Occurrences

Rāmāyaṇa
Suśrutasaṃhitā
Bhāratamañjarī
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Yogaratnākara

Rāmāyaṇa
Rām, Ay, 43, 5.2 tīkṣṇā saṃbhinnamaryādā tīkṣṇe karmaṇi vartate //
Suśrutasaṃhitā
Su, Cik., 33, 21.3 tatra mṛdau mātrā mṛdvī tīkṣṇā krūre madhye madhyā kartavyeti /
Su, Utt., 17, 82.2 vraṇaṃ viśālaṃ sthūlāgrā tīkṣṇā hiṃsyādanekadhā //
Bhāratamañjarī
BhāMañj, 1, 162.2 kadrūraho na tīkṣṇeti devānāṃ bruvatāṃ giraḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 127.2 tīkṣṇoṣṇā pittalā mohamadavāgvahnivardhinī //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 190.3 atyuṣṇā dāmanī tīkṣṇā vahnibuddhismṛtipradā //
MPālNigh, Abhayādivarga, 221.1 pāṭhoṣṇā kaṭukā tīkṣṇā vātaśleṣmaharā laghuḥ /
MPālNigh, Abhayādivarga, 256.2 nāśayed vāmanī tīkṣṇā kṣayahikkākṛmijvarān //
MPālNigh, Abhayādivarga, 271.2 sarpadarpaharā tīkṣṇā visarpaviṣavāriṇī //
MPālNigh, 2, 23.1 śatapuṣpā laghustīkṣṇā pittakṛddīpanī kaṭuḥ /
MPālNigh, 2, 27.1 ajamodā kaṭustīkṣṇā dīpanī kaphavātanut /
MPālNigh, 2, 35.1 ajagandhā kaṭustīkṣṇā rūkṣā hṛdyāgnivardhinī /
Rājanighaṇṭu
RājNigh, Guḍ, 57.1 kaṭutumbī kaṭus tīkṣṇā vāntikṛt śvāsavātajit /
RājNigh, Guḍ, 130.1 atyamlaparṇī tīkṣṇāmlā plīhaśūlavināśanī /
RājNigh, Parp., 85.1 jñeyā jambūs tridoṣaghnī tīkṣṇoṣṇā kaṭutiktakā /
RājNigh, Pipp., 20.1 vanapippalikā coṣṇā tīkṣṇā rucyā ca dīpanī /
RājNigh, Pipp., 52.1 vacā tīkṣṇā kaṭūṣṇā ca kaphāmagranthiśophanut /
RājNigh, Pipp., 71.1 hiṅgupattrī kaṭus tīkṣṇā tiktoṣṇā kaphavātanut /
RājNigh, Pipp., 231.1 gandhapattrā kaṭuḥ svādus tīkṣṇoṣṇā kaphavātajit /
RājNigh, Śat., 107.1 mahārāṣṭrī kaṭus tīkṣṇā kaṣāyā mukhaśodhanī /
RājNigh, Mūl., 130.2 śvacillī kaṭutīkṣṇā ca kaṇḍūtivraṇahāriṇī //
RājNigh, Āmr, 246.1 nāgavallī kaṭus tīkṣṇā tiktā pīnasavātajit /
RājNigh, Āmr, 248.1 śrīvāṭī madhurā tīkṣṇā vātapittakaphāpahā /
RājNigh, Āmr, 249.1 syād amlavāṭī kaṭukāmlatiktā tīkṣṇā tathoṣṇā mukhapākakartrī /
RājNigh, Āmr, 250.1 satasā madhurā tīkṣṇā kaṭur uṣṇā ca pācanī /
RājNigh, Āmr, 251.2 sugandhitīkṣṇā madhurātihṛdyā sandīpanī puṃstvakarātibalyā //
RājNigh, Āmr, 254.1 hvesaṇīyā kaṭus tīkṣṇā hṛdyā dīrghadalā ca sā /
RājNigh, 12, 154.1 nalikā tiktakaṭukā tīkṣṇā ca madhurā himā /
RājNigh, Pānīyādivarga, 147.0 paiṣṭī kaṭūṣṇā tīkṣṇā syānmadhurā dīpanī parā //
Ānandakanda
ĀK, 2, 10, 26.1 devadālī tu tīkṣṇoṣṇā kaṭuḥ pāṇḍukaphāpahā /
Bhāvaprakāśa
BhPr, 6, 2, 50.2 ārdrikā bhedinī gurvī tīkṣṇoṣṇā dīpanī matā //
BhPr, 6, 2, 77.2 yavānī pācanī rucyā tīkṣṇoṣṇā kaṭukā laghuḥ //
BhPr, 6, 2, 80.1 ajamodā kaṭustīkṣṇā dīpanī kaphavātanut /
BhPr, 6, 2, 91.2 śatapuṣpā laghustīkṣṇā pittakṛddīpanī kaṭuḥ //
BhPr, 6, 2, 173.2 atyuṣṇā vāmanī tīkṣṇā vahnibuddhismṛtipradā //
BhPr, 6, 2, 236.2 tīkṣṇoṣṇā pittalā mohamandavāgvahnivardhinī //
BhPr, 6, Karpūrādivarga, 100.2 tiktā tīkṣṇā ca kaṭukānuṣṇāsyamalanāśinī /
Yogaratnākara
YRā, Dh., 378.3 tīkṣṇoṣṇā kṛminullaghvī pittalā garbhapātinī //