Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Ayurvedarasāyana
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 1, 60.1 sasnehamuṣṇaṃ tīkṣṇaṃ ca dravamamlaṃ saraṃ kaṭu /
Ca, Sū., 1, 94.2 uṣṇaṃ tīkṣṇamatho 'rūkṣaṃ kaṭukaṃ lavaṇānvitam //
Ca, Sū., 1, 126.1 yogādapi viṣaṃ tīkṣṇamuttamaṃ bheṣajaṃ bhavet /
Ca, Sū., 1, 126.2 bheṣajaṃ cāpi duryuktaṃ tīkṣṇaṃ saṃpadyate viṣam //
Ca, Sū., 5, 17.1 divā tanna prayoktavyaṃ netrayostīkṣṇamañjanam /
Ca, Sū., 22, 14.2 rūkṣaṃ laghu kharaṃ tīkṣṇamuṣṇaṃ sthiramapicchilam //
Ca, Sū., 22, 16.1 uṣṇaṃ tīkṣṇaṃ saraṃ snigdhaṃ rūkṣaṃ sūkṣmaṃ dravaṃ sthiram /
Ca, Sū., 27, 138.2 snigdhoṣṇatīkṣṇaṃ tadbālaṃ dīpanaṃ kaphavātajit //
Ca, Vim., 1, 14.2 sarpiḥ khalvevameva pittaṃ jayati mādhuryācchaityānmandatvācca pittaṃ hy amadhuram uṣṇaṃ tīkṣṇaṃ ca /
Ca, Vim., 8, 97.1 pittamuṣṇaṃ tīkṣṇaṃ dravaṃ visramamlaṃ kaṭukaṃ ca /
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Cik., 4, 6.1 tasyoṣṇaṃ tīkṣṇamamlaṃ ca kaṭūni lavaṇāni ca /
Mahābhārata
MBh, 1, 16, 15.7 viṣaṃ tīkṣṇaṃ samudbhūtaṃ hālāhalam iti śrutam /
MBh, 1, 119, 41.1 vikāraṃ na hyajanayat sutīkṣṇam api tad viṣam /
MBh, 1, 150, 5.2 kim idaṃ sāhasaṃ tīkṣṇaṃ bhavatyā duṣkṛtaṃ kṛtam /
MBh, 3, 98, 10.2 mahacchatruhaṇaṃ tīkṣṇaṃ ṣaḍaśraṃ bhīmanisvanam //
MBh, 5, 21, 4.2 atitīkṣṇaṃ tu te vākyaṃ brāhmaṇyād iti me matiḥ //
MBh, 5, 138, 3.2 mṛdu vā yadi vā tīkṣṇaṃ tanmamācakṣva saṃjaya //
MBh, 12, 137, 79.1 karma cātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi vā mṛdu /
MBh, 12, 195, 3.1 noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ nāmlaṃ kaṣāyaṃ madhuraṃ na tiktam /
MBh, 13, 144, 29.1 āśīviṣaviṣaṃ tīkṣṇaṃ tatastīkṣṇataraṃ viṣam /
Rāmāyaṇa
Rām, Ki, 58, 9.2 mṛgāṇāṃ tu bhayaṃ tīkṣṇaṃ tatastīkṣṇakṣudhā vayam //
Agnipurāṇa
AgniPur, 249, 11.1 tasmādanantaraṃ tīkṣṇaṃ parāvṛttaṃ gataṃ ca yat /
AgniPur, 249, 14.1 na tu nimnaṃ ca tīkṣṇaṃ ca dṛḍhavedhye prakīrtite /
Amarakośa
AKośa, 1, 125.2 tigmaṃ tīkṣṇaṃ kharaṃ tadvan mṛgatṛṣṇā marīcikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 107.2 dṛkśukrakṛmihṛt tīkṣṇaṃ doṣotkleśakaraṃ laghu //
AHS, Sū., 6, 148.1 satiktakaṭukakṣāraṃ tīkṣṇam utkledi caudbhidam /
AHS, Sū., 9, 13.1 laghu rūkṣoṣṇatīkṣṇaṃ ca tad evaṃ matam aṣṭadhā /
AHS, Sū., 13, 10.1 śleṣmaṇo vidhinā yuktaṃ tīkṣṇaṃ vamanarecanam /
AHS, Sū., 23, 18.1 vadantyanye tu na divā prayojyaṃ tīkṣṇam añjanam /
AHS, Sū., 29, 21.2 śauryam āśukriyā tīkṣṇaṃ śastram asvedavepathū //
AHS, Cikitsitasthāna, 1, 158.1 surāṃ tīkṣṇaṃ ca yan madyaṃ śikhitittiridakṣajam /
AHS, Cikitsitasthāna, 7, 110.1 āśu prayojyaṃ saṃnyāse sutīkṣṇaṃ nasyam añjanam /
AHS, Cikitsitasthāna, 12, 40.1 tīkṣṇaṃ ca śodhanaṃ prāyo durvirecyā hi mehinaḥ /
AHS, Utt., 6, 20.2 ittham apyanuvṛttau tu tīkṣṇaṃ nāvanam añjanam //
AHS, Utt., 16, 1.3 prāgrūpa eva syandeṣu tīkṣṇaṃ gaṇḍūṣanāvanam /
AHS, Utt., 18, 46.1 surasālāṅgalībhyāṃ ca siddhaṃ tīkṣṇaṃ ca nāvanam /
AHS, Utt., 20, 20.2 pāke dīptau ca pittaghnaṃ tīkṣṇaṃ nasyādi saṃsrutau //
AHS, Utt., 37, 6.1 vṛścikasya viṣaṃ tīkṣṇam ādau dahati vahnivat /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 31.2 satiktakaṭukaṃ kṣāraṃ tīkṣṇamutkledi caudbhidam //
Suśrutasaṃhitā
Su, Sū., 13, 7.1 alābu kaṭukaṃ rūkṣaṃ tīkṣṇaṃ ca parikīrtitam /
Su, Sū., 19, 19.1 madyamamlaṃ tathā rūkṣaṃ tīkṣṇamuṣṇaṃ ca vīryataḥ /
Su, Sū., 21, 11.1 pittaṃ tīkṣṇaṃ dravam pūti nīlaṃ pītaṃ tathaiva ca /
Su, Sū., 40, 5.5 kecidaṣṭavidhamāhuḥ śītamuṣṇaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti /
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 114.1 eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharam adhobhāgadoṣaharaṃ ca //
Su, Sū., 45, 119.2 raktapittakaraṃ tīkṣṇam acakṣuṣyaṃ vidāhi ca //
Su, Sū., 45, 171.1 pāke laghu vidāhyuṣṇaṃ tīkṣṇamindriyabodhanam /
Su, Sū., 45, 199.1 ahṛdyaṃ taruṇaṃ tīkṣṇamuṣṇaṃ durbhājanasthitam /
Su, Sū., 45, 201.2 pittaprakopi bahalaṃ tīkṣṇamuṣṇaṃ vidāhi ca //
Su, Sū., 45, 227.1 garacetovikāraghnaṃ tīkṣṇaṃ grahaṇiroganut /
Su, Sū., 46, 174.1 kaphānilaharaṃ tīkṣṇaṃ snigdhaṃ saṃgrāhi dīpanam /
Su, Sū., 46, 228.2 kaṭu snigdhaṃ saraṃ tīkṣṇaṃ śūlājīrṇavibandhanut //
Su, Sū., 46, 241.1 mahattadguru viṣṭambhi tīkṣṇamāmaṃ tridoṣakṛt /
Su, Sū., 46, 316.2 rocanaṃ tīkṣṇamuṣṇaṃ ca viḍaṃ vātānulomanam //
Su, Sū., 46, 318.1 romakaṃ tīkṣṇamatyuṣṇaṃ vyavāyi kaṭupāki ca /
Su, Sū., 46, 389.2 sāmlaṃ satīkṣṇaṃ sahimaṃ pānakaṃ syānniratyayam //
Su, Cik., 8, 29.2 yadyanmṛdu ca tīkṣṇaṃ ca tattattasyāvacārayet //
Su, Cik., 34, 11.1 snigdhasvinnasyātimātram atimṛdukoṣṭhasya vātitīkṣṇam adhikaṃ vā dattamauṣadhamatiyogaṃ kuryāt /
Su, Cik., 36, 32.2 tatra tīkṣṇo hito bastistīkṣṇaṃ cāpi virecanam //
Su, Ka., 2, 19.2 rūkṣamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmamāśuvyavāyi ca //
Su, Ka., 3, 30.1 yasmādatyarthamuṣṇaṃ ca tīkṣṇaṃ ca paṭhitaṃ viṣam /
Su, Utt., 23, 3.2 yuktaṃ bhaktaṃ tīkṣṇamalpaṃ laghu syāduṣṇaṃ toyaṃ dhūmapānaṃ ca kāle //
Su, Utt., 47, 3.1 madyamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmaṃ viśadam eva ca /
Su, Utt., 56, 12.1 sādhyāsu pārṣṇyor dahanaṃ praśastam agnipratāpo vamanaṃ ca tīkṣṇam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 5.0 suśrutastu gurulaghū vihāya viśadapicchilau paṭhati kecid aṣṭavidham āhur uṣṇaṃ śītaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 107.1 kaṭutiktakaṣāyoṣṇaṃ tīkṣṇaṃ vātakaphāpaham /
DhanvNigh, 2, 29.2 rocanaṃ tīkṣṇamuṣṇaṃ ca viḍaṃ vātānulomanam //
Madanapālanighaṇṭu
MPālNigh, 2, 6.2 maricaṃ kaṭukaṃ tīkṣṇaṃ dīpanaṃ kaphavātanut //
Ratnadīpikā
Ratnadīpikā, 1, 18.1 uttamaṃ madhyamaṃ tīkṣṇamityākārabhavā guṇāḥ /
Rājanighaṇṭu
RājNigh, Pipp., 107.1 romakaṃ tīkṣṇamatyuṣṇaṃ kaṭu tiktaṃ ca dīpanam /
RājNigh, Pipp., 252.1 loṇārakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam /
RājNigh, Pipp., 254.1 vajrakaṃ kṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca recanam /
RājNigh, Mūl., 22.1 soṣṇaṃ tīkṣṇaṃ ca tiktaṃ madhurakaṭurasaṃ mūtradoṣāpahāri śvāsārśaḥkāsagulmakṣayanayanarujānābhiśūlāmayaghnam /
RājNigh, 12, 82.2 vātapittakaphaghnaṃ ca tīkṣṇaṃ mūrdharujāpaham //
RājNigh, 12, 83.1 lavaṃgaṃ soṣṇakaṃ tīkṣṇaṃ vipāke madhuraṃ himam /
RājNigh, Kṣīrādivarga, 103.1 aśvamūtraṃ tu tiktoṣṇaṃ tīkṣṇaṃ ca viṣadoṣajit /
RājNigh, Kṣīrādivarga, 104.1 kharamūtraṃ kaṭūṣṇaṃ ca kṣāraṃ tīkṣṇaṃ kaphāpaham /
RājNigh, Kṣīrādivarga, 109.1 tilatailam alaṃkaroti keśaṃ madhuraṃ tiktakaṣāyam uṣṇatīkṣṇam /
RājNigh, Kṣīrādivarga, 122.1 tīkṣṇaṃ tu rājikātailaṃ jñeyaṃ vātādidoṣanut /
RājNigh, Sattvādivarga, 18.1 pittaṃ ca tiktāmlarasaṃ ca sārakaṃ coṣṇaṃ dravaṃ tīkṣṇam idaṃ madhau bahu /
Ānandakanda
ĀK, 2, 1, 331.2 loṇakakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam //
ĀK, 2, 1, 333.2 vajrakakṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca rodhanam //
Āryāsaptaśatī
Āsapt, 2, 652.2 nipatati nikāmatīkṣṇaṃ kaṭākṣabāṇo 'rjunapraṇayī //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 13.1 ṣaṭkoṇaṃ laghu tīkṣṇaṃ ca bṛhadaṣṭadalaṃ ca yat /
Bhāvaprakāśa
BhPr, 6, 2, 61.1 maricaṃ kaṭukaṃ tīkṣṇaṃ dīpanaṃ kaphavātajit /
BhPr, 6, 2, 102.1 hiṅgūṣṇaṃ pācanaṃ rucyaṃ tīkṣṇaṃ vātabalāsanut /
BhPr, 6, 2, 115.2 rūkṣoṣṇaṃ dīpanaṃ tīkṣṇaṃ rucyaṃ laghu vidāhi ca //
BhPr, 6, 2, 247.3 śleṣmalaṃ vātanuttīkṣṇamarūkṣaṃ nātiśītalam //
BhPr, 6, Karpūrādivarga, 22.1 agurūṣṇaṃ kaṭu tvacyaṃ tiktaṃ tīkṣṇaṃ ca pittalam /
BhPr, 6, Karpūrādivarga, 108.1 granthiparṇaṃ tiktatīkṣṇaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
BhPr, 6, 8, 84.2 tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate //
Kaiyadevanighaṇṭu
KaiNigh, 2, 96.2 vīryoṣṇaṃ dīpanaṃ tīkṣṇaṃ kaphapittavivardhanam //
KaiNigh, 2, 102.2 sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut //
KaiNigh, 2, 110.2 audbhidaṃ tīkṣṇamutkleśi sakṣāraṃ kaṭutiktakam //
KaiNigh, 2, 112.2 vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca //
Yogaratnākara
YRā, Dh., 289.1 kāṃsyake guru viṣṭambhi tīkṣṇaṃ coṣṇaṃ bhṛśaṃ tathā /