuṣamātraṃ tu uttaraṃ kiṃcid ānayet /
GarPur, 1, 50, 38.2 puṣpākṣatāṃstilakuśān gomayaṃ śuddhameva ca //
GarPur, 1, 51, 12.2 upoṣyābhyarcayedvidvānmadhunā tilasarpiṣā //
GarPur, 1, 51, 14.2 kṛṣṇājine tilānkṛtvā hiraṇyamadhusarpiṣā //
GarPur, 1, 51, 22.2 tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam //
GarPur, 1, 52, 18.1 pratyekaṃ tilasaṃyuktāndadyātsapta jalāñjalīn /
GarPur, 1, 83, 69.1 ātmano 'pi mahābuddhirgayāyāṃ tu tilairvinā /
GarPur, 1, 85, 2.2 āvāhayiṣye tānsarvān darbhapṛṣṭhe tilodakaiḥ //
GarPur, 1, 89, 33.1 ye khaḍgamāṃsena surairabhīṣṭaiḥ kṛṣṇaistilair divyamanoharaiśca /
GarPur, 1, 99, 15.1 yavārthastu tilaiḥ kāryaḥ kuryādarghyādi pūrvavat /
GarPur, 1, 99, 22.2 sarvamannamupādāya satilaṃ dakṣiṇāmukhaḥ //
GarPur, 1, 106, 23.2 tilaudanarasakṣāramadhu lākṣā śṛtaṃ haviḥ //
GarPur, 1, 106, 25.2 dharmārthaṃ vikrayaṃ neyāstilā dhānyena tatsamāḥ //
GarPur, 1, 107, 8.2 tilājyaṃ na vikrīṇīta sūnāyajñamaghānvitaḥ //
GarPur, 1, 107, 35.1 ure niḥkṣipya dṛṣadaṃ taṇḍulājyatilānmukhe /
GarPur, 1, 117, 13.2 gandhādyairdaśasāhasraṃ tilavrīhyādi homayet //
GarPur, 1, 120, 7.1 tilāśo bilvapatraiśca kṣīrānnavaṭakapradaḥ /
GarPur, 1, 123, 7.1 oṃ namo vāsudevāya ghṛtavrīhitilādikam /
GarPur, 1, 124, 15.1 tilataṇḍulavrīhīṃśca juhuyātsaghṛtaṃ carum /
GarPur, 1, 129, 11.2 dattvā tilāṃstu viprāya svayaṃ bhuṅkte tilodakam //
GarPur, 1, 129, 11.2 dattvā tilāṃstu viprāya svayaṃ bhuṅkte tilodakam //
GarPur, 1, 129, 16.1 pūjayet tilahomaiśca ete pūjyā gaṇāstathā /
GarPur, 1, 130, 8.2 abhyañjanāñjanatilāṃśca vivarjayedyaḥ tasyeṣitaṃ bhavati saptasu saptamīṣu //
GarPur, 1, 157, 2.2 viśuṣkānnavasāsnehatilapiṣṭavirūḍhakaiḥ //
GarPur, 1, 165, 2.2 tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ //
GarPur, 1, 169, 10.1 sakṣāramadhurasnigdho baloṣṇapittakṛttilaḥ /
Gītagovinda
GītGov, 10, 21.2 nāsā abhyeti tilaprasūnapadavīm kundābhadanti priye prāyaḥ tvanmukhasevayā vijayate viśvam saḥ puṣpāyudhaḥ //
Hitopadeśa
Hitop, 0, 32.2 anudyogena tailāni tilebhyo nāptum arhati //
Kathāsaritsāgara
KSS, 6, 1, 66.2 dhātrā gṛhītvā racitām uttamebhyastilaṃ tilam //
KSS, 6, 1, 66.2 dhātrā gṛhītvā racitām uttamebhyastilaṃ tilam //
Kālikāpurāṇa
KālPur, 55, 73.2 tilairhomaṃ caret tasyāṃ sahasratritayaṃ japet //
KālPur, 55, 77.2 dakṣiṇāṃ gurave dadyātsuvarṇaṃ gāṃ tathā tilam //
Kṛṣiparāśara
KṛṣiPar, 1, 167.1 tiladhānyayavānāṃ ca vidhireṣa prakīrtitaḥ /
Madanapālanighaṇṭu
MPālNigh, 2, 66.1 palāśatilanālaśvadaṃṣṭrajaḥ kadalībhavaḥ /
Narmamālā
KṣNarm, 1, 101.1 karpaṭītilamṛddarbhapavitrārghasamudgakaiḥ /
KṣNarm, 2, 25.2 sadoṣairdīyate 'smābhirnarakāya tilāñjaliḥ //
KṣNarm, 2, 124.1 snāto mṛddarbhatilabhṛtkaroti suciraṃ japam /
KṣNarm, 3, 4.2 vārdhanīkalaśau tāmrau tilāstailaṃ mṛgājinam //
KṣNarm, 3, 19.2 mattā gurubhaṭṭāścakrustiladhūpaghṛtakṣayam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 6.0 paścāddhetumāsādyābhivyajyante cetyārtavaśoṇitaṃ tṛtīyāvartāvasthitagarbhaśayyāṃ punaḥ jñātavyamiti viṇmūtraṃ tuśabdo yathā pratipadyata jñātavyamiti viṇmūtraṃ uttare pratisaṃskartāpīha 'trāvadhāraṇe malaḥ tileṣu ityarthaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 38.0 kṣīramadhukasiddhaṃ cetyādi gavyakṣīracaturguṇaṃ madhukakalkasiddhaṃ kṛṣṇatilānāṃ tailaṃ vyañjanādiṣvavacāryam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 8.1 kṛṣīvalasya tilādidhānyasampannasya dhanalobhena prasaktas tilādivikrayastaṃ nivārayati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 8.1 kṛṣīvalasya tilādidhānyasampannasya dhanalobhena prasaktas tilādivikrayastaṃ nivārayati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 4.0 yāvadbhiḥ prasthaistilā dattāstāvadbhir eva dhānyāntaramupādeyaṃ nādhikamityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 5.3 yadyavaśyaṃ tu vikreyāstilā dhānyena tatsamāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 7.2 dharmārthaṃ vikrayaṃ neyāstilā dhānyena tatsamāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 9.0 tilanyāyo rase 'pi yojanīyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 10.3 kṛtānnaṃ cākṛtānnena tilā dhānyena tatsamāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 18.1 nanu tilavikrayo 'bhyupagato manunā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 18.3 vikrīṇīta tilān śuddhān dharmārthamacirasthitān //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 21.0 apare tu manyante ṛṇāpākaraṇādyāvaśyakadharmārthe tilavikrayo na viruddhaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 23.2 kāmaṃ vā svayaṃ kṛṣyotpādya tilān vikrīṇīran //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 26.0 yato manunaiva vacanāntareṇa tilā dhānyena tatsamā iti niyamo darśitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 27.0 yat tvanyasmin vacane arthāttilavikrayaniṣedhaḥ pratibhāti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 28.2 bhojanābhyañjanāddānād yadanyat kurute tilaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 32.0 yo 'yaṃ tilānāṃ dhānyasamatvena vinimayaḥ yaśca tṛṇādivikrayaṃ seyam evaṃvidhā viprasya jīvanārthā vṛttiḥ //
Rasahṛdayatantra
RHT, 7, 4.1 kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ /
RHT, 7, 5.2 dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //
RHT, 10, 16.1 tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca /
Rasamañjarī
RMañj, 5, 67.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā /
RMañj, 6, 310.2 rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacūramadanaṃ jātīphalaṃ saindhavam //
RMañj, 8, 25.1 kākamācī yavā jātī samaṃ kṛṣṇatilaṃ tataḥ /
RMañj, 8, 28.1 vajrīkṣīreṇa saptāhaṃ suśvetān bhāvayettilān /
RMañj, 9, 16.1 tilagokṣurayoścūrṇaṃ chāgīdugdhena pācitam /
RMañj, 9, 38.1 palāśaciñcātilamāṣaśaṃkhaṃ dahedapāmārgasapippalo'pi /
Rasaprakāśasudhākara
RPSudh, 5, 132.1 lohapātrasthitaṃ rātrau tilajaprativāpakam /
RPSudh, 11, 102.2 atasītilatailena kācakūpyāṃ nidhāpayet //
Rasaratnasamuccaya
RRS, 2, 161.1 kāntapātrasthitaṃ rātrau tilajaprativāpakam /
RRS, 3, 74.1 snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā /
RRS, 5, 169.1 śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam /
RRS, 5, 201.1 brahmabījājamodāgnibhallātatilasaṃyutam /
RRS, 6, 30.2 tilājyaiḥ pāyasaiḥ puṣpaiḥ śatapuṣpādikaiḥ pṛthak //
RRS, 10, 69.2 tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam //
RRS, 10, 72.1 atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /
RRS, 11, 93.2 tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //
RRS, 11, 126.2 māṣaṃ masūraṃ niṣpāvaṃ kulatthaṃ sarṣapaṃ tilam //
RRS, 13, 46.1 indravāruṇikāmūlaṃ bhṛṅgīkṛṣṇātilaiḥ saha /
RRS, 14, 100.1 tilasarṣapabilvāmlakāravellakusumbhakam /
RRS, 16, 4.1 atyambupānatilapiṣṭavirūḍharūkṣaśuṣkāmiṣādhyaśanabaddhamalagrahādyaiḥ /
RRS, 16, 38.1 ṣaṇniṣkaṃ tilatailasya niṣkaṃ jambīrajaṃ rasam /
RRS, 17, 11.1 tilāpāmārgakāṇḍaṃ ca kāravellyā yavasya ca /
Rasaratnākara
RRĀ, R.kh., 7, 4.1 tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /
RRĀ, R.kh., 7, 7.1 tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /
RRĀ, R.kh., 7, 48.1 lākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam /
RRĀ, R.kh., 8, 99.2 tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet //
RRĀ, R.kh., 9, 61.2 kāṃsyāraghoṣapatrāṇi tilakalkena lepayet //
RRĀ, Ras.kh., 2, 17.1 punarnavābhṛṅgatilavājigandhāḥ samāṃśakāḥ /
RRĀ, Ras.kh., 2, 109.1 tilāśvagandhayoścūrṇaṃ palārdhaṃ madhunā lihet /
RRĀ, Ras.kh., 3, 153.1 palāśapuṣpacūrṇaṃ tu tilāḥ kṛṣṇāḥ saśarkarāḥ /
RRĀ, Ras.kh., 4, 22.3 mṛtaṃ kāntaṃ tilāḥ kṛṣṇā badarīphalacūrṇakam /
RRĀ, Ras.kh., 4, 25.2 mṛtaṃ kāntaṃ kṛṣṇatilāṃstriphalāṃ cūrṇayetsamam //
RRĀ, Ras.kh., 4, 30.2 koraṇṭapattracūrṇaṃ tu kāntabhasma tilā guḍam //
RRĀ, Ras.kh., 4, 98.1 pādaprasthaṃ tilāttailaṃ sarvamekatra pācayet /
RRĀ, Ras.kh., 5, 3.2 yavacūrṇaṃ tilāścaiva pratyekaṃ rasatulyakam //
RRĀ, Ras.kh., 5, 24.2 bhṛṅgarājarasaprasthaṃ tailaṃ kṛṣṇatilodbhavam //
RRĀ, Ras.kh., 5, 27.1 śatapuṣpā kākamācī tilāḥ kṛṣṇāśca rocanam /
RRĀ, Ras.kh., 5, 35.1 kākamācīyabījāni samāḥ kṛṣṇatilāstathā /
RRĀ, Ras.kh., 5, 63.2 saptāhaṃ vajradugdhena suśvetān bhāvayettilān //
RRĀ, Ras.kh., 5, 71.2 dadhnā tilaiḥ snānamataḥ prabhāte kuryāttryahaṃ lepanamitthameva //
RRĀ, Ras.kh., 6, 13.2 tatpiṇḍaṃ tilatailena lohapātre śanaiḥ pacet //
RRĀ, Ras.kh., 6, 32.2 ajasya vṛṣaṇaṃ kṣīre pakvaṃ tilasitāyutam //
RRĀ, Ras.kh., 6, 53.2 vijayā markaṭī māṣāḥ śaṇabījāni vai tilāḥ //
RRĀ, Ras.kh., 6, 66.1 vānarīkokilākṣasya bījāni tilamāṣakāḥ /
RRĀ, Ras.kh., 6, 84.2 rambhākandaśatāvarī hy ajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacoramadanaṃ jātīphalaṃ saindhavam //
RRĀ, Ras.kh., 7, 41.1 tilapiṇyākacūrṇaṃ tu dattvā tāvadvimardayet /
RRĀ, Ras.kh., 7, 56.2 aśvagandhātilakṣaudrasaindhavaśvetasarṣapāḥ //
RRĀ, Ras.kh., 7, 60.1 pācayettilatailena mardayettena pūrvavat /
RRĀ, Ras.kh., 7, 65.2 aśvagandhāpamārgau ca sārivākṣaphalaṃ tilāḥ //
RRĀ, Ras.kh., 7, 72.1 tilatailena tattailamardanādvardhate khalu /
RRĀ, Ras.kh., 8, 26.1 teṣāṃ pṛṣṭhe tilāḥ kṣiptāḥ sphuṭantyeva hi tatkṣaṇāt /
RRĀ, V.kh., 1, 42.2 tilājyaiḥ pāyasaiḥ puṣpairaṣṭādhikaśataiḥ pṛthak //
RRĀ, V.kh., 2, 4.1 tilāpāmārgakadalīcitrakārdrakamūlakam /
RRĀ, V.kh., 2, 48.2 gomūtrair māhiṣair mūtraistilatailasurāmlakaiḥ //
RRĀ, V.kh., 8, 122.1 tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet /
RRĀ, V.kh., 8, 136.1 tadeva dāpayedvāpyaṃ ḍhālayettilatailake /
RRĀ, V.kh., 10, 71.2 vāsāpālāśaniculaṃ tilaṃ kāñcanamokṣakam //
RRĀ, V.kh., 10, 72.2 pañcāṅgaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam //
RRĀ, V.kh., 13, 45.1 tilasarṣapaśigrūṇi lavaṇaṃ mitrapaṃcakam /
RRĀ, V.kh., 13, 47.1 lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ /
RRĀ, V.kh., 19, 84.1 meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam /
RRĀ, V.kh., 19, 86.1 tilatailaṃ vipacyādau yāvatphenaṃ nivartate /
RRĀ, V.kh., 19, 104.1 madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam /
RRĀ, V.kh., 19, 126.2 tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham //
RRĀ, V.kh., 20, 110.2 tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam //
Rasendracintāmaṇi
RCint, 3, 68.2 vāsāpalāśaniculatilakāñcanamokṣakāḥ //
RCint, 3, 69.2 dagdhaṃ kāṇḍaṃ tilānāṃ ca pañcāṅgaṃ mūlakasya ca //
RCint, 3, 73.2 atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti /
RCint, 3, 129.2 tilaṃ vipācayettena kuryād bījādirañjanam //
RCint, 3, 212.2 kulatthānatasītailaṃ tilānmāṣānmasūrakān //
RCint, 7, 29.1 yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā /
RCint, 7, 76.1 tilataile pacedyāmaṃ yāmaṃ tattraiphale jale /
RCint, 7, 78.1 lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam /
RCint, 8, 55.2 tilakauraṇṭapatrāṇi guḍena bhakṣayedanu //
RCint, 8, 236.2 rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam //
RCint, 8, 263.2 bhāgaṃ kṛṣṇatilasyaikaṃ miśrayitvā nipīḍayet //
Rasendracūḍāmaṇi
RCūM, 9, 4.1 palāśakadalīśigrutilāpāmārgamokṣakāḥ /
RCūM, 9, 15.1 tilātasīkusumbhānāṃ nimbasya karajasya ca /
RCūM, 10, 126.2 kāntapātrasthitaṃ rātrau tilajaprativāpakam //
RCūM, 11, 35.1 svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā /
RCūM, 14, 144.2 śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam /
RCūM, 14, 171.2 brahmabījājamodāgnibhallātatilasaṃyutam //
Rasendrasārasaṃgraha
RSS, 1, 98.2 tilabhekaparṇidūrvā mūrvā ca harītakī tulasī //
RSS, 1, 174.1 tilataile pacedyāmaṃ yāmaṃ tattraiphale jale /
RSS, 1, 349.1 kūṣmāṇḍaṃ tilatailaṃ ca rasonaṃ rājikāṃ tathā /
Rasādhyāya
RAdhy, 1, 409.2 tilānāṃ palagadyāṇā viṃśatiśca guḍasya ca //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
Rasārṇava
RArṇ, 2, 49.1 madhusarpirdadhikṣīratilaiḥ sampūjya bālikāḥ /
RArṇ, 2, 78.1 tatrājyatilasaṃyuktaṃ homaṃ kṛtvā krameṇa tu /
RArṇ, 4, 42.1 tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam /
RArṇ, 5, 30.2 tilāpāmārgakadalī palāśaśigrumocikāḥ /
RArṇ, 5, 34.3 kusumbhakaṅguṇīnaktātilasarṣapajāni tu //
RArṇ, 6, 15.1 tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam /
RArṇ, 7, 48.1 gomāṃse māhiṣe mūtre dadhyamlatilatailayoḥ /
RArṇ, 7, 75.2 tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ /
RArṇ, 7, 93.1 tilasarṣapagodhūmamāṣaniṣpāvacikkasam /
RArṇ, 9, 10.2 vāsā palāśaniculaṃ tilakāñcanamākṣikam //
RArṇ, 9, 11.2 dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca //
RArṇ, 12, 119.1 athātas tilatailena pācayecca dinatrayam /
RArṇ, 12, 145.2 tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā /
RArṇ, 12, 243.2 tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān /
RArṇ, 12, 270.1 uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet /
RArṇ, 16, 54.1 gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet /
RArṇ, 17, 7.2 rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ //
RArṇ, 17, 92.1 rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam /
RArṇ, 17, 108.2 guḍastilasamāyukto niṣekāt mṛdukārakaḥ //
RArṇ, 17, 157.1 ṭaṅkaṇaṃ tilacūrṇaṃ ca śītale tu nivāpayet /
RArṇ, 17, 159.1 tilasarṣapacūrṇasya dve pale ca pradāpayet /
RArṇ, 18, 74.1 tilamātraṃ vajrabhasma hemabhasma ca tatsamam /
RArṇ, 18, 98.1 tilamātraṃ rasaṃ devi brahmāyur daśa jīvati /
RArṇ, 18, 124.1 kulatthamatasītailaṃ tilānmāṣānmasūrakān /
RArṇ, 18, 125.2 tilatailaṃ dadhi kṣīraṃ drākṣākolaparūṣakam //
Rājanighaṇṭu
RājNigh, Mūl., 112.1 aśvāripattrasaṃkāśaḥ tilabindusamanvitaḥ /
RājNigh, Kṣīrādivarga, 108.1 tailaṃ yat tilasarṣapoditakusumbhotthātasīdhānyajaṃ yaccairaṇḍakarañjakeṅgudīphalair nimbākṣaśigrvasthibhiḥ /
RājNigh, Kṣīrādivarga, 109.1 tilatailam alaṃkaroti keśaṃ madhuraṃ tiktakaṣāyam uṣṇatīkṣṇam /
RājNigh, Kṣīrādivarga, 129.1 itthaṃ gavādikapayaḥprabhṛtiprapañcaprastāvavarṇitatilādikatailajātam /
RājNigh, Śālyādivarga, 111.1 tilastu homadhānyaṃ syāt pavitraḥ pitṛtarpaṇaḥ /
RājNigh, Śālyādivarga, 112.2 saṃgrāhī madhuraḥ kaṣāyasahitastikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇās tathānye tilāḥ //
RājNigh, Śālyādivarga, 113.0 palalaṃ tilakalkaṃ syāttilacūrṇaṃ ca piṣṭakam //
RājNigh, Śālyādivarga, 157.1 caṇās tu yavagodhūmatilamāṣā navā hitāḥ /
RājNigh, Miśrakādivarga, 48.1 yavamuṣkakasarjānāṃ palāśatilayostathā /
RājNigh, Miśrakādivarga, 51.1 dhavāpāmārgakuṭajalāṅgalītilamuṣkajaiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 13.1 saktavastilapiṣṭaṃ ca madyaṃ lehāstathaiva ca /
SarvSund zu AHS, Utt., 39, 53.2, 4.0 tila eko viṣasya //
SarvSund zu AHS, Utt., 39, 79.2, 1.0 jaladroṇe vraṇakṛtāṃ bhallātakānāṃ śatatrayādvipakvāt kvāthasyāḍhake 'vaśiṣṭe tilatailāḍhakaṃ tiktādibhiḥ pālikaiḥ kalkitaiḥ pakvaṃ niḥśeṣakuṣṭhaniṣūdanāya paraṃ śreṣṭham //
SarvSund zu AHS, Utt., 39, 91.2, 4.0 phalebhyo'pi majjño gṛhītvā śoṣayitvā suṣṭhu cūrṇayitvā ca tilavad droṇyāṃ pīḍayet //
SarvSund zu AHS, Utt., 39, 108.2, 1.0 dāruṇena kuṣṭhena vyāptadeho yaḥ śaśāṅkalekhāṃ kṛṣṇatilayutāṃ niyamena vatsaraṃ bhakṣayet sa candrakāntiṃ śarīreṇa jayet //
Smaradīpikā
Smaradīpikā, 1, 34.1 citriṇī yathā bhavati vipulakeśā nātidīrghā na kharvā tilakusumasunāsā snigdhadehotpalākṣī //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 18.3 dīkṣā bhavatyasaṃdigdhā tilājyāhutivarjitā //
Tantrasāra
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
Tantrāloka
TĀ, 16, 248.1 dravyayogena dīkṣāyāṃ tilājyākṣatataṇḍulam /
TĀ, 16, 304.2 tatra dravyamayīṃ dīkṣāṃ kurvannājyatilādikaiḥ //
TĀ, 17, 9.1 iṣṭvā puṣpādibhiḥ sarpistilādyairatha tarpayet /
TĀ, 17, 44.2 svāhāntamāhutīstisro dadyādājyatilādibhiḥ //
TĀ, 21, 55.1 iti sāhasriko homaḥ kartavyastilataṇḍulaiḥ /
Ānandakanda
ĀK, 1, 2, 267.2 tilājyavrīhibhirmantraṃ śatamaṣṭottaraṃ priye //
ĀK, 1, 3, 15.1 dūrvāgandhottamatilahemadarbhākṣatānvitam /
ĀK, 1, 3, 36.1 daśāṃśaṃ tarpaṇaṃ homaṃ saguḍaṃ satilaṃ hunet /
ĀK, 1, 3, 67.1 tilājyavrīhibhiḥ kuryāddhomaṃ niścalamānasaḥ /
ĀK, 1, 3, 68.1 huneddaśāṃśamājyena satilavrīhibhiḥ priye /
ĀK, 1, 4, 337.1 palāśaṃ kāñcanaṃ vāsāmeraṇḍaṃ vāstukaṃ tilam /
ĀK, 1, 4, 338.2 samūlaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam //
ĀK, 1, 6, 10.2 matsyamāṃsaṃ māṣatilayavajāmalasaktavaḥ //
ĀK, 1, 6, 97.1 tilātasītailamāṣakapotakamasūrakāḥ /
ĀK, 1, 7, 99.1 śaśāsthikṣudramīnaiśca bhallātatilakalkakaiḥ /
ĀK, 1, 9, 7.2 tilatailair māhiṣikair mūtrair mardyāmlakena ca //
ĀK, 1, 9, 175.2 māṣamātraṃ lihetprātastilājyamadhusaṃyutam //
ĀK, 1, 12, 36.1 santi gṛhītvā tatpṛṣṭhe tilāḥ kṣiptāḥ sphuṭanti ca /
ĀK, 1, 15, 124.1 pañcāṅgacūrṇaṃ nirguṇḍyāstilatailena sevitam /
ĀK, 1, 15, 222.1 yuktaḥ kṛṣṇatilair ardhair bhṛṅgarājasya pallavam /
ĀK, 1, 15, 425.2 pathyā bhallātakaguḍaṃ tilāścaite samāṃśinaḥ //
ĀK, 1, 15, 445.1 caṇakairmāṣakairmudgair āḍhakairvā tilaistathā /
ĀK, 1, 15, 467.2 jayābījāni ca tilānbharjayetsaguḍānpriye //
ĀK, 1, 15, 555.1 śrīkhaṇḍatilayaṣṭyāhvaiḥ piṣṭaistaṃ parilepayet /
ĀK, 1, 15, 563.1 māsād anantaraṃ kuryāttilośīrakacandanaiḥ /
ĀK, 1, 15, 590.1 śoṣayitvātha saṃcūrṇya tilavattailamāharet /
ĀK, 1, 16, 10.2 ardhamātrāṅkolatailaṃ dviguṇaṃ tilatailakam //
ĀK, 1, 16, 19.1 tilatailaṃ pañcapalaṃ pācayetsarvamekataḥ /
ĀK, 1, 16, 39.1 prasthaṃ kaṣāyatilajaṃ tailaprasthaṃ ca gopayaḥ /
ĀK, 1, 16, 53.2 etaddaśaguṇaṃ kṣārastilasya ca yavasya ca //
ĀK, 1, 16, 73.2 gorocanaṃ kṛṣṇatilān śatapuṣpāṃ śivāṃbunā //
ĀK, 1, 16, 81.2 tilāḥ kṛṣṇāḥ kākamācībījāni samabhāgataḥ //
ĀK, 1, 17, 52.2 tilatailaṃ ca tatkalkam etaiḥ saṃyuktam auṣadham //
ĀK, 1, 19, 64.2 ikṣukṣīravikārāṃśca soṣṇamannaṃ tilodbhavam //
ĀK, 1, 19, 96.1 tilekṣukṣīravikṛtidivāsvapnātipicchilam /
ĀK, 1, 19, 174.1 tilatailaṃ ravikarāndivā nidrāṃ vasāṃ dadhi /
ĀK, 1, 19, 217.1 gṛdhrolūkabakādīnāṃ jāṭharāgnistilonmitaḥ /
ĀK, 1, 23, 32.1 tilatailair māhiṣikair mūtrair madyāmlakena ca /
ĀK, 1, 23, 366.2 tilavatkvāthayitvā vā hastapādairathāpi vā //
ĀK, 1, 23, 454.2 tilāṃśca sarṣapāṃścaiva mantreṇānena sarṣapān /
ĀK, 1, 23, 472.1 uṣṇodakena bhallātaṃ tilamuṣṭiṃ ca bhakṣayet /
ĀK, 1, 24, 191.2 tilapiṇyākacūrṇaṃ ca taptakhalve vimardayet //
ĀK, 1, 26, 184.2 tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam //
ĀK, 2, 1, 58.1 tilataile pacedyāmaṃ yāmaṃ ca triphalājale /
ĀK, 2, 1, 59.1 lākṣā rājī tilāḥ śigru ṭaṅkaṇaṃ lavaṇaṃ guḍam /
ĀK, 2, 1, 61.2 lākṣā rājī guḍaṃ śigru ṭaṅkaṇaṃ lavaṇaṃ tilāḥ //
ĀK, 2, 1, 71.1 tilasarṣapaśigrūṇi lavaṇaṃ mitrapañcakam /
ĀK, 2, 1, 324.2 eraṇḍabījataile vā tilataile'thavā ghṛte //
ĀK, 2, 6, 13.2 tatastilakharīmadhye kṣiptvā ruddhvā puṭaiḥ pacet //
Āryāsaptaśatī
Āsapt, 1, 28.2 yaddānatoyataralais tilatulanālambi rolambaiḥ //
Āsapt, 1, 39.2 senakulatilabhūpatir eko rākāpradoṣaś ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 12, 5.0 yānyapi sarvadāpi svabhāvādeva viṣamandakādīnyapathyāni tānyapy upāyayuktāni kvacit pathyāni bhavanti yathā udare viṣasya tilaṃ dadyāt ityādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 27, 4.2, 17.0 piṇyākaḥ tilakalkaḥ nighaṇṭukāras tv āha piṇyāko haritaśigruḥ //
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
ĀVDīp zu Ca, Sū., 28, 13.2, 2.0 tilakālakāḥ tilākṛtayaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Cik., 1, 75.2, 4.0 palalaṃ tilacūrṇam //
ĀVDīp zu Ca, Cik., 2, 3.4, 8.0 tilastu acūrṇitas tilaḥ palalaṃ tilacūrṇam //
ĀVDīp zu Ca, Cik., 2, 3.4, 8.0 tilastu acūrṇitas tilaḥ palalaṃ tilacūrṇam //
ĀVDīp zu Ca, Cik., 2, 3.4, 8.0 tilastu acūrṇitas tilaḥ palalaṃ tilacūrṇam //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 8.0 tathā hy ayaṃ prayogo jatūkarṇe ca paṭhyate drākṣākharjūramāṣājaḍāgodhūmaśālighṛtānāṃ kuḍavaḥ tilamudgau dvikauḍavikau cūrṇayitvā ityādi //
Śukasaptati
Śusa, 21, 13.2 prekṣasva tilānāmapi khalasaṅge pīḍanaṃ yataḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 64.2 kṣīriṇyāś challikācūrṇaṃ tilatailena melitam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 74.2 tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ //
ŚdhSaṃh, 2, 12, 68.2 tilāmalakakalkena snāpayetsarpiṣāthavā //
ŚdhSaṃh, 2, 12, 289.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 4.0 atra tailaṃ tilasaṃbhavaṃ ca takraṃ tribhāgabhinnaṃ kāñjikaṃ prasiddham kulattho'nnaviśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 4.0 sūkṣmāṇīti tāni tanupatrāṇi tilavat khaṇḍitāni kṛtvetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 24.0 nīlīsthāne tila iti //
Abhinavacintāmaṇi
ACint, 1, 49.1 pātre 'nukte ca mṛtpātraṃ snehe 'nukte tilodbhavam /
Bhāvaprakāśa
BhPr, 6, 2, 260.2 palāśavajriśikhariciñcārkatilanālajāḥ //
BhPr, 6, 8, 45.1 kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
BhPr, 7, 3, 105.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
BhPr, 7, 3, 221.1 tilataile pacedyāmaṃ yāmaṃ ca triphalājale /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 82.1 gobhūtilahiraṇyādidānaṃ dadyāt sadakṣiṇam /
GokPurS, 4, 31.1 piṇḍaṃ tilodakaṃ caiva snānaṃ tatra karoti yaḥ /
GokPurS, 5, 34.1 piṇḍaṃ tilodakaṃ cātra śraddhayā yaḥ prayacchati /
GokPurS, 5, 39.1 piṇḍaṃ tilodakaṃ tatra yaś cāsmākaṃ prayacchati /
GokPurS, 5, 48.1 yāvantaś ca tilā martyair gṛhītāḥ pitṛkarmaṇi /
Haribhaktivilāsa
HBhVil, 3, 342.2 tarpayet pitṛbhaktyā ca satilodakacandanaiḥ //
HBhVil, 4, 58.3 siddhārthakānāṃ kalkena tilakalkena vā punaḥ //
HBhVil, 4, 116.2 tilais tailaiś ca saṃvarjya pratiṣiddhadināni tu //
HBhVil, 4, 127.2 sarvakālaṃ tilaiḥ snānaṃ punar vyāso 'bravīn muniḥ //
HBhVil, 4, 128.3 dhanaputrakalatrārthī tilaspṛṣṭaṃ na saṃspṛśet //
HBhVil, 5, 42.2 kuśāgratiladūrvāś ca siddhārthān api sādhakaḥ /
HBhVil, 5, 43.2 āpaḥ kṣīraṃ kuśāgrāṇi dadhyakṣatatilas tathā /
HBhVil, 5, 414.1 tilaprasthaśataṃ bhaktyā yo dadāti dine dine /
Kaiyadevanighaṇṭu
KaiNigh, 2, 123.1 yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 16.2, 9.1 atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /
MuA zu RHT, 5, 7.2, 5.4 atasījaṃ mahākālanimbajaṃ tilajaṃ tathā /
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 5, 43.2, 2.0 athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ //
MuA zu RHT, 5, 58.2, 5.0 tena pūrvoktena vidhinā vadhavidhānena tilatailena svinnā sveditā satī piṣṭirbhavati vahnāviti śeṣaḥ //
MuA zu RHT, 7, 7.2, 3.0 te ke kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ kadalī rambhā palāśo brahmavṛkṣaḥ tilāḥ pratītāḥ niculo vetasavṛkṣaḥ kanako dhattūraḥ suradālī devadālī vāstukaṃ kṣāraśākaṃ eraṇḍo vātāriḥ ete kṣārasaṃbhavāḥ //
MuA zu RHT, 7, 7.2, 3.0 te ke kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ kadalī rambhā palāśo brahmavṛkṣaḥ tilāḥ pratītāḥ niculo vetasavṛkṣaḥ kanako dhattūraḥ suradālī devadālī vāstukaṃ kṣāraśākaṃ eraṇḍo vātāriḥ ete kṣārasaṃbhavāḥ //
MuA zu RHT, 7, 7.2, 10.0 punastāneva ca tilānāṃ kāṇḍairnālaiḥ saha dagdhvā //
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 7.1 tilā rasā na vikreyā vikreyā dhānyatatsamāḥ /
ParDhSmṛti, 5, 20.2 urasi kṣipya dṛṣadaṃ taṇḍulājyatilān mukhe //
ParDhSmṛti, 6, 11.2 tilaprasthaṃ dvije dadyād vāyubhakṣo dinatrayam //
ParDhSmṛti, 11, 6.2 tiladarbhodakaiḥ prokṣya śudhyate nātrasaṃśayaḥ //
ParDhSmṛti, 12, 14.1 romakūpeṣv avasthāpya yas tilais tarpayet pitṝn /
Rasakāmadhenu
RKDh, 1, 1, 192.2 tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam //
Rasasaṃketakalikā
RSK, 2, 49.1 kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā /
Rasataraṅgiṇī
RTar, 2, 7.2 svarjikṣāras tilakṣāraḥ kṣārapañcakamucyate //
RTar, 2, 8.1 sudhāpalāśaśikharaciñcārkatilanālajāḥ /
RTar, 2, 26.1 tilasarṣapakonmattabhallātairaṇḍanimbajaiḥ /
RTar, 2, 34.1 sikthakaṃ tilatailaśca yuktamānavimiśritam /
Rasārṇavakalpa
RAK, 1, 174.2 tilavatkvāthayitvā tu hastapādairathāpi vā //
RAK, 1, 249.2 aśvagandhāstilā māṣā madhunā saha saṃyutāḥ //
RAK, 1, 370.0 cūrṇaṃ krameṇa kadalyapāmārgatilamākṣikakṣārāṇi catvāri kācacūrṇaṃ kṛtvā mūṣāyām ardhacūrṇaṃ tu kṛtvā tasyopari kṣipet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 33.1 tilodakena tatraiva tarpayetpitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 25, 3.1 tarpayitvā pitṝñ śrāddhe tilamiśrairjalairapi /
SkPur (Rkh), Revākhaṇḍa, 26, 109.2 pañcamīṃ tu tataḥ prāpya brāhmaṇe tiladā tu yā //
SkPur (Rkh), Revākhaṇḍa, 26, 148.1 pauṣe tu kuṅkumaṃ deyaṃ māghe pātraṃ tilair bhṛtam /
SkPur (Rkh), Revākhaṇḍa, 28, 131.1 tilasaṃmiśratoyena tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 24.2 kāverīsaṅgame snātvā yairdattaṃ hi tilodakam //
SkPur (Rkh), Revākhaṇḍa, 38, 70.1 dadāti yaḥ pitṛbhyastu tilapuṣpakuśodakam /
SkPur (Rkh), Revākhaṇḍa, 43, 13.2 tilodakī tilasnāyī kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 41.2 tilamiśreṇa toyena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 45.2 bhaktyā dadāti yastatra kāñcanaṃ gāṃ mahīṃ tilān //
SkPur (Rkh), Revākhaṇḍa, 51, 53.2 gobhūtilahiraṇyādi pātre dātavyam arcitam //
SkPur (Rkh), Revākhaṇḍa, 54, 66.1 tilamiśreṇa toyenātarpayat pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 39.2 jalena tilamātreṇa pradadyād añjalitrayam //
SkPur (Rkh), Revākhaṇḍa, 56, 42.2 snātvā tatra jalaṃ dadyāt tilamiśraṃ narādhipa //
SkPur (Rkh), Revākhaṇḍa, 56, 118.2 tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam /
SkPur (Rkh), Revākhaṇḍa, 56, 121.2 vāryannapṛthivīvāsastilakāñcanasarpiṣām //
SkPur (Rkh), Revākhaṇḍa, 59, 8.1 tilamiśreṇa toyena tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 10.1 akṣatairbadarairbilvairiṅgudairvā tilaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 60, 82.2 abdamaśvatthasevāyāṃ tilapātraprado bhavet //
SkPur (Rkh), Revākhaṇḍa, 62, 11.1 tilāñjaliṃ tu pretāya dakṣiṇāśām upasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 19.2 hastamātraiḥ kuśaiścaiva tilaiścaivākṣatairnṛpa //
SkPur (Rkh), Revākhaṇḍa, 79, 4.1 madhuskande 'pi madhunā miśritānyastilāndadet /
SkPur (Rkh), Revākhaṇḍa, 88, 6.1 gopradānena vastreṇa tiladānena bhārata /
SkPur (Rkh), Revākhaṇḍa, 92, 16.1 hiraṇyabhūmidānena tiladānena bhūyasā /
SkPur (Rkh), Revākhaṇḍa, 97, 164.1 kṛṣṇājinapradātā yo dātā yastilasarpiṣoḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 182.1 asmadgotre 'sti kaḥ putro yo no dadyāt tilodakam /
SkPur (Rkh), Revākhaṇḍa, 111, 38.2 tilamiśreṇa toyena tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 133, 41.2 yaḥ karoti tilaiḥ snānaṃ tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 146, 10.2 snānaṃ dānaṃ ca ye kuryuḥ pitṝṇāṃ tilatarpaṇam //
SkPur (Rkh), Revākhaṇḍa, 146, 111.2 tilodakaṃ kuśairmiśraṃ yo dadyāddakṣiṇāmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 9.2 raktapuṣpasamākīrṇaṃ tilataṃdulamiśritam //
SkPur (Rkh), Revākhaṇḍa, 148, 11.2 tato bhuñjīta maunena kṣāratilāmlavarjitam //
SkPur (Rkh), Revākhaṇḍa, 149, 21.2 pānīyamapyatra tilairvimiśraṃ dadyāt pitṛbhyaḥ prayato manuṣyaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 42.2 tilamiśreṇa toyena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 161, 8.2 sopavāsaḥ śucirbhūtvā liṅgaṃ sampūrayet tilaiḥ /
SkPur (Rkh), Revākhaṇḍa, 161, 10.1 tilāstatra ca yatsaṃkhyāḥ patrapuṣpaphalāni ca /
SkPur (Rkh), Revākhaṇḍa, 174, 9.2 yāvanti tilasaṃkhyāni dadhibhaktaṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 176, 28.2 sampūjya śaṅkaraṃ dadyāttilapātraṃ dvijātaye //
SkPur (Rkh), Revākhaṇḍa, 189, 20.2 saṃtarpya pitṛdevāṃśca tilairyavavimiśritaiḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 24.1 liṅge caiva tilā deyāḥ śvete hiraṇyameva ca /
SkPur (Rkh), Revākhaṇḍa, 202, 4.1 devān ṛṣīn pitṝṃścānyāṃs tarpayet tilavāriṇā /
SkPur (Rkh), Revākhaṇḍa, 203, 5.2 tilodakapradānena kimuta śrāddhado naraḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 12.1 piṇḍadānena caikena tilatoyena vā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 209, 136.1 devaṃ saṃsnāpya madhunā pūraṇaṃ cakrivāṃs tilaiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 136.2 tiladroṇapradānaṃ ca kuryānmantramudīrayan //
SkPur (Rkh), Revākhaṇḍa, 209, 137.1 tilāḥ śvetāstilāḥ kṛṣṇāḥ sarvapāpaharāstilāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 137.1 tilāḥ śvetāstilāḥ kṛṣṇāḥ sarvapāpaharāstilāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 137.1 tilāḥ śvetāstilāḥ kṛṣṇāḥ sarvapāpaharāstilāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 137.2 tiladroṇapradānenu saṃsāraśchidyatāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 220, 46.1 dānaṃ dadāti viprebhyo gobhūtilahiraṇyakam /
SkPur (Rkh), Revākhaṇḍa, 222, 1.3 tilaprāśanakṛdyatra jābāliḥ śuddhimāptavān //
SkPur (Rkh), Revākhaṇḍa, 222, 6.2 tasthau yatra vratī pārtha jābāliḥ prāśayaṃstilān //
SkPur (Rkh), Revākhaṇḍa, 222, 7.1 tilairekāśanaṃ kurvaṃs tathaivaikāntarāśanam /
SkPur (Rkh), Revākhaṇḍa, 222, 8.1 kṛcchracāndrāyaṇādīni vratāni ca tilairapi /
SkPur (Rkh), Revākhaṇḍa, 222, 8.2 tilādatvamanuprāpto hyabdadvāsaptatiṃ kramāt //
SkPur (Rkh), Revākhaṇḍa, 222, 12.2 tilahomī tilodvartī tilasnāyī tilodakī //
SkPur (Rkh), Revākhaṇḍa, 222, 12.2 tilahomī tilodvartī tilasnāyī tilodakī //
SkPur (Rkh), Revākhaṇḍa, 222, 12.2 tilahomī tilodvartī tilasnāyī tilodakī //
SkPur (Rkh), Revākhaṇḍa, 222, 13.1 tiladātā ca bhoktā ca nānāpāpaiḥ pramucyate /
SkPur (Rkh), Revākhaṇḍa, 222, 13.2 tilairāpūrayelliṅgaṃ tilatailena dīpadaḥ /
SkPur (Rkh), Revākhaṇḍa, 222, 13.2 tilairāpūrayelliṅgaṃ tilatailena dīpadaḥ /
SkPur (Rkh), Revākhaṇḍa, 222, 14.1 tilapiṇḍapradānena śrāddhe nṛpatisattama /
Uḍḍāmareśvaratantra
UḍḍT, 12, 45.2 anena mantreṇa japtatailena mukhaṃ prakṣālya tilatailena gātrābhyaṅgaṃ vā vidhāya vātādikaṃ dinasaptakena naśyati /
UḍḍT, 13, 16.7 tilasamidhaḥ sakaṭutailā hunet tena vidveṣaṇaṃ bhavati /
UḍḍT, 15, 5.1 bhūrjapattrapuṭakaṃ tilatailena dīpayitvā vividhabhakṣyānnaṃ sādhayet yathā lauhabhājane sādhyate /
Yogaratnākara
YRā, Dh., 80.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
YRā, Dh., 287.2 māṣānmasūraniṣpāvaṃ kulatthāṃllavaṇaṃ tilān //
YRā, Dh., 403.1 lākṣārājitilāñśigru ṭaṅkaṇaṃ lavaṇaṃ guḍam /