Occurrences

Gautamadharmasūtra
Jaiminigṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasendracintāmaṇi
Rasādhyāya
Rasārṇava
Śukasaptati
Mugdhāvabodhinī

Gautamadharmasūtra
GautDhS, 1, 7, 20.1 tilānāṃ ca //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 4.1 haviṣyā iti tilānām ākhyā //
Āpastambadharmasūtra
ĀpDhS, 2, 20, 1.0 māsiśrāddhe tilānāṃ droṇaṃ droṇaṃ yenopāyena śaknuyāt tenopayojayet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 2.1 uttarato 'gner vrīhiyavamāṣatilānāṃ pṛthak pūrṇaśarāvāṇi nidadhāti //
Mahābhārata
MBh, 12, 287, 13.1 yathā tilānām iha puṣpasaṃśrayāt pṛthak pṛthag yāti guṇo 'tisaumyatām /
MBh, 13, 57, 30.2 dhenuṃ tilānāṃ dadato dvijāya lokā vasūnāṃ sulabhā bhavanti //
MBh, 13, 65, 15.2 vidhānaṃ yena vidhinā tilānām iha śasyate //
MBh, 13, 67, 1.2 tilānāṃ kīdṛśaṃ dānam atha dīpasya caiva ha /
MBh, 13, 77, 21.1 gomatyā vidyayā dhenuṃ tilānām abhimantrya yaḥ /
MBh, 13, 79, 9.1 dhenvāḥ pramāṇena samapramāṇāṃ dhenuṃ tilānām api ca pradāya /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 12.2 tatas tilānāṃ kutalair dagdhvāgnau vigate pṛthak //
AHS, Cikitsitasthāna, 9, 29.2 mudgamāṣatilānāṃ ca dhānyayūṣaṃ prakalpayet //
AHS, Cikitsitasthāna, 9, 92.2 kalkastilānāṃ kṛṣṇānāṃ śarkarāpāñcabhāgikaḥ //
AHS, Cikitsitasthāna, 14, 122.1 cūrṇaṃ tilānāṃ kvāthena pītaṃ gulmarujāpaham /
AHS, Utt., 24, 2.2 tailaṃ tilānāṃ kalkaṃ vā kṣīreṇa saha pāyayet //
AHS, Utt., 25, 54.1 kalkaṃ saṃrohaṇaṃ kuryāt tilānāṃ madhukānvitam /
Liṅgapurāṇa
LiPur, 1, 84, 19.2 dadyātkṛṣṇatilānāṃ ca bhāramekam atandritā //
LiPur, 2, 27, 38.1 tilānāmāḍhakaṃ madhye yavānāṃ ca tadardhakam /
Suśrutasaṃhitā
Su, Utt., 44, 24.1 bibhītakāyomalanāgarāṇāṃ cūrṇaṃ tilānāṃ ca guḍaśca mukhyaḥ /
Su, Utt., 54, 29.2 tatkaṣāyaprapītānāṃ tilānāṃ sneham eva vā //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.17 ayam eva hi sikatābhyastilānāṃ tailotpādakānāṃ bhedo yad eteṣveva tailam astyanāgatāvasthaṃ na sikatāsviti /
Viṣṇupurāṇa
ViPur, 2, 6, 20.1 lākṣāmāṃsarasānāṃ ca tilānāṃ lavaṇasya ca /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 38.0 kṣīramadhukasiddhaṃ cetyādi gavyakṣīracaturguṇaṃ madhukakalkasiddhaṃ kṛṣṇatilānāṃ tailaṃ vyañjanādiṣvavacāryam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 32.0 yo 'yaṃ tilānāṃ dhānyasamatvena vinimayaḥ yaśca tṛṇādivikrayaṃ seyam evaṃvidhā viprasya jīvanārthā vṛttiḥ //
Rasahṛdayatantra
RHT, 7, 5.2 dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //
Rasendracintāmaṇi
RCint, 3, 69.2 dagdhaṃ kāṇḍaṃ tilānāṃ ca pañcāṅgaṃ mūlakasya ca //
Rasādhyāya
RAdhy, 1, 409.2 tilānāṃ palagadyāṇā viṃśatiśca guḍasya ca //
Rasārṇava
RArṇ, 9, 11.2 dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca //
Śukasaptati
Śusa, 21, 13.2 prekṣasva tilānāmapi khalasaṅge pīḍanaṃ yataḥ //
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 10.0 punastāneva ca tilānāṃ kāṇḍairnālaiḥ saha dagdhvā //