Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Kathāsaritsāgara
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī

Arthaśāstra
ArthaŚ, 2, 17, 4.1 kupyavargaḥ śākatiniśadhanvanārjunamadhūkatilakasālaśiṃśapārimedarājādanaśirīṣakhadirasaralatālasarjāśvakarṇasomavalkakuśāmrapriyakadhavādiḥ sāradāruvargaḥ //
Buddhacarita
BCar, 4, 46.1 cūtayaṣṭyā samāśliṣṭo dṛśyatāṃ tilakadrumaḥ /
Carakasaṃhitā
Ca, Indr., 1, 21.1 tilakāḥ piplavo vyaṅgā rājayaśca pṛthagvidhāḥ /
Mahābhārata
MBh, 1, 116, 3.1 palāśaistilakaiścūtaiścampakaiḥ pāribhadrakaiḥ /
MBh, 1, 116, 3.12 bakulaistilakaistālaiḥ panasair vanakiṃśukaiḥ //
MBh, 1, 199, 39.4 aśokaistilakair lodhrair nīlāśokaiśca campakaiḥ //
MBh, 3, 111, 16.1 sarjān aśokāṃs tilakāṃśca vṛkṣān prapuṣpitān avanāmyāvabhajya /
MBh, 3, 155, 59.2 virājamānāṃs te 'paśyaṃs tilakāṃs tilakān iva //
MBh, 6, 10, 51.2 tilakāḥ pārasīkāśca madhumantaḥ prakutsakāḥ //
MBh, 13, 54, 5.1 campakāṃstilakān bhavyān panasān vañjulān api /
Rāmāyaṇa
Rām, Ay, 85, 47.1 tataḥ saralatālāś ca tilakā naktamālakāḥ /
Rām, Ay, 88, 9.1 kāśmaryariṣṭavaraṇair madhūkais tilakais tathā /
Rām, Ār, 14, 17.1 cūtair aśokais tilakaiś campakaiḥ ketakair api /
Rām, Ār, 58, 16.2 eṣa vyaktaṃ vijānāti tilakas tilakapriyām //
Rām, Ār, 69, 15.1 sumanobhiś citāṃs tatra tilakān naktamālakān /
Rām, Ār, 71, 15.1 tilakāśokapuṃnāgabakuloddālakāśinīm /
Rām, Ār, 71, 21.1 tilakair bījapūraiś ca vaṭaiḥ śukladrumais tathā /
Rām, Ki, 1, 37.2 campakās tilakāś caiva nāgavṛkṣāś ca puṣpitāḥ //
Rām, Yu, 4, 57.1 campakāṃstilakāṃścūtān aśokān sinduvārakān /
Rām, Yu, 15, 16.2 kuṭajair arjunaistālaistilakaistimiśair api //
Rām, Yu, 30, 4.2 tilakaiḥ karṇikāraiśca pāṭalaiśca samantataḥ //
Saundarānanda
SaundĀ, 7, 7.1 puṣpāvanaddhe tilakadrumasya dṛṣṭvānyapuṣṭāṃ śikhare niviṣṭām /
Saṅghabhedavastu
SBhedaV, 1, 132.0 mahāsammatasya gautamā rājño rocaḥ putraḥ rocasya rājño mānuṣyāṇām ehikā ehikā iti saṃjñodapādi rocasya gautamā kalyāṇaḥ putraḥ kalyāṇasya rājño mānuṣyāṇām tilakās tilakā iti saṃjñodapādi kalyāṇasya gautamā varakalyāṇaḥ putraḥ varakalyāṇasya gautamā rājño mānuṣyāṇām abhrakaṇṭhā abhrakaṇṭhā iti saṃjñodapādi //
SBhedaV, 1, 132.0 mahāsammatasya gautamā rājño rocaḥ putraḥ rocasya rājño mānuṣyāṇām ehikā ehikā iti saṃjñodapādi rocasya gautamā kalyāṇaḥ putraḥ kalyāṇasya rājño mānuṣyāṇām tilakās tilakā iti saṃjñodapādi kalyāṇasya gautamā varakalyāṇaḥ putraḥ varakalyāṇasya gautamā rājño mānuṣyāṇām abhrakaṇṭhā abhrakaṇṭhā iti saṃjñodapādi //
SBhedaV, 1, 145.0 sattvā ehikās tilakā abhrakaṇṭhās tathaiva ca //
Amarakośa
AKośa, 2, 89.1 tilakaḥ kṣurakaḥ śrīmānsamau piculajhāvukau /
AKośa, 2, 313.2 jaḍulaḥ kālakaḥ piplustilakastilakālakaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 120.2 mṛtyave sahasārtasya tilakavyaṅgaviplavaḥ //
AHS, Utt., 32, 30.1 nīlikāpalitavyaṅgavalītilakadūṣikān /
AHS, Utt., 38, 30.1 kapitthamadhyatilakatilāṅkollajaṭāḥ pibet /
AHS, Utt., 38, 30.2 gavāṃ mūtreṇa payasā mañjarīṃ tilakasya vā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 41.1 ā mūlaśikharaṃ phullās tilakāśokakiṃśukāḥ /
Daśakumāracarita
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 7, 5.1 kāntānāṃ kṛtapulakaḥ stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikābhaḥ /
Kir, 7, 15.1 pratyārdrīkṛtatilakās tuṣārapātaiḥ prahlādaṃ śamitapariśramā diśantaḥ /
Kir, 9, 38.2 nirjigāya mukham indum akhaṇḍaṃ khaṇḍapatratilakākṛti kāntyā //
Kumārasaṃbhava
KumSaṃ, 7, 33.2 sānnidhyapakṣe haritālamayyās tad eva jātaṃ tilakakriyāyāḥ //
KumSaṃ, 8, 40.2 bhāti kesaravateva maṇḍitā bandhujīvatilakena kanyakā //
Liṅgapurāṇa
LiPur, 1, 80, 8.1 kvacidaśeṣasuradrumasaṃkulaṃ kurabakaiḥ priyakaistilakais tathā /
LiPur, 1, 92, 16.2 latopagūḍhaistilakaiś ca gūḍhaṃ pragītavidyādharasiddhacāraṇam //
LiPur, 1, 92, 23.2 rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ chāyāsuptaprabuddhasthitahariṇakulāluptadūrvāṅkurāgram //
LiPur, 1, 92, 29.1 candrāṃśujālaśabalais tilakair manojñaiḥ sindūrakuṅkumakusumbhanibhair aśokaiḥ /
Matsyapurāṇa
MPur, 161, 56.1 ketakyaśokasaralāḥ puṃnāgatilakārjunāḥ /
Suśrutasaṃhitā
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.43 evaṃ ca tantuṣu paṭa iti vyapadeśo yatheha vane tilakā ityupapannaḥ /
STKau zu SāṃKār, 10.2, 1.14 abhede 'pi kathaṃcid bhedavivakṣayāśrayāśrayibhāvo yatheha vane tilakā ityuktam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 319.2 tilakaḥ pūrṇakaḥ śrīmān sudyutiḥ śuklapuṣpakaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 155.1 lodhro rodhraḥ śābarakastilvakastilakastaruḥ /
Kathāsaritsāgara
KSS, 1, 5, 97.1 tadyathā tilako jñātastathā sarvamidaṃ mayā /
KSS, 1, 6, 112.1 vidalatpatratilakāḥ sa cakre vanamadhyagāḥ /
KSS, 2, 1, 81.2 tāmbūlīśca sahāmlānamālātilakayuktibhiḥ //
Rājanighaṇṭu
RājNigh, Kar., 2.1 punnāgas tilako 'gastyaḥ pāṭalyau ca dvidhā smṛte /
RājNigh, Kar., 42.1 tilako viśeṣakaḥ syān mukhamaṇḍanakaś ca puṇḍrakaḥ puṇḍraḥ /
RājNigh, Kar., 44.1 tilako madhuraḥ snigdho vātapittakaphāpahaḥ /
RājNigh, Kar., 45.1 tilakatvak kaṣāyoṣṇā puṃstvaghnī dantadoṣanut /
Skandapurāṇa
SkPur, 13, 107.1 himaśukleṣu śṛṅgeṣu tilakāḥ kusumotkarāḥ /
Ānandakanda
ĀK, 1, 2, 29.1 māgadhīkundakuravatilake śatapatrake /
ĀK, 2, 9, 69.1 supuṣpā tilakopetā raktatyatriphalānvitā /
Āryāsaptaśatī
Āsapt, 2, 172.1 kajjalatilakakalaṅkitamukhacandre galitasalilakaṇakeśi /