Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 61.2 vāryupaspṛśatastīranihite vāsasāvṛte /
BhāMañj, 1, 209.2 dadarśa yamunātīre tartukāmaḥ parāśaraḥ //
BhāMañj, 1, 214.1 jātaḥ sa yamunātīre dvaipāyana iti smṛtaḥ /
BhāMañj, 1, 862.2 vāñchansa jāhnavītīre siṣeve praṇato munim //
BhāMañj, 1, 1318.2 prayayau yamunātīraṃ jalakelikutūhalī //
BhāMañj, 1, 1319.2 tīre bālānilālolavānīratarupallave //
BhāMañj, 5, 522.2 nadyāstīre hiraṇvatyā rājñāṃ sthānānyakalpayan //
BhāMañj, 8, 80.1 tenaiva bhagnadarpo 'tha tīre nyastaḥ kṛpāvatā /
BhāMañj, 10, 34.2 tasminsarasvatītīre sasne rāmeṇa sādaram //
BhāMañj, 13, 167.1 taṃ śiśuṃ jāhnavītīre kelisaktaṃ yadṛcchayā /
BhāMañj, 13, 908.1 ākāśataṭinītīre purā śakraḥ sanāradaḥ /
BhāMañj, 13, 1169.2 vyāsametya sarittīre vavande harṣanirbharaḥ //
BhāMañj, 13, 1181.1 atha mandākinītīre kacatkāñcanapaṅkaje /
BhāMañj, 13, 1188.2 vyāso nyaṣīdaddyusarittīre hemaśilātale //
BhāMañj, 13, 1204.1 gaṅgātīre dvijaḥ kaścidatithiṃ gṛhamāgatam /
BhāMañj, 13, 1206.1 tatastadvacasā gatvā gomatītīramagryajaḥ /
BhāMañj, 13, 1382.2 hemapaṅkajinītīralasatkalpalatāvanam //
BhāMañj, 13, 1605.2 tīre nikṣipya munayaḥ snātvā cakrurjalakriyām //
BhāMañj, 13, 1789.1 tatra mandākinītīre viṣaṇṇe rājñi sānuge /