Occurrences

Baudhāyanadharmasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 27.1 pitṝn vā eṣa vikrīṇīte yas tilān vikrīṇīte /
BaudhDhS, 4, 6, 4.2 pavitrāṇi ghṛtair juhvat prayacchan hemagotilān //
Kauśikasūtra
KauśS, 1, 7, 5.0 āvapati vrīhiyavatilān //
KauśS, 4, 12, 9.0 ākarṣeṇa tilāñjuhoti //
Mānavagṛhyasūtra
MānGS, 2, 15, 1.1 yadi duḥsvapnaṃ paśyed vyāhṛtibhis tilān hutvā diśa upatiṣṭheta /
MānGS, 2, 15, 3.1 vyāhṛtibhis tilān hutvā tapaḥ pratipadyeta dvādaśarātraṃ ṣaḍrātraṃ trirātram ekarātraṃ vā //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 17.1 dadhitilānvā prāśya jaṭālomanakhāni saṃhṛtyaudumbareṇa dantān dhāveta /
PārGS, 2, 10, 17.0 sa yāvantaṃ gaṇam icchet tāvatas tilān ākarṣaphalakena juhuyāt sāvitryā śukrajyotir ity anuvākena vā //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 10.0 mūṣikajagdhe tilāñ juhuyān naki devā inīmasītīndrāya svāheti ca //
SVidhB, 3, 5, 6.1 kṛṣṇāṃs tilān agnau juhuyāt pra daivodāso agnir ity etena /
Vasiṣṭhadharmasūtra
VasDhS, 2, 29.1 dhānyānāṃ tilān āhuḥ //
VasDhS, 2, 31.1 kāmaṃ vā svayaṃ kṛṣyotpādya tilān vikrīṇīran //
VasDhS, 6, 32.1 evaṃ gā vā hiraṇyaṃ vā vastram aśvaṃ mahīṃ tilān /
VasDhS, 13, 16.2 phalāny apas tilān bhakṣān yaccānyacchrāddhikaṃ bhavet /
VasDhS, 28, 18.2 tilān kṣaudreṇa saṃyuktān kṛṣṇān vā yadi vetarān //
VasDhS, 28, 22.1 kṛṣṇājine tilān kṛtvā hiraṇyaṃ madhusarpiṣī /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 4, 13.0 prāpyāgāram aśmānam agniṃ gomayam akṣatāṃstilān apa upaspṛśanti //
ĀśvGS, 4, 7, 11.1 śaṃ no devīr abhiṣṭaya ity anumantritāsu tilān āvapati tilo 'si soma devatyo gosave devanirmitaḥ /
Carakasaṃhitā
Ca, Sū., 13, 91.1 grāmyānūpaudakaṃ māṃsaṃ guḍaṃ dadhi payastilān /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Mahābhārata
MBh, 1, 116, 30.70 hiraṇyaśakalān ājyaṃ tilān dadhi ca taṇḍulān /
MBh, 1, 148, 5.15 srajaścitrāstilān piṇḍāṃl lājāpūpasurāsavān /
MBh, 3, 1, 22.1 vastram āpas tilān bhūmiṃ gandho vāsayate yathā /
MBh, 12, 79, 4.2 surā lavaṇam ityeva tilān kesariṇaḥ paśūn /
MBh, 13, 65, 7.1 māghamāse tilān yastu brāhmaṇebhyaḥ prayacchati /
MBh, 13, 67, 17.1 tilāñśrāddhe praśaṃsanti dānam etaddhyanuttamam /
MBh, 13, 90, 15.2 tasmāt parivṛte dadyāt tilāṃścānvavakīrayet //
MBh, 13, 99, 20.1 tilān dadata pānīyaṃ dīpān dadata jāgrata /
MBh, 13, 101, 61.2 tilān guḍasusampannān bhūtānām upahārayet //
MBh, 13, 112, 62.1 dhānyān yavāṃstilānmāṣān kulatthān sarṣapāṃścaṇān /
MBh, 13, 128, 55.1 tilān gandhān rasāṃścaiva na vikrīṇīta vai kvacit /
Manusmṛti
ManuS, 3, 210.1 teṣām udakam ānīya sapavitrāṃs tilān api /
ManuS, 4, 188.1 hiraṇyaṃ bhūmim aśvaṃ gām annaṃ vāsas tilān ghṛtam /
ManuS, 10, 90.2 vikrīṇīta tilāñśūdrān dharmārtham acirasthitān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 39.1 navaṃ dhānyaṃ tilān māṣān madyaṃ māṃsam ajāṅgalam /
AHS, Śār., 2, 19.2 bālabilvaṃ tilān māṣān saktūṃśca payasā pibet //
AHS, Cikitsitasthāna, 5, 80.1 māṣāṃs tilāṃśca kiṇvaṃ ca sarvam ekatra cūrṇayet /
AHS, Cikitsitasthāna, 8, 62.2 daśādidaśakair vṛddhāḥ pippalīr dvipicuṃ tilān //
AHS, Cikitsitasthāna, 8, 112.2 lodhraṃ tilān mocarasaṃ samaṅgāṃ candanotpalam //
AHS, Utt., 27, 36.1 kṛṣṇāṃstilān virajaso dṛḍhavastrabaddhān sapta kṣapā vahati vāriṇi vāsayet /
AHS, Utt., 40, 25.1 bastāṇḍasiddhe payasi bhāvitān asakṛt tilān /
Kāmasūtra
KāSū, 7, 1, 4.9 caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṃguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ pāyasaṃ yāvadarthaṃ prāśitam iti samānaṃ pūrveṇa /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.10 tilān stry āvapati iti nasatarayāḥ natasatarayā vā /
Kūrmapurāṇa
KūPur, 2, 18, 56.2 puṣpākṣatān kuśatilān gomayaṃ śuddhameva ca //
KūPur, 2, 22, 18.1 tilān pravikiret tatra sarvato bandhayedajān /
KūPur, 2, 22, 42.2 śaṃ no devyodakaṃ pātre tilo 'sīti tilāṃstathā //
KūPur, 2, 22, 56.2 dhānyāṃstilāṃśca vividhān śarkarā vividhāstathā //
KūPur, 2, 26, 22.1 kṛṣṇājine tilān kṛttvā hiraṇyaṃ madhusarpiṣī /
KūPur, 2, 26, 26.1 pradadyād brāhmaṇebhyastu tilāneva samāhitaḥ /
KūPur, 2, 26, 69.1 apūpaṃ ca hiraṇyaṃ ca gāmaśvaṃ pṛthivīṃ tilān /
Liṅgapurāṇa
LiPur, 2, 21, 52.2 samidājyacarūṃl lājān sarṣapāṃś ca yavāṃs tilān //
LiPur, 2, 30, 3.1 adbhiḥ saṃprokṣya paścāddhi tilāṃstvasminvinikṣipet /
LiPur, 2, 45, 81.1 haimaṃ ca rājataṃ dhenuṃ tilān kṣetraṃ ca vaibhavam /
Matsyapurāṇa
MPur, 17, 19.1 tilo'sīti tilānkuryādgandhapuṣpādikaṃ punaḥ /
MPur, 56, 6.1 gomūtraghṛtagokṣīratilān yavakuśodakam /
MPur, 69, 40.2 tilāṃśca viṣṇudevatyairmantrairekāgnivattadā //
MPur, 101, 17.2 vastrayugmaṃ tilānghaṇṭāṃ brāhmaṇāya nivedayet //
Suśrutasaṃhitā
Su, Sū., 11, 21.1 amlakāñjikabījāni tilān madhukam eva ca /
Su, Sū., 29, 65.2 kārpāsatailapiṇyākalohāni lavaṇaṃ tilān //
Su, Sū., 29, 72.1 dadyānmāṣāṃstilāṃllohaṃ viprebhyaḥ kāñcanaṃ tathā /
Su, Cik., 3, 55.2 rātrau rātrau tilān kṛṣṇān vāsayedasthire jale //
Su, Cik., 17, 24.1 dadyādvraṇe nimbatilān sadantīn surāṣṭrajāsaindhavasamprayuktān /
Su, Cik., 25, 32.1 sairīyajambvarjunakāśmarījaṃ puṣpaṃ tilānmārkavacūtabīje /
Su, Cik., 26, 18.2 bastāṇḍasiddhe payasi bhāvitānasakṛttilān //
Su, Utt., 26, 39.2 śatāvarīṃ tilān kṛṣṇān madhukaṃ nīlamutpalam //
Su, Utt., 64, 28.1 annapānaṃ tilān māṣāñchākāni ca dadhīni ca /
Tantrākhyāyikā
TAkhy, 2, 31.1 nākasmācchāṇḍilī mātā vikrīṇāti tilais tilān /
TAkhy, 2, 78.1 tathāpi gaccha imāṃs tilāṃlluñcitān api kṛṣṇatilaiḥ parāvartayitvā śīghram āgaccha //
TAkhy, 2, 93.1 nākasmācchāṇḍilī mātā vikrīṇāti tilais tilān /
Viṣṇupurāṇa
ViPur, 3, 14, 26.1 tatrāpyasāmarthyayutaḥ karāgrāgrasthitāṃstilān /
Viṣṇusmṛti
ViSmṛ, 71, 50.1 na tilān //
ViSmṛ, 87, 10.1 kṛṣṇājine tilān kṛtvā hiraṇyaṃ madhusarpiṣī /
Yājñavalkyasmṛti
YāSmṛ, 1, 234.1 apahatā iti tilān vikīrya ca samantataḥ /
Bhāratamañjarī
BhāMañj, 13, 1535.2 tuṣṭo yamaḥ purā vipraṃ tilāndehītyacodayat //
Garuḍapurāṇa
GarPur, 1, 38, 9.2 tilāṃstrimadhurāktāṃśca sahasraṃ cāṣṭa homayet //
GarPur, 1, 51, 14.2 kṛṣṇājine tilānkṛtvā hiraṇyamadhusarpiṣā //
GarPur, 1, 107, 35.1 ure niḥkṣipya dṛṣadaṃ taṇḍulājyatilānmukhe /
GarPur, 1, 129, 11.2 dattvā tilāṃstu viprāya svayaṃ bhuṅkte tilodakam //
GarPur, 1, 130, 8.2 abhyañjanāñjanatilāṃśca vivarjayedyaḥ tasyeṣitaṃ bhavati saptasu saptamīṣu //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 18.3 vikrīṇīta tilān śuddhān dharmārthamacirasthitān //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 23.2 kāmaṃ vā svayaṃ kṛṣyotpādya tilān vikrīṇīran //
Rasamañjarī
RMañj, 8, 28.1 vajrīkṣīreṇa saptāhaṃ suśvetān bhāvayettilān /
Rasaratnākara
RRĀ, Ras.kh., 4, 25.2 mṛtaṃ kāntaṃ kṛṣṇatilāṃstriphalāṃ cūrṇayetsamam //
RRĀ, Ras.kh., 5, 63.2 saptāhaṃ vajradugdhena suśvetān bhāvayettilān //
Rasendracintāmaṇi
RCint, 3, 212.2 kulatthānatasītailaṃ tilānmāṣānmasūrakān //
Rasārṇava
RArṇ, 12, 243.2 tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān /
RArṇ, 18, 124.1 kulatthamatasītailaṃ tilānmāṣānmasūrakān /
Ānandakanda
ĀK, 1, 15, 467.2 jayābījāni ca tilānbharjayetsaguḍānpriye //
ĀK, 1, 16, 73.2 gorocanaṃ kṛṣṇatilān śatapuṣpāṃ śivāṃbunā //
ĀK, 1, 23, 454.2 tilāṃśca sarṣapāṃścaiva mantreṇānena sarṣapān /
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 20.2 urasi kṣipya dṛṣadaṃ taṇḍulājyatilān mukhe //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 45.2 bhaktyā dadāti yastatra kāñcanaṃ gāṃ mahīṃ tilān //
SkPur (Rkh), Revākhaṇḍa, 79, 4.1 madhuskande 'pi madhunā miśritānyastilāndadet /
SkPur (Rkh), Revākhaṇḍa, 222, 6.2 tasthau yatra vratī pārtha jābāliḥ prāśayaṃstilān //
Yogaratnākara
YRā, Dh., 287.2 māṣānmasūraniṣpāvaṃ kulatthāṃllavaṇaṃ tilān //
YRā, Dh., 403.1 lākṣārājitilāñśigru ṭaṅkaṇaṃ lavaṇaṃ guḍam /