Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 51, 29.1 tīkṣṇātapaṃ ca tarati chatropānatprado naraḥ /
GarPur, 1, 65, 55.2 tīkṣṇā dantāḥ samāḥ śreṣṭhā jihvā raktā samā śubhā //
GarPur, 1, 68, 19.2 loke 'smin paramāṇumātram api yadvajraṃ kvacid dṛśyate tasmindevasamāśrayo hyavitathastīkṣṇāgradhāraṃ yadi //
GarPur, 1, 68, 30.2 uttuṅgasamatīkṣṇāgrāḥ vajrasyākarajā guṇāḥ //
GarPur, 1, 68, 31.1 ṣaṭkoṭi śuddham amalaṃ sphuṭatīkṣṇadhāraṃ varṇānvitaṃ laghu supārśvam apetadoṣam /
GarPur, 1, 68, 32.1 tīkṣṇāgraṃ vimalamapetasarvadoṣaṃ dhatte yaḥ prayatatanuḥ sadaiva vajram /
GarPur, 1, 114, 17.1 samadharmā hi marmajñastīkṣṇaḥ svajanakaṇṭakaḥ /
GarPur, 1, 146, 17.1 pittaṃ kaṭvālatīkṣṇoṣṇakaṭukrodhavidāhibhiḥ /
GarPur, 1, 147, 33.1 śārīro mānasaḥ saumyas tīkṣṇo 'ntarbahirāśrayaḥ /
GarPur, 1, 147, 40.2 jvaropadravatīkṣṇatvaṃ mandāgnir bahumūtratā //
GarPur, 1, 147, 80.2 tīkṣṇo 'thavā divā mando jāyate rātrijo jvaraḥ //
GarPur, 1, 149, 12.2 sūcībhiriva tīkṣṇābhistudyamānena śūlinā //
GarPur, 1, 151, 3.1 rūkṣatīkṣṇakharāśāntairannapānaiḥ prapīḍitaḥ /
GarPur, 1, 154, 18.2 yā ca pānātipānotthā tīkṣṇāgre snehapākajā //
GarPur, 1, 155, 1.3 tīkṣṇāmlarūkṣasūkṣmāmlavyavāyāsukaraṃ laghu //
GarPur, 1, 155, 2.2 tīkṣṇodayāśca divyuktāścittopaplavino guṇāḥ //
GarPur, 1, 155, 3.2 tīkṣṇādibhirguṇairmadyaṃ māndyadīnojaso guṇān //
GarPur, 1, 156, 30.1 mitho visadṛśavakrās tīkṣṇā visphuṭitānanāḥ /
GarPur, 1, 157, 21.1 pārśvoruvaṅkṣaṇagrīvārujā tīkṣṇaviṣūcikā /
GarPur, 1, 158, 35.2 pittavyāyāmatīkṣṇāmlabhojanādhmānakādibhiḥ //
GarPur, 1, 162, 26.2 lavaṇakṣāratīkṣṇāmlaśākāmbusvapnajāgaram //
GarPur, 1, 168, 4.2 tīkṣṇātapāgnisantāpamadyakrodhaniṣevaṇāt //
GarPur, 1, 168, 37.1 mandastīkṣṇo 'tha viṣamaḥ samaś ceti caturvidhāḥ /
GarPur, 1, 168, 38.2 tīkṣṇe pittapratīkāro mande śleṣmaviśodhanam //