Occurrences

Sāmavidhānabrāhmaṇa
Buddhacarita
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Sarvāṅgasundarā
Tantrāloka
Vātūlanāthasūtravṛtti
Rasaratnasamuccayaṭīkā

Sāmavidhānabrāhmaṇa
SVidhB, 3, 1, 7.1 gaurānt sarṣapāṃs tiṣyeṇa cūrṇaṃ kārayitvendrehi matsyandhasa ity etena saṃyūya tair mukhaṃ pāṇī ca sarvāṇi cāṅgāni sarvāṃś ca saṃśleṣānutsādayann alakṣmīṃ nudate //
Buddhacarita
BCar, 4, 32.2 iha bhaktiṃ kuruṣveti hastasaṃśleṣalipsayā //
BCar, 10, 24.1 gātraṃ hi te lohitacandanārhaṃ kāṣāyasaṃśleṣamanarhametat /
Mahābhārata
MBh, 12, 68, 28.1 na labhed dharmasaṃśleṣaṃ hataviprahato janaḥ /
MBh, 12, 107, 5.2 saṃśleṣaṃ vā kariṣyāmi śāśvataṃ hyanapāyinam //
MBh, 12, 179, 4.1 yadi vātopamo jīvaḥ saṃśleṣo yadi vāyunā /
MBh, 12, 258, 32.1 dampatyoḥ prāṇasaṃśleṣe yo 'bhisaṃdhiḥ kṛtaḥ kila /
Saundarānanda
SaundĀ, 10, 40.2 kautūhalāvarjitayā ca dṛṣṭyā saṃśleṣatarṣādiva jātarāgaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 8.1 lūtāditantuviṇmūtraviṣasaṃśleṣadūṣitam /
AHS, Sū., 12, 18.1 tarpakaḥ saṃdhisaṃśleṣāc chleṣakaḥ saṃdhiṣu sthitaḥ /
AHS, Kalpasiddhisthāna, 2, 62.1 kuryāt saṃśleṣaviśleṣakālasaṃskārayuktibhiḥ //
AHS, Utt., 27, 34.2 mātrayopacared bhagnaṃ saṃdhisaṃśleṣakāribhiḥ //
Daśakumāracarita
DKCar, 1, 5, 18.3 haricandanamapi purā nijayaṣṭisaṃśleṣavaduragaradanaliptolvaṇagaralasaṃkalitam iva tāpayati śarīram /
Kirātārjunīya
Kir, 8, 48.2 sakhīṣu nirvācyam adhārṣṭyadūṣitaṃ priyāṅgasaṃśleṣam avāpa māninī //
Kir, 15, 9.1 vivasvadaṃśusaṃśleṣadviguṇīkṛtatejasaḥ /
Suśrutasaṃhitā
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.16 yathākāśād ekarasaṃ salilaṃ patitaṃ nānārūpāt saṃśleṣād bhidyate tattadrasāntaraiḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 14.1, 1.0 tiryaggāmino vāyorvāyusaṃmūrcchanena vāyvantarasaṃśleṣeṇordhvagamanaṃ pravartate tata ūrdhvagamanāt saṃśleṣaḥ saṃśleṣād vāyoranekatvamanumīyate //
VaiSūVṛ zu VaiśSū, 2, 1, 14.1, 1.0 tiryaggāmino vāyorvāyusaṃmūrcchanena vāyvantarasaṃśleṣeṇordhvagamanaṃ pravartate tata ūrdhvagamanāt saṃśleṣaḥ saṃśleṣād vāyoranekatvamanumīyate //
VaiSūVṛ zu VaiśSū, 2, 1, 14.1, 1.0 tiryaggāmino vāyorvāyusaṃmūrcchanena vāyvantarasaṃśleṣeṇordhvagamanaṃ pravartate tata ūrdhvagamanāt saṃśleṣaḥ saṃśleṣād vāyoranekatvamanumīyate //
Viṣṇupurāṇa
ViPur, 5, 13, 54.1 gopīkapolasaṃśleṣamabhipadya harerbhujau /
Bhāratamañjarī
BhāMañj, 13, 432.1 bhinne tathāsminsaṃśleṣe punaḥ prītiḥ sudurlabhā /
BhāMañj, 13, 566.1 priyavādyairvibhinnānāṃ saṃśleṣaḥ kila durlabhaḥ /
Garuḍapurāṇa
GarPur, 1, 159, 14.1 annasya kaphasaṃśleṣātprāyastatra pravartanam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 10.0 yasmādyadeva vīryavadbalīyastadeva yogasyābhiṣvaṅgajanitasya saṃśleṣasya kāraṇam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 13.1, 6.0 saṃśleṣa iti vikāraparimāṇaṃ vaiṣamyaṃ pratisaṃskartṛsūtraṃ iti vānaprasthāśramastham satāṃ īṣad dvādaśād kevalaṃ rasādīnāṃ iti iti tv vāstuśāstravidbhiḥ saviṃśatyekādaśaśatānāṃ iti iti ityāha kampanam //
NiSaṃ zu Su, Sū., 24, 11.2, 8.0 ārtānāṃ karoti bhavatyevaṃ vināpi nibandhasaṃgrahākhyāyāṃ saṃśleṣaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 20.2, 1.1 jāṭhareṇaudaryeṇa agninā yogāt saṃśleṣāt yat rasānāṃ pariṇāmānte jaraṇaniṣṭhākāle rasāntaraṃ rasaviśeṣaḥ udetyutpadyate sa vipāka iti smṛto munibhiḥ kathitaḥ //
Tantrāloka
TĀ, 1, 27.2 saṃśleṣetarayogābhyām ayamarthaḥ pradarśitaḥ //
TĀ, 16, 246.2 jananādikramaṃ kuryāttattvasaṃśleṣavarjitam //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 5.1, 2.0 tāsāṃ saṃghaṭṭaḥ saṃgamo grāhyagrāhakobhayasaṃśleṣaḥ parasparāgūraṇakrameṇāliṅganam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //