Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 8.2 tair bhaved viṣamas tīkṣṇo mandaś cāgniḥ samaiḥ samaḥ //
AHS, Sū., 1, 11.2 pittaṃ sasnehatīkṣṇoṣṇaṃ laghu visraṃ saraṃ dravam //
AHS, Sū., 3, 3.1 tasmin hy atyarthatīkṣṇoṣṇarūkṣā mārgasvabhāvataḥ /
AHS, Sū., 3, 19.1 tīkṣṇair vamananasyādyair laghurūkṣaiś ca bhojanaiḥ /
AHS, Sū., 3, 55.1 tīkṣṇamadyadivāsvapnapurovātān parityajet /
AHS, Sū., 4, 9.2 tīkṣṇadhūmāñjanāghrāṇanāvanārkavilokanaiḥ //
AHS, Sū., 5, 55.1 tailaṃ svayonivat tatra mukhyaṃ tīkṣṇaṃ vyavāyi ca /
AHS, Sū., 5, 58.2 tīkṣṇoṣṇaṃ picchilaṃ visraṃ raktairaṇḍodbhavaṃ tv ati //
AHS, Sū., 5, 59.1 kaṭūṣṇaṃ sārṣapaṃ tīkṣṇaṃ kaphaśukrānilāpaham /
AHS, Sū., 5, 62.2 dīpanaṃ rocanaṃ madyaṃ tīkṣṇoṣṇaṃ tuṣṭipuṣṭidam //
AHS, Sū., 5, 66.2 nātyarthatīkṣṇamṛdvalpasaṃbhāraṃ kaluṣaṃ na ca //
AHS, Sū., 5, 68.1 tadguṇā vāruṇī hṛdyā laghus tīkṣṇā nihanti ca /
AHS, Sū., 5, 75.2 chedī madhvāsavas tīkṣṇo mehapīnasakāsajit //
AHS, Sū., 5, 76.2 bhṛśoṣṇatīkṣṇarūkṣāmlaṃ hṛdyaṃ rucikaraṃ saram //
AHS, Sū., 5, 79.1 dhānyāmlaṃ bhedi tīkṣṇoṣṇaṃ pittakṛt sparśaśītalam /
AHS, Sū., 5, 82.2 pittalaṃ rūkṣatīkṣṇoṣṇaṃ lavaṇānurasaṃ kaṭu //
AHS, Sū., 6, 107.2 dṛkśukrakṛmihṛt tīkṣṇaṃ doṣotkleśakaraṃ laghu //
AHS, Sū., 6, 109.2 laśuno bhṛśatīkṣṇoṣṇaḥ kaṭupākarasaḥ saraḥ //
AHS, Sū., 6, 113.1 tīkṣṇo gṛñjanako grāhī pittināṃ hitakṛn na saḥ /
AHS, Sū., 6, 144.1 vātaghnaṃ pāki tīkṣṇoṣṇaṃ rocanaṃ kaphapittakṛt /
AHS, Sū., 6, 148.1 satiktakaṭukakṣāraṃ tīkṣṇam utkledi caudbhidam /
AHS, Sū., 6, 151.1 kṣāraḥ sarvaś ca paramaṃ tīkṣṇoṣṇaḥ kṛmijil laghuḥ /
AHS, Sū., 6, 160.2 pittaprakopi tīkṣṇoṣṇaṃ rūkṣaṃ rocanadīpanam //
AHS, Sū., 7, 62.2 yojayed atinidrāyāṃ tīkṣṇaṃ pracchardanāñjanam //
AHS, Sū., 9, 7.2 rūkṣatīkṣṇoṣṇaviśadasūkṣmarūpaguṇolbaṇam //
AHS, Sū., 9, 13.1 laghu rūkṣoṣṇatīkṣṇaṃ ca tad evaṃ matam aṣṭadhā /
AHS, Sū., 10, 13.1 snehanaḥ svedanas tīkṣṇo rocanaś chedabhedakṛt /
AHS, Sū., 12, 20.2 śītena yuktās tīkṣṇādyāś cayaṃ pittasya kurvate //
AHS, Sū., 13, 10.1 śleṣmaṇo vidhinā yuktaṃ tīkṣṇaṃ vamanarecanam /
AHS, Sū., 13, 10.2 annaṃ rūkṣālpatīkṣṇoṣṇaṃ kaṭutiktakaṣāyakam //
AHS, Sū., 16, 6.2 snehyāḥ na tv atimandāgnitīkṣṇāgnisthūladurbalāḥ //
AHS, Sū., 17, 18.1 svedanaṃ guru tīkṣṇoṣṇaṃ prāyaḥ stambhanam anyathā /
AHS, Sū., 18, 21.2 kaphe tīkṣṇoṣṇakaṭukaiḥ pitte svāduhimair iti //
AHS, Sū., 18, 55.1 śakṛn nirhṛtya vā kiṃcit tīkṣṇābhiḥ phalavartibhiḥ /
AHS, Sū., 20, 7.2 kalkādyair avapīḍas tu sa tīkṣṇair mūrdharecanaḥ //
AHS, Sū., 21, 2.1 snigdho madhyaḥ sa tīkṣṇaśca vāte vātakaphe kaphe /
AHS, Sū., 21, 8.2 tīkṣṇasnehanamadhyeṣu trīṇi catvāri pañca ca //
AHS, Sū., 21, 18.2 gandhadravyāṇi tīkṣṇāni gaṇo mūrdhavirecanaḥ //
AHS, Sū., 23, 5.1 atyuṣṇatīkṣṇaṃ rugrāgadṛṅnāśāyākṣisecanam /
AHS, Sū., 23, 11.2 tīkṣṇāñjanābhisaṃtapte nayane tat prasādanam //
AHS, Sū., 23, 15.2 tīkṣṇasya dviguṇaṃ tasya mṛdunaś cūrṇitasya ca //
AHS, Sū., 23, 16.1 dve śalāke tu tīkṣṇasya tisras taditarasya ca /
AHS, Sū., 23, 18.1 vadantyanye tu na divā prayojyaṃ tīkṣṇam añjanam /
AHS, Sū., 23, 20.2 kāmam ahnyapi nātyuṣṇe tīkṣṇam akṣṇi prayojayet //
AHS, Sū., 23, 21.1 aśmano janma lohasya tata eva ca tīkṣṇatā /
AHS, Sū., 23, 22.1 na rātrāvapi śīte 'ti netre tīkṣṇāñjanaṃ hitam /
AHS, Sū., 23, 25.1 atitīkṣṇamṛdustokabahvacchaghanakarkaśam /
AHS, Sū., 23, 27.1 tīkṣṇaṃ vyāpnoti sahasā na conmeṣanimeṣaṇam /
AHS, Sū., 23, 30.2 kaṇḍūjāḍye 'ñjanaṃ tīkṣṇaṃ dhūmaṃ vā yojayet punaḥ //
AHS, Sū., 26, 2.2 akarālāni sudhmātasutīkṣṇāvartite 'yasi //
AHS, Sū., 28, 46.2 tīkṣṇopanāhapānānnaghanaśastrapadāṅkanaiḥ //
AHS, Sū., 29, 15.1 pānapaṃ pāyayen madyaṃ tīkṣṇaṃ yo vedanākṣamaḥ /
AHS, Sū., 29, 21.2 śauryam āśukriyā tīkṣṇaṃ śastram asvedavepathū //
AHS, Sū., 29, 41.1 madyaṃ tīkṣṇoṣṇarūkṣāmlam āśu vyāpādayed vraṇam /
AHS, Sū., 30, 14.2 yāvat picchilaraktācchas tīkṣṇo jātas tadā ca tam //
AHS, Sū., 30, 20.2 nirvāpyāpanayet tīkṣṇe pūrvavat prativāpanam //
AHS, Sū., 30, 22.2 yojyas tīkṣṇo 'nilaśleṣmamedojeṣvarbudādiṣu //
AHS, Sū., 30, 24.1 nātitīkṣṇamṛduḥ ślakṣṇaḥ picchilaḥ śīghragaḥ sitaḥ /
AHS, Śār., 1, 45.2 upavāsādhvatīkṣṇoṣṇaguruviṣṭambhibhojanam //
AHS, Śār., 2, 9.2 garbhe nipatite tīkṣṇaṃ madyaṃ sāmarthyataḥ pibet //
AHS, Śār., 2, 31.1 vṛddhipattraṃ hi tīkṣṇāgraṃ na yonāvavacārayet /
AHS, Śār., 2, 61.2 garbhākṛtitvāt kaṭukoṣṇatīkṣṇaiḥ srute punaḥ kevala eva rakte //
AHS, Śār., 3, 73.2 pittābhimūrchite tīkṣṇo mando 'smin kaphapīḍite //
AHS, Śār., 3, 74.1 samo 'gnir viṣamas tīkṣṇo mandaś caivaṃ caturvidhaḥ /
AHS, Śār., 3, 75.2 tīkṣṇo vahniḥ pacec chīghram asamyag api bhojanam //
AHS, Śār., 3, 90.1 pittaṃ vahnir vahnijaṃ vā yad asmāt pittodriktas tīkṣṇatṛṣṇābubhukṣaḥ /
AHS, Nidānasthāna, 1, 16.1 pittaṃ kaṭvamlatīkṣṇoṣṇapaṭukrodhavidāhibhiḥ /
AHS, Nidānasthāna, 2, 46.2 śārīro mānasaḥ saumyas tīkṣṇo 'ntarbahirāśrayaḥ //
AHS, Nidānasthāna, 2, 54.1 jvaropadravatīkṣṇatvam aglānir bahumūtratā /
AHS, Nidānasthāna, 3, 1.3 bhṛśoṣṇatīkṣṇakaṭvamlalavaṇādividāhibhiḥ /
AHS, Nidānasthāna, 3, 30.1 sūcībhiriva tīkṣṇābhis tudyamānena śūlinā /
AHS, Nidānasthāna, 4, 20.1 rūkṣatīkṣṇakharāsātmyairannapānaiḥ prapīḍitaḥ /
AHS, Nidānasthāna, 5, 56.1 yā ca pānātipānotthā tīkṣṇāgneḥ snehajā ca yā /
AHS, Nidānasthāna, 6, 1.3 tīkṣṇoṣṇarūkṣasūkṣmāmlaṃ vyavāyyāśukaraṃ laghu /
AHS, Nidānasthāna, 6, 2.1 tīkṣṇādayo viṣe 'pyuktāścittopaplāvino guṇāḥ /
AHS, Nidānasthāna, 6, 3.1 tīkṣṇādibhir guṇair madyaṃ mandādīn ojaso guṇān /
AHS, Nidānasthāna, 7, 29.2 mitho visadṛśā vakrās tīkṣṇā visphuṭitānanāḥ //
AHS, Nidānasthāna, 9, 35.1 pittaṃ vyāyāmatīkṣṇoṣṇabhojanādhvātapādibhiḥ /
AHS, Nidānasthāna, 13, 26.1 lavaṇakṣāratīkṣṇoṣṇaśākāmbu svapnajāgaram /
AHS, Cikitsitasthāna, 1, 158.1 surāṃ tīkṣṇaṃ ca yan madyaṃ śikhitittiridakṣajam /
AHS, Cikitsitasthāna, 3, 42.2 tīkṣṇair virekair balinaṃ saṃsargīṃ cāsya yojayet //
AHS, Cikitsitasthāna, 5, 45.2 bhuktvādyāt pippalīṃ śuṇṭhīṃ tīkṣṇaṃ vā vamanaṃ bhajet //
AHS, Cikitsitasthāna, 5, 53.1 pānaṃ samadhvariṣṭāśca tīkṣṇāḥ samadhumādhavāḥ /
AHS, Cikitsitasthāna, 6, 50.1 kulatthadhanvottharasatīkṣṇamadyayavāśanaḥ /
AHS, Cikitsitasthāna, 6, 58.1 jīryatyanne tathā mūlais tīkṣṇaiḥ śūle sadādhike /
AHS, Cikitsitasthāna, 6, 74.2 yavānnaṃ tīkṣṇakavaḍanasyalehāṃśca śīlayet //
AHS, Cikitsitasthāna, 7, 4.1 tīkṣṇādibhir guṇair yogād viṣāntaram apekṣate /
AHS, Cikitsitasthāna, 7, 4.2 tīkṣṇoṣṇenātimātreṇa pītenāmlavidāhinā //
AHS, Cikitsitasthāna, 7, 9.1 tīkṣṇoṣṇādyaiḥ purā proktair dīpanādyais tathā guṇaiḥ /
AHS, Cikitsitasthāna, 7, 109.2 tīkṣṇaṃ saṃnyāsavihitaṃ viṣaghnaṃ viṣajeṣu ca //
AHS, Cikitsitasthāna, 7, 110.1 āśu prayojyaṃ saṃnyāse sutīkṣṇaṃ nasyam añjanam /
AHS, Cikitsitasthāna, 7, 113.1 laghvannaprati tīkṣṇoṣṇam adyāt srotoviśuddhaye /
AHS, Cikitsitasthāna, 8, 138.2 tadvighāte sutīkṣṇaṃ tu vastiṃ snigdhaṃ prapīḍayet //
AHS, Cikitsitasthāna, 9, 55.1 paitte tu sāme tīkṣṇoṣṇavarjyaṃ prāg iva laṅghanam /
AHS, Cikitsitasthāna, 10, 45.1 grahaṇyāṃ śleṣmaduṣṭāyāṃ tīkṣṇaiḥ pracchardane kṛte /
AHS, Cikitsitasthāna, 11, 9.1 kaphaje vamanaṃ svedaṃ tīkṣṇoṣṇakaṭubhojanam /
AHS, Cikitsitasthāna, 12, 40.1 tīkṣṇaṃ ca śodhanaṃ prāyo durvirecyā hi mehinaḥ /
AHS, Cikitsitasthāna, 14, 126.2 laśunaṃ madirāṃ tīkṣṇāṃ matsyāṃścāsyai prayojayet //
AHS, Cikitsitasthāna, 15, 52.2 tīkṣṇāḥ sakṣāragomūtrāḥ śasyante tasya vastayaḥ //
AHS, Cikitsitasthāna, 15, 57.1 tīkṣṇādhobhāgayuktena daśamūlikavastinā /
AHS, Cikitsitasthāna, 15, 99.1 svinnāya baddhodariṇe mūtratīkṣṇauṣadhānvitam /
AHS, Cikitsitasthāna, 15, 100.1 parisraṃsīni cānnāni tīkṣṇaṃ cāsmai virecanam /
AHS, Cikitsitasthāna, 15, 102.2 mūtrayuktāni tīkṣṇāni vividhakṣāravanti ca //
AHS, Cikitsitasthāna, 16, 5.1 snehitaṃ vāmayet tīkṣṇaiḥ punaḥ snigdhaṃ ca śodhayet /
AHS, Cikitsitasthāna, 16, 35.1 mṛdaṃ niryāpayet kāyāt tīkṣṇaiḥ saṃśodhanaiḥ puraḥ /
AHS, Cikitsitasthāna, 16, 50.1 bhṛśāmlatīkṣṇakaṭukalavaṇoṣṇaṃ ca śasyate /
AHS, Cikitsitasthāna, 19, 54.2 tīkṣṇālepotkliṣṭaṃ kuṣṭhaṃ hi vivṛddhim eti maline dehe //
AHS, Cikitsitasthāna, 21, 26.1 tatra prāg eva susnigdhasvinnāṅge tīkṣṇanāvanam /
AHS, Cikitsitasthāna, 21, 31.1 avapīḍaiḥ pradhamanais tīkṣṇaiḥ śleṣmanibarhaṇaiḥ /
AHS, Cikitsitasthāna, 22, 57.2 svedās tīkṣṇā nirūhāśca vamanaṃ savirecanam //
AHS, Kalpasiddhisthāna, 1, 41.1 kṣveḍo 'tikaṭutīkṣṇoṣṇaḥ pragāḍheṣu praśasyate /
AHS, Kalpasiddhisthāna, 2, 5.1 śyāmaṃ tīkṣṇāśukāritvād atastad api śasyate /
AHS, Kalpasiddhisthāna, 2, 44.2 sā śreṣṭhā kaṇṭakaistīkṣṇair bahubhiśca samācitā //
AHS, Kalpasiddhisthāna, 2, 49.2 saptalāyāstathā mūlaṃ te tu tīkṣṇavikāṣiṇī //
AHS, Kalpasiddhisthāna, 2, 52.1 ātāmraśyāvatīkṣṇoṣṇam āśukāri vikāśi ca /
AHS, Kalpasiddhisthāna, 3, 10.2 snigdhaṃ vātaharaiḥ snehaiḥ punastīkṣṇena śodhayet //
AHS, Kalpasiddhisthāna, 4, 68.1 mṛduvastijaḍībhūte tīkṣṇo 'nyo vastir iṣyate /
AHS, Kalpasiddhisthāna, 4, 68.2 tīkṣṇair vikarṣite snigdho madhuraḥ śiśiro mṛduḥ //
AHS, Kalpasiddhisthāna, 4, 69.1 tīkṣṇatvaṃ mūtrapīlvagnilavaṇakṣārasarṣapaiḥ /
AHS, Kalpasiddhisthāna, 5, 21.2 vastir atyuṣṇatīkṣṇāmlaghano 'tisveditasya vā //
AHS, Kalpasiddhisthāna, 5, 23.2 vastiḥ kṣārāmlatīkṣṇoṣṇalavaṇaḥ paittikasya vā //
AHS, Kalpasiddhisthāna, 5, 45.1 tīkṣṇo vastis tathā tailam arkapattrarase śṛtam /
AHS, Utt., 2, 5.2 śiśos tīkṣṇam abhīkṣṇaṃ ca rodanāllakṣayed rujam //
AHS, Utt., 2, 18.1 sukham evaṃ vamed bālaḥ tīkṣṇair dhātrīṃ tu vāmayet /
AHS, Utt., 3, 25.1 hidhmodvegastanadveṣavaivarṇyasvaratīkṣṇatāḥ /
AHS, Utt., 5, 48.1 devarṣipitṛgandharve tīkṣṇaṃ nasyādi varjayet /
AHS, Utt., 6, 20.2 ittham apyanuvṛttau tu tīkṣṇaṃ nāvanam añjanam //
AHS, Utt., 6, 42.1 sahiṅgus tīkṣṇadhūmaśca sūtrasthānodito hitaḥ /
AHS, Utt., 7, 16.1 tīkṣṇaiḥ kuryād apasmāre karmabhir vamanādibhiḥ /
AHS, Utt., 8, 22.1 kaṇṭakairiva tīkṣṇāgrair ghṛṣṭaṃ tairakṣi śūyate /
AHS, Utt., 9, 39.2 gairikeṇa vraṇaṃ yuñjyāt tīkṣṇaṃ nasyāñjanādi ca //
AHS, Utt., 10, 3.1 kaphena śophas tīkṣṇāgraḥ kṣārabudbudakopamaḥ /
AHS, Utt., 11, 58.2 na hīyate labdhabalā tathāntas tīkṣṇāñjanair dṛk satataṃ prayuktaiḥ //
AHS, Utt., 16, 1.3 prāgrūpa eva syandeṣu tīkṣṇaṃ gaṇḍūṣanāvanam /
AHS, Utt., 18, 46.1 surasālāṅgalībhyāṃ ca siddhaṃ tīkṣṇaṃ ca nāvanam /
AHS, Utt., 19, 14.1 tīkṣṇāghrāṇopayogārkaraśmisūtratṛṇādibhiḥ /
AHS, Utt., 20, 14.2 kaṭutīkṣṇair ghṛtair nasyaiḥ kavaḍaiḥ sarvajaṃ jayet //
AHS, Utt., 20, 18.1 kṣavathau puṭakākhye ca tīkṣṇaiḥ pradhamanaṃ hitam /
AHS, Utt., 20, 20.2 pāke dīptau ca pittaghnaṃ tīkṣṇaṃ nasyādi saṃsrutau //
AHS, Utt., 21, 5.1 pittāt tīkṣṇāsahau pītau sarṣapākṛtibhiścitau /
AHS, Utt., 22, 10.1 sakṣaudrā gharṣaṇaṃ tīkṣṇā bhinnaśuddhe jalārbude /
AHS, Utt., 22, 33.2 vidradhau kaṭutīkṣṇoṣṇarūkṣaiḥ kavaḍalepanam //
AHS, Utt., 22, 44.1 tīkṣṇaiḥ kaphottheṣvevaṃ ca sarṣapatryūṣaṇādibhiḥ /
AHS, Utt., 22, 45.2 chedayen maṇḍalāgreṇa tīkṣṇoṣṇair gharṣaṇādi ca //
AHS, Utt., 22, 52.1 pakve 'ṣṭāpadavad bhinne tīkṣṇoṣṇaiḥ pratisāraṇam /
AHS, Utt., 22, 54.2 kaṇṭharogeṣvasṛṅmokṣastīkṣṇair nasyādi karma ca //
AHS, Utt., 22, 79.2 vamite pūtivadane dhūmastīkṣṇaḥ sanāvanaḥ //
AHS, Utt., 24, 14.1 svedapralepanasyādyā rūkṣatīkṣṇoṣṇabheṣajaiḥ /
AHS, Utt., 24, 16.1 sutīkṣṇanasyadhūmābhyāṃ kuryān nirharaṇaṃ tataḥ /
AHS, Utt., 26, 52.1 tīkṣṇenāgniprataptena śastreṇa sakṛd eva tu /
AHS, Utt., 30, 2.1 snehayecchuddhikāmaṃ ca tīkṣṇaiḥ śuddhasya lepanam /
AHS, Utt., 32, 19.2 masūrāḥ kṣīrapiṣṭā vā tīkṣṇāḥ śālmalikaṇṭakāḥ //
AHS, Utt., 33, 3.1 vivardhayiṣayā tīkṣṇān pralepādīn prayacchataḥ /
AHS, Utt., 35, 7.2 tīkṣṇoṣṇarūkṣaviśadaṃ vyavāyyāśukaraṃ laghu //
AHS, Utt., 35, 8.2 ojaso viparītaṃ tat tīkṣṇādyairanvitaṃ guṇaiḥ //
AHS, Utt., 35, 66.1 ślaiṣmikaṃ vamanairuṣṇarūkṣatīkṣṇaiḥ pralepanaiḥ /
AHS, Utt., 36, 36.2 na nasyaiścetanā tīkṣṇair na kṣatāt kṣatajāgamaḥ //
AHS, Utt., 36, 53.2 viṣaṃ karṣati tīkṣṇatvāddhṛdayaṃ tasya guptaye //
AHS, Utt., 36, 59.1 cāraṭīnākulībhyāṃ vā tīkṣṇamūlaviṣeṇa vā /
AHS, Utt., 36, 77.1 pāyayed vamanaṃ tīkṣṇaṃ yavāgūṃ ca viṣāpahaiḥ /
AHS, Utt., 36, 77.2 agadaṃ saptame tīkṣṇaṃ yuñjyād añjananasyayoḥ //
AHS, Utt., 37, 6.1 vṛścikasya viṣaṃ tīkṣṇam ādau dahati vahnivat /
AHS, Utt., 37, 54.2 tīkṣṇamadhyāvaratvena sā tridhā hantyupekṣitā //
AHS, Utt., 37, 65.2 iti tīkṣṇaṃ viṣaṃ madhyaṃ hīnaṃ ca vibhajed ataḥ //
AHS, Utt., 39, 81.1 bhallātakāni tīkṣṇāni pākīny agnisamāni ca /