Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 4, 13, 4.0 te ubhe na samavasṛjye ya ubhe samavasṛjeyur yathaiva chinnā naur bandhanāt tīraṃ tīram ṛcchantī plavetaivam eva te satriṇas tīraṃ tīram ṛcchantaḥ plaveran ya ubhe samavasṛjeyuḥ //
AB, 4, 13, 4.0 te ubhe na samavasṛjye ya ubhe samavasṛjeyur yathaiva chinnā naur bandhanāt tīraṃ tīram ṛcchantī plavetaivam eva te satriṇas tīraṃ tīram ṛcchantaḥ plaveran ya ubhe samavasṛjeyuḥ //
AB, 4, 13, 4.0 te ubhe na samavasṛjye ya ubhe samavasṛjeyur yathaiva chinnā naur bandhanāt tīraṃ tīram ṛcchantī plavetaivam eva te satriṇas tīraṃ tīram ṛcchantaḥ plaveran ya ubhe samavasṛjeyuḥ //
AB, 4, 13, 4.0 te ubhe na samavasṛjye ya ubhe samavasṛjeyur yathaiva chinnā naur bandhanāt tīraṃ tīram ṛcchantī plavetaivam eva te satriṇas tīraṃ tīram ṛcchantaḥ plaveran ya ubhe samavasṛjeyuḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 10, 11.2 vivṛttacakrā āsīnās tīreṇāsau tava iti //
BaudhGS, 1, 10, 12.1 yasyai nadyās tīre saṃśritā vasanti tasyai nāma gṛhṇāti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 21, 3.4 vivṛttacakrā āsīnās tīreṇa yamune taveti tīreṇāsau taveti vā yasyās tīre vasati //
BhārGS, 1, 21, 3.4 vivṛttacakrā āsīnās tīreṇa yamune taveti tīreṇāsau taveti vā yasyās tīre vasati //
BhārGS, 1, 21, 3.4 vivṛttacakrā āsīnās tīreṇa yamune taveti tīreṇāsau taveti vā yasyās tīre vasati //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 3.3 tasyāsata ṛṣayaḥ sapta tīre vāg aṣṭamī brahmaṇā saṃvidāneti /
BĀU, 2, 2, 3.9 tasyāsata ṛṣayaḥ sapta tīra iti /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 1, 3.13 vivṛttacakrā āsīnāstīre tubhyaṃ gaṅge /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 25, 3.1 tasya martyāmṛtayor vai tīrāṇi samudra eva /
Jaiminīyabrāhmaṇa
JB, 2, 297, 16.0 dakṣiṇe tīre dīkṣante //
Mānavagṛhyasūtra
MānGS, 1, 5, 2.0 darbhamayaṃ vāsaḥ paridhāyācamyāpāṃ naptra iti tīre japitvāpo 'vagāhya oṃ bhūrbhuvaḥ svas tat savituriti //
Pāraskaragṛhyasūtra
PārGS, 1, 15, 8.3 avimuktacakra āsīraṃstīre tubhyamasāviti yāṃ nadīm upāvasitā bhavati tasyā nāma gṛhṇāti //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
Avadānaśataka
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 11, 1.6 atha te nāvikā utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam ūcuḥ adhivāsayatu bhagavān asmākaṃ nadyā ajiravatyās tīre śvo bhaktena sārdhaṃ bhikṣusaṃghena /
AvŚat, 11, 2.1 atha nāvikā nadyā ajiravatyās tīram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayāmāsur ucchritacchatradhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikāvadhūpitam /
AvŚat, 11, 4.2 sa dvāṣaṣṭyarhatsahasraparivṛto janapadacārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 21, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 21, 1.2 tena khalu punaḥ samayena gaṅgātīrasya nātidūre stūpam avarugṇaṃ vātātapābhyāṃ pariśīrṇam bhikṣubhir dṛṣṭvā bhagavān pṛṣṭaḥ kasya bhagavann ayaṃ stūpa iti /
Aṣṭasāhasrikā
ASāh, 8, 4.35 āyuṣmān subhūtirāha sā khalu punariyaṃ bhagavan prajñāpāramitā nāpare tīre na pare tīre nāpyubhayamantareṇa viprakṛtā sthitā /
ASāh, 8, 4.35 āyuṣmān subhūtirāha sā khalu punariyaṃ bhagavan prajñāpāramitā nāpare tīre na pare tīre nāpyubhayamantareṇa viprakṛtā sthitā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 106.0 tīrarūpyottarapadād aññau //
Aṣṭādhyāyī, 6, 2, 121.0 kūlatīratūlamūlaśālākṣasamam avyayībhāve //
Buddhacarita
BCar, 4, 49.1 dīrghikāṃ prāvṛtāṃ paśya tīrajaiḥ sinduvārakaiḥ /
BCar, 4, 76.2 jagāma yamunātīre jātarāgaḥ parāśaraḥ //
BCar, 12, 90.1 atha nairañjanātīre śucau śuciparākramaḥ /
BCar, 12, 108.1 snāto nairañjanātīrāduttatāra śanaiḥ kṛśaḥ /
Carakasaṃhitā
Ca, Vim., 3, 3.0 janapadamaṇḍale pañcālakṣetre dvijātivarādhyuṣite kāmpilyarājadhānyāṃ bhagavān punarvasurātreyo 'ntevāsigaṇaparivṛtaḥ paścime gharmamāse gaṅgātīre vanavicāram anuvicarañchiṣyam agniveśam abravīt //
Lalitavistara
LalVis, 4, 4.82 samyagvyāyāmo dharmālokamukhaṃ paratīragamanāya saṃvartate /
Mahābhārata
MBh, 1, 8, 7.1 utsṛjya caiva taṃ garbhaṃ nadyāstīre jagāma ha /
MBh, 1, 8, 8.1 tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahān ṛṣiḥ /
MBh, 1, 21, 1.3 mātur antikam āgacchat paraṃ tīraṃ mahodadheḥ //
MBh, 1, 64, 22.3 tasyāstīre bhagavataḥ kāśyapasya mahātmanaḥ /
MBh, 1, 64, 24.1 alaṃkṛtaṃ dvīpavatyā mālinyā ramyatīrayā /
MBh, 1, 89, 16.5 so 'śvamedhaśatair īje yamunām anu tīragaḥ /
MBh, 1, 89, 55.7 gaṅgātīraṃ samāgamya dīkṣito janamejaya /
MBh, 1, 92, 1.3 niṣasāda samā bahvīr gaṅgātīragato japan //
MBh, 1, 92, 27.3 snātamātrām adhovastrāṃ gaṅgātīraruhe vane /
MBh, 1, 92, 32.3 sā ca dṛṣṭvā nṛpaśreṣṭhaṃ carantī tīram āśritam /
MBh, 1, 95, 7.7 ityuktvā garjamānau tau hiraṇyātīram āśritau /
MBh, 1, 95, 8.2 nadyāstīre hiraṇvatyāḥ samās tisro 'bhavad raṇaḥ //
MBh, 1, 99, 9.4 yamunātīravinyastān pradīptān iva pāvakān /
MBh, 1, 118, 17.4 ramaṇīye vanoddeśe gaṅgātīre same śubhe //
MBh, 1, 128, 15.1 mākandīm atha gaṅgāyāstīre janapadāyutām /
MBh, 1, 136, 18.6 gaṅgātīravanaṃ prāpya vahan prāyāt sa mārutiḥ //
MBh, 1, 136, 19.14 śive bhāgīrathītīre narair visrambhibhiḥ kṛtām /
MBh, 1, 152, 4.7 yamunātīram utsṛjya prapede pitṛkānanam //
MBh, 1, 154, 3.1 tasyā vāyur nadītīre vasanaṃ vyaharat tadā /
MBh, 1, 202, 12.1 evaṃ sarvān samādiśya pūrvatīre mahodadheḥ /
MBh, 1, 204, 10.1 nadītīreṣu jātān sā karṇikārān vicinvatī /
MBh, 1, 206, 9.2 kṛtapuṣpopahāreṣu tīrāntaragateṣu ca //
MBh, 1, 207, 13.5 samudratīreṇa śanair maṇalūraṃ jagāma ha //
MBh, 3, 1, 39.2 prajagmur jāhnavītīre pramāṇākhyaṃ mahāvaṭam //
MBh, 3, 37, 37.2 yayau sarasvatītīre kāmyakaṃ nāma kānanam //
MBh, 3, 80, 12.1 purā bhāgīrathītīre bhīṣmo dharmabhṛtāṃ varaḥ /
MBh, 3, 83, 16.1 śrīparvataṃ samāsādya nadītīra upaspṛśet /
MBh, 3, 83, 21.1 tatas tīre samudrasya kanyātīrtha upaspṛśet /
MBh, 3, 83, 83.2 siddhakṣetraṃ tu tajjñeyaṃ gaṅgātīrasamāśritam //
MBh, 3, 85, 10.1 gaṅgā yatra nadī puṇyā yasyās tīre bhagīrathaḥ /
MBh, 3, 87, 8.1 yasyās tīre satāṃ madhye yayātir nahuṣātmajaḥ /
MBh, 3, 113, 9.2 tīrād upādāya tathaiva cakre rājāśramaṃ nāma vanaṃ vicitram //
MBh, 3, 114, 3.1 tataḥ samudratīreṇa jagāma vasudhādhipaḥ /
MBh, 3, 114, 5.2 uttaraṃ tīram etaddhi satataṃ dvijasevitam //
MBh, 3, 146, 53.2 vījyamānam ivākṣobhyaṃ tīrāntaravisarpibhiḥ //
MBh, 3, 153, 24.1 taṃ ca bhīmaṃ mahātmānaṃ tasyās tīre vyavasthitam /
MBh, 3, 153, 25.1 udyamya ca gadāṃ dorbhyāṃ nadītīre vyavasthitam /
MBh, 3, 158, 52.2 ugraṃ tapas tapasyantaṃ yamunātīram āśritam /
MBh, 3, 174, 23.2 bilveṅgudāḥ pīluśamīkarīrāḥ sarasvatītīraruhā babhūvuḥ //
MBh, 3, 184, 7.1 tāsāṃ tīreṣvāsate puṇyakarmā mahīyamānaḥ pṛthag apsarobhiḥ /
MBh, 3, 185, 6.2 vīriṇītīram āgamya matsyo vacanam abravīt //
MBh, 3, 188, 23.1 sarittīreṣu kuddālair vāpayiṣyanti cauṣadhīḥ /
MBh, 3, 190, 7.1 athāśvastaḥ sa bisamṛṇālam aśvasyāgre nikṣipya puṣkariṇītīre samāviśat //
MBh, 3, 190, 26.1 dṛṣṭvaiva ca tāṃ tasyā eva tīre sahaiva tayā devyā vyatiṣṭhat //
MBh, 3, 191, 16.1 etacchrutvā sa kacchapastasmāt sarasa utthāyābhyagacchad yatra tiṣṭhāmo vayaṃ tasya sarasastīre //
MBh, 3, 275, 53.1 tatas tīre samudrasya yatra śiśye sa pārthivaḥ /
MBh, 4, 5, 2.1 tataste dakṣiṇaṃ tīram anvagacchan padātayaḥ /
MBh, 4, 16, 7.1 sā lateva mahāśālaṃ phullaṃ gomatitīrajam /
MBh, 5, 50, 35.1 gaṅgāvega ivānūpāṃstīrajān vividhān drumān /
MBh, 5, 108, 10.2 udadhestīram āsādya surabhiḥ kṣarate payaḥ //
MBh, 5, 142, 27.2 gaṅgātīre pṛthāśṛṇvad upādhyayananisvanam //
MBh, 5, 187, 18.2 yamunātīram āśritya tapastepe 'timānuṣam //
MBh, 5, 187, 20.1 yamunātīram āsādya saṃvatsaram athāparam /
MBh, 9, 9, 48.2 nadīvegād ivārugṇastīrajaḥ pādapo mahān //
MBh, 9, 36, 42.2 tīrthalobhānnaravyāghra nadyāstīraṃ samāśritāḥ //
MBh, 9, 36, 59.1 sarasvatītīraruhair bandhanaiḥ syandanaistathā /
MBh, 9, 38, 29.1 sarasvatyuttare tīre yastyajed ātmanastanum /
MBh, 9, 43, 52.1 tatra tīre sarasvatyāḥ puṇye sarvaguṇānvite /
MBh, 9, 48, 18.1 tasyā nadyāstu tīre vai sarve devāḥ savāsavāḥ /
MBh, 11, 27, 5.2 vīrapatnībhir ākīrṇaṃ gaṅgātīram aśobhata //
MBh, 12, 1, 8.1 puṇye bhāgīrathītīre śokavyākulacetasam /
MBh, 12, 31, 31.1 tato bhāgīrathītīre kadācid vananirjhare /
MBh, 12, 137, 8.1 samudratīraṃ gatvā sā tvājahāra phaladvayam /
MBh, 12, 221, 7.2 tasyā devarṣijuṣṭāyāstīram abhyājagāma ha //
MBh, 12, 227, 15.2 ṛtasopānatīreṇa vihiṃsātaruvāhinā //
MBh, 12, 254, 26.2 krośatastīram āsādya yathā sarve jalecarāḥ //
MBh, 12, 287, 30.1 na hyanyat tīram āsādya punastartuṃ vyavasyati /
MBh, 12, 290, 63.1 karmāgādhaṃ satyatīraṃ sthitavratam idaṃ nṛpa /
MBh, 12, 320, 28.1 tato mandākinītīre krīḍanto 'psarasāṃ gaṇāḥ /
MBh, 12, 341, 1.3 gaṅgāyā dakṣiṇe tīre kaścid vipraḥ samāhitaḥ //
MBh, 12, 343, 2.2 naimiṣe gomatītīre tatra nāgāhvayaṃ puram //
MBh, 12, 349, 4.2 vivikte gomatītīre kiṃ vā tvaṃ paryupāsase //
MBh, 13, 4, 17.1 adūre kanyakubjasya gaṅgāyāstīram uttamam /
MBh, 13, 27, 54.1 jāhnavītīrasambhūtāṃ mṛdaṃ mūrdhnā bibharti yaḥ /
MBh, 13, 53, 55.1 ramaṇīyaḥ samuddeśo gaṅgātīram idaṃ śubham /
MBh, 13, 70, 4.3 vismṛtaṃ me tad ādāya nadītīrād ihāvraja //
MBh, 13, 95, 19.2 sthitāṃ kamalinītīre kṛtyām ūcur maharṣayaḥ //
MBh, 13, 95, 20.2 padminītīram āśritya brūhi tvaṃ kiṃ cikīrṣasi //
MBh, 13, 95, 51.2 tīre nikṣipya padminyāstarpaṇaṃ cakrur ambhasā //
MBh, 13, 106, 10.1 yaccāvasaṃ jāhnavītīranityaḥ śataṃ samāstapyamānastapo 'ham /
MBh, 13, 129, 24.2 nadīpulinaśāyī ca nadītīraratiśca yaḥ //
MBh, 13, 147, 16.3 apāre mārgamāṇasya paraṃ tīram apaśyataḥ //
MBh, 13, 154, 15.2 jagmur bhāgīrathītīram ṛṣijuṣṭaṃ kurūdvahāḥ //
MBh, 14, 1, 2.2 papāta tīre gaṅgāyā vyādhaviddha iva dvipaḥ //
MBh, 14, 82, 12.2 gaṅgāyāstīram āgamya hate śāṃtanave nṛpe //
MBh, 14, 83, 29.2 tataḥ samudratīreṇa vaṅgān puṇḍrān sakeralān //
MBh, 14, 89, 24.2 viśaśrāmātha dharmātmā tīraṃ labdhveva pāragaḥ //
MBh, 15, 24, 16.2 tato bhāgīrathītīre nivāsam akarot prabhuḥ //
MBh, 15, 25, 1.2 tato bhāgīrathītīre medhye puṇyajanocite /
MBh, 15, 25, 6.2 gāndhārīṃ ca pṛthā rājan gaṅgātīram upānayat //
MBh, 15, 25, 8.1 tato bhāgīrathītīrāt kurukṣetraṃ jagāma saḥ /
MBh, 15, 30, 14.1 nadītīreṣu ramyeṣu saratsu ca viśāṃ pate /
MBh, 15, 45, 6.2 vadanti puruṣā me 'dya gaṅgātīranivāsinaḥ /
MBh, 15, 47, 6.2 ye te bhāgīrathītīre mayā dṛṣṭā yudhiṣṭhira //
MBh, 17, 1, 42.1 tataste tūttareṇaiva tīreṇa lavaṇāmbhasaḥ /
Manusmṛti
ManuS, 3, 207.1 avakāśeṣu cokṣeṣu jalatīreṣu caiva hi /
ManuS, 4, 47.2 na nadītīram āsādya na ca parvatamastake //
ManuS, 8, 406.2 nadītīreṣu tad vidyāt samudre nāsti lakṣaṇam //
Rāmāyaṇa
Rām, Bā, 1, 47.2 pampātīre hanumatā saṃgato vānareṇa ha //
Rām, Bā, 1, 64.1 tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ /
Rām, Bā, 2, 3.2 jagāma tamasātīraṃ jāhnavyās tv avidūrataḥ //
Rām, Bā, 2, 4.1 sa tu tīraṃ samāsādya tamasāyā mahāmuniḥ /
Rām, Bā, 5, 5.2 niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān //
Rām, Bā, 11, 15.1 sarayvāś cottare tīre yajñabhūmir vidhīyatām /
Rām, Bā, 13, 1.2 sarayvāś cottare tīre rājño yajño 'bhyavartata //
Rām, Bā, 23, 1.2 viśvāmitraṃ puraskṛtya nadyās tīram upāgatau //
Rām, Bā, 23, 10.2 tīraṃ dakṣiṇam āsādya jagmatur laghuvikramau //
Rām, Bā, 30, 14.2 uttare jāhnavītīre himavantaṃ śiloccayam //
Rām, Bā, 34, 7.3 tasyās tīre tataś cakrus te āvāsaparigraham //
Rām, Bā, 34, 9.1 viviśur jāhnavītīre śucau muditamānasāḥ /
Rām, Bā, 44, 8.1 uttaraṃ tīram āsādya sampūjyarṣigaṇaṃ tathā /
Rām, Bā, 62, 14.2 kauśikītīram āsādya tapas tepe sudāruṇam //
Rām, Ay, 41, 1.1 tatas tu tamasātīraṃ ramyam āśritya rāghavaḥ /
Rām, Ay, 41, 12.1 tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām /
Rām, Ay, 41, 14.2 sūtasya tamasātīre rāmasya bruvato guṇān //
Rām, Ay, 41, 15.1 gokulākulatīrāyās tamasāyā vidūrataḥ /
Rām, Ay, 46, 61.1 sa tu dṛṣṭvā nadītīre nāvam ikṣvākunandanaḥ /
Rām, Ay, 46, 74.2 dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat //
Rām, Ay, 46, 75.1 tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ /
Rām, Ay, 49, 11.2 tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm //
Rām, Ay, 57, 27.2 apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam //
Rām, Ay, 57, 36.2 ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā //
Rām, Ay, 58, 12.1 bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ /
Rām, Ay, 58, 14.1 gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi /
Rām, Ay, 70, 22.2 yānebhyaḥ sarayūtīram avaterur varāṅganāḥ //
Rām, Ay, 80, 24.2 asmin bhāgīrathītīre sukhaṃ saṃtāritau mayā //
Rām, Ay, 83, 5.1 kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm /
Rām, Ay, 83, 18.1 tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam /
Rām, Ay, 85, 50.1 utsādya snāpayanti sma nadītīreṣu valguṣu /
Rām, Ay, 95, 29.1 tato mandākinītīrāt pratyuttīrya sa rāghavaḥ /
Rām, Ār, 15, 22.2 himārdravālukais tīraiḥ sarito bhānti sāmpratam //
Rām, Ār, 16, 1.2 tasmād godāvarītīrāt tato jagmuḥ svam āśramam //
Rām, Ār, 33, 23.2 muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ //
Rām, Ār, 69, 21.1 tatas tad rāma pampāyās tīram āśritya paścimam /
Rām, Ār, 70, 3.2 pampāyāḥ paścimaṃ tīraṃ rāghavāv upatasthatuḥ //
Rām, Ār, 70, 4.1 tau puṣkariṇyāḥ pampāyās tīram āsādya paścimam /
Rām, Ār, 70, 13.2 tavārthe puruṣavyāghra pampāyās tīrasambhavam //
Rām, Ār, 71, 16.2 matsyakacchapasambādhāṃ tīrasthadrumaśobhitām //
Rām, Ār, 71, 23.1 asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ /
Rām, Ki, 1, 35.1 pampātīraruhāś ceme saṃsaktā madhugandhinaḥ /
Rām, Ki, 3, 5.2 pampātīraruhān vṛkṣān vīkṣamāṇau samantataḥ //
Rām, Ki, 42, 37.2 ubhayos tīrayor yasyāḥ kīcakā nāma veṇavaḥ //
Rām, Ki, 42, 38.1 te nayanti paraṃ tīraṃ siddhān pratyānayanti ca /
Rām, Ki, 54, 19.3 dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ //
Rām, Ki, 57, 33.1 tato nītvā tu taṃ deśaṃ tīre nadanadīpateḥ /
Rām, Ki, 59, 7.2 dakṣiṇasyodadhestīre vindhyo 'yam iti niścitaḥ //
Rām, Su, 1, 188.1 sa cārunānāvidharūpadhārī paraṃ samāsādya samudratīram /
Rām, Su, 1, 190.2 nipatya tīre ca mahodadhestadā dadarśa laṅkām amarāvatīm iva //
Rām, Su, 7, 48.2 bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ //
Rām, Su, 18, 35.1 kusumitatarujālasaṃtatāni bhramarayutāni samudratīrajāni /
Rām, Su, 56, 44.3 dakṣiṇaṃ tīram udadher laṅkā yatra ca sā purī //
Rām, Su, 63, 9.2 dakṣiṇasya samudrasya tīre vasati dakṣiṇe //
Rām, Yu, 4, 69.1 ataḥ paramatīro 'yaṃ sāgaraḥ saritāṃ patiḥ /
Rām, Yu, 4, 73.2 senāṃ nyaveśayat tīre sāgarasya drumāyute //
Rām, Yu, 5, 1.2 sāgarasyottare tīre sādhu senā niveśitā //
Rām, Yu, 5, 3.1 niviṣṭāyāṃ tu senāyāṃ tīre nadanadīpateḥ /
Rām, Yu, 11, 8.2 uttaraṃ tīram āsādya khastha eva vyatiṣṭhata //
Rām, Yu, 13, 23.1 evam uktaḥ kuśāstīrṇe tīre nadanadīpateḥ /
Rām, Yu, 15, 31.2 tīre niviviśe rājñā bahumūlaphalodake //
Rām, Yu, 16, 11.2 samudrasya ca tīreṣu vaneṣūpavaneṣu ca //
Rām, Yu, 17, 21.1 yaḥ purā gomatītīre ramyaṃ paryeti parvatam /
Rām, Yu, 17, 35.2 sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ //
Rām, Yu, 22, 17.1 saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam /
Rām, Yu, 22, 33.1 sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca /
Rām, Yu, 24, 14.2 saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam //
Rām, Yu, 111, 18.1 asyāstīre mayā dṛṣṭā śabarī dharmacāriṇī /
Rām, Utt, 5, 21.1 dakṣiṇasyodadhestīre trikūṭo nāma parvataḥ /
Rām, Utt, 12, 23.1 tīre tu sarasaḥ sā vai saṃjajñe mānasasya ca /
Rām, Utt, 32, 32.1 tato halahalāśabdo narmadātīra ābabhau /
Rām, Utt, 41, 24.1 gaṅgātīre niviṣṭāni ṛṣīṇāṃ puṇyakarmaṇām /
Rām, Utt, 44, 16.2 āśramo divyasaṃkāśastamasātīram āśritaḥ //
Rām, Utt, 44, 21.1 pūrvam ukto 'ham anayā gaṅgātīre mahāśramān /
Rām, Utt, 45, 7.1 gaṅgātīre mayā devi munīnām āśrame śubhe /
Rām, Utt, 45, 17.1 tato vāsam upāgamya gomatītīra āśrame /
Rām, Utt, 45, 23.1 jāhnavītīram āsādya cirābhilaṣitaṃ mama /
Rām, Utt, 46, 3.1 tatastīram upāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ /
Rām, Utt, 46, 15.1 tad etajjāhnavītīre brahmarṣīṇāṃ tapovanam /
Rām, Utt, 47, 16.2 veṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāvatha //
Rām, Utt, 48, 6.2 arghyam ādāya ruciraṃ jāhnavītīram āśritaḥ /
Rām, Utt, 51, 8.2 gaṅgātīre yathoddiṣṭe vālmīker āśrame śubhe /
Rām, Utt, 52, 2.3 prīyamāṇā naravyāghra yamunātīravāsinaḥ //
Rām, Utt, 52, 13.2 ṛṣīṇām ugratapasāṃ yamunātīravāsinām //
Rām, Utt, 56, 12.1 tataḥ sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ /
Rām, Utt, 58, 13.1 sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi /
Rām, Utt, 62, 11.1 ardhacandrapratīkāśā yamunātīraśobhitā /
Rām, Utt, 68, 9.2 viṣṭhito 'smi sarastīre kiṃ nvidaṃ syād iti prabho //
Rām, Utt, 96, 15.1 sa gatvā sarayūtīram upaspṛśya kṛtāñjaliḥ /
Saundarānanda
SaundĀ, 16, 36.1 prajñā tvaśeṣeṇa nihanti doṣāṃstīradrumān prāvṛṣi nimnageva /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Agnipurāṇa
AgniPur, 6, 30.1 uṣitvā tamasātīre rātrau paurān vihāya ca /
AgniPur, 6, 38.1 kaumāre sarayūtīre yajñadattakumārakaḥ /
AgniPur, 9, 27.2 samudratīraṃ gatavān tatra rāmaṃ vibhīṣaṇaḥ //
AgniPur, 11, 8.1 śailūṣaṃ duṣṭagandharvaṃ sindhutīranivāsinam /
Amarakośa
AKośa, 1, 266.1 kūlaṃ rodhaś ca tīraṃ ca pratīraṃ ca taṭaṃ triṣu /
AKośa, 1, 266.2 pārāvāre parārvācī tīre pātraṃ tadantaram //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 9.1 sāmbhojajalatīrānte kāyamāne drumākule /
AHS, Utt., 39, 84.1 vṛkṣās tubarakā nāma paścimārṇavatīrajāḥ /
Bhallaṭaśataka
BhallŚ, 1, 96.2 arthebhyo viṣayopabhogavirasair nākāri yair ādaras te tiṣṭhanti manasvinaḥ surasarittīre manohāriṇi //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 50.2 ramaṇīyasarastīratarucchāyām upāśrayam //
BKŚS, 9, 19.1 yeyaṃ tīrataroḥ śākhā pulinaṃ yāvad āgatā /
BKŚS, 19, 91.1 tenoktam ambudhes tīre devena vasatā satā /
Daśakumāracarita
DKCar, 1, 1, 70.1 garbhabharālasāṃ tāṃ lalanāṃ dhātrībhāvena kalpitāhaṃ karābhyāmudvahantī phalakamekamadhiruhya daivagatyā tīrabhūmimagamam /
DKCar, 1, 1, 70.2 suhṛjjanaparivṛto ratnodbhavastatra nimagno vā kenopāyena tīramagamadvā na jānāmi /
DKCar, 1, 1, 77.5 madavalambībhūto bhūruho 'yamasmin deśe tīramagamat /
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 4, 14.1 ahamutkalikāvinodaparāyaṇo vanāntare paribhramansarovaratīre cintākrāntacittāṃ dīnavadanāṃ manmanorathaikabhūmiṃ bālacandrikāṃ vyalokayam //
DKCar, 2, 6, 99.1 snātaśca kāṃścid amṛtasvādūn bisabhaṅgān āsvādya aṃsalagnakahlārastīravartinā kenāpi bhīmarūpeṇa brahmarākṣasenābhipatya ko 'si kutastyo 'si iti nirbhartsayatābhyadhīye //
DKCar, 2, 6, 291.1 punarahamatimṛduni pulinavati kusumalavalāñchite sarastīre 'varopya saspṛhaṃ nirvarṇayaṃstāṃ matprāṇaikavallabhāṃ rājakanyāṃ kandukāvatīmalakṣayam //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 60.0 ghanaśileṣṭakāchannachidrānanaṃ tattīradeśaṃ janair aśaṅkanīyaṃ niścitya dinādisnānanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam //
DKCar, 2, 7, 74.0 taccedicchasy anekaśāstrajñānadhīradhiṣaṇair adhikṛtair itaraiśca hitaiṣigaṇairākalayya jālikaśataṃ cānāyya antaraṅganaraśatairyatheṣṭadṛṣṭāntarālaṃ saraḥ kriyeta rakṣā ca tīrāt triṃśaddaṇḍāntarāle sainikajanena sādaraṃ racanīyā //
DKCar, 2, 7, 87.0 ahaṃ ca nirgatya nirjane niśīthe sarastīrarandhranilīnaḥ sannīṣacchidradattakarṇaḥ sthitaḥ //
Divyāvadāna
Divyāv, 1, 96.0 sa sārthastasminneva samudratīre āvāsitaḥ //
Divyāv, 3, 156.0 atha ratnaśikhī samyaksambuddhastayorvinayakālaṃ jñātvā nadyā gaṅgāyāstīre rātriṃ vāsamupagataḥ //
Divyāv, 8, 242.0 tāsāṃ tīre mahāśālmalīvanam //
Divyāv, 8, 287.0 tāsāmāśīviṣanadīnāṃ tīre śālmalīvanam //
Divyāv, 8, 369.0 etattvaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ baddhvā maccharīre śarīrapūjāṃ kuruṣva //
Divyāv, 8, 370.0 tataḥ supriyo mahāsārthavāhastaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ badhnāti //
Divyāv, 11, 2.1 ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 17, 2.1 ekasmin samaye bhagavān vaiśālyāṃ viharati markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 17, 24.1 kasmāt tvaṃ pāpīyann evaṃ vadasi parinirvātu bhagavān parinirvāṇakālasamayaḥ sugatasya eko 'yaṃ bhadanta samayo bhagavānurubilvāyāṃ viharati nadyā nairañjanāyāstīre bodhimūle 'cirābhisaṃbuddhaḥ //
Divyāv, 18, 76.1 paścāt tadvahanaṃ tasmānmahāgrāhamukhādvinirmuktam anuguṇaṃ vāyumāsādya tīramanuprāptam //
Divyāv, 18, 77.1 atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ //
Divyāv, 18, 332.1 vividhāni ca puṣkariṇītīreṣu sthalajāni mālyāni ropitāni tadyathā atimuktakaṃ campakapāṭalāvārṣikāmallikāsumanāyūthikā dhātuṣkārī //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 92.1 dṛṣṭvā ca taṃ rāmaṇīyakahṛtahṛdayā tasyaiva tīre vāsamaracayat //
Harṣacarita, 1, 95.1 abhinanditavacanā ca tatheti tayā tasya paścime tīre samavātarat //
Kirātārjunīya
Kir, 8, 27.1 atha sphuranmīnavidhūtapaṅkajā vipaṅkatīraskhalitormisaṃhatiḥ /
Kir, 8, 31.2 vibhidyamānā visasāra sārasān udasya tīreṣu taraṅgasaṃhatiḥ //
Kir, 8, 55.2 utsarpitormicayalaṅghitatīradeśam autsukyanunnam iva vāri puraḥ pratasthe //
Kir, 8, 56.1 tīrāntarāṇi mithunāni rathāṅganāmnāṃ nītvā vilolitasarojavanaśriyas tāḥ /
Kumārasaṃbhava
KumSaṃ, 6, 5.1 āplutās tīramandārakusumotkiravīciṣu /
Kāvyālaṃkāra
KāvyAl, 5, 68.1 elātakkolanāgasphuṭabakulalatācandanasyandanāḍhyasṛkkākarpūracakrāgurumanaḥśilādhyāmakāvyāptatīraḥ /
Kūrmapurāṇa
KūPur, 1, 13, 27.1 sa tasyā dakṣiṇe tīre munīndrairyogibhirvṛtam /
KūPur, 1, 22, 6.1 sa kadācinmahābhāgaḥ kālindītīrasaṃsthitām /
KūPur, 1, 22, 30.1 sa tasya tīre subhagāṃ carantīmatilālasām /
KūPur, 1, 24, 21.1 nadīnāṃ tīrasaṃsthāni sthāpitāni munīśvaraiḥ /
KūPur, 1, 27, 7.2 upaviśya nadītīre śiṣyaiḥ parivṛto muniḥ //
KūPur, 1, 33, 35.2 nadīnāṃ caiva tīreṣu devatāyataneṣu ca //
KūPur, 1, 36, 14.1 uttare yamunātīre prayāgasya tu dakṣiṇe /
KūPur, 1, 37, 8.2 siddhikṣetraṃ tu tajjñeyaṃ gaṅgātīrasamāśritam //
KūPur, 1, 43, 20.1 tīramṛttatra samprāpya vāyunā suviśoṣitā /
KūPur, 1, 51, 34.1 paṭhed devālaye snātvā nadītīreṣu caiva hi /
KūPur, 2, 11, 50.2 nadyāstīre puṇyadeśe devatāyatane tathā //
KūPur, 2, 18, 61.1 lepayitvā tu tīrasthastalliṅgaireva mantrataḥ /
KūPur, 2, 20, 36.2 nadīnāṃ caiva tīreṣu tuṣyanti pitaraḥ sadā //
KūPur, 2, 22, 15.1 nadītīreṣu tīrtheṣu svabhūmau caiva sānuṣu /
KūPur, 2, 32, 42.2 nadītīreṣu tīrtheṣu tasmāt pāpād vimucyate //
Liṅgapurāṇa
LiPur, 1, 25, 13.2 ādāya tīre niḥkṣipya snānatīrthe kuśāni ca //
LiPur, 1, 25, 14.2 dravyaistu tīradeśasthaistataḥ snānaṃ samācaret //
LiPur, 1, 51, 27.1 dvijāḥ kanakanandāyāstīre vai prāci dakṣiṇe /
LiPur, 1, 51, 28.2 nandāyāḥ paścime tīre kiṃcid vai dakṣiṇāśrite //
LiPur, 1, 51, 31.2 nadīnadataṭākānāṃ tīreṣvarṇavasaṃdhiṣu //
LiPur, 1, 66, 56.1 uttare yamunātīre prayāge munisevite /
LiPur, 1, 68, 36.1 narmadātīramekākī kevalaṃ bhāryayā yutaḥ /
LiPur, 1, 85, 93.2 samudratīre nadyāṃ ca goṣṭhe devālaye'pi vā //
LiPur, 1, 85, 107.1 samudratīre devahrade girau devālayeṣu ca /
LiPur, 1, 85, 151.2 malaṃ prakṣālayet tīre prakṣālya snānamācaret //
LiPur, 1, 92, 24.1 haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ toyānāṃ tīrajātapracakitakadalīcāṭunṛtyanmayūram /
LiPur, 2, 11, 38.2 sthāpitaṃ vidhivadbhaktyā liṅgaṃ tīre nadīpateḥ //
LiPur, 2, 45, 5.1 parvate vā nadītīre vane vāyatane 'pi vā /
Matsyapurāṇa
MPur, 110, 12.2 siddhakṣetraṃ ca vijñeyaṃ gaṅgātīrasamanvitam //
MPur, 116, 9.2 gokulākulatīrāntāṃ ramyāṃ śaivālavarjitām //
MPur, 116, 14.2 svatīradrumasambhūtanānāvarṇasugandhinīm //
MPur, 116, 17.1 tasyāstīrabhavā vṛkṣāḥ sugandhakusumāñcitāḥ /
MPur, 116, 18.1 yasyāstīre ratiṃ yānti sadā kāmavaśā mṛgāḥ /
MPur, 116, 22.1 yasyāstīraruhaiḥ kāśaiḥ pūrṇaiścandrāṃśusaṃnibhaiḥ /
MPur, 116, 22.2 rājate vividhākārai ramyatīraṃ mahādrumaiḥ /
MPur, 121, 5.1 divyaṃ ca nandanaṃ tatra tasyāstīre mahadvanam /
MPur, 121, 8.1 tasyāstīre vanaṃ divyaṃ mahaccaitrarathaṃ śubham /
MPur, 121, 13.1 divyāraṇyaṃ viśokaṃ ca tasya tīre mahadvanam /
MPur, 121, 17.2 yasyāstīre vanaṃ divyaṃ vaibhrājaṃ nāma viśrutam //
MPur, 146, 62.1 tasyaiva tīre sarasastatprītyā maunamāsthitā /
MPur, 158, 40.1 upaviṣṭā tatastasya tīre devī sakhīyutā /
Meghadūta
Megh, Pūrvameghaḥ, 26.2 tīropāntastanitasubhagaṃ pāsyasi svādu yasmāt sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi //
Megh, Pūrvameghaḥ, 28.1 viśrāntaḥ san vraja vananadītīrajānāṃ niṣiñcannudyānānāṃ navajalakaṇair yūthikājālakāni /
Megh, Uttarameghaḥ, 17.1 tasyās tīre racitaśikharaḥ peśalair indranīlaiḥ krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ /
Suśrutasaṃhitā
Su, Ka., 7, 60.1 snāpayettaṃ nadītīre samantrair vā catuṣpathe /
Tantrākhyāyikā
TAkhy, 1, 33.1 tatra ca kasmiṃścid vanoddeśe nadītīre mātrāntika āṣāḍhabhūtim avasthāpyaikāntam udakagrahaṇārthaṃ gataḥ //
TAkhy, 1, 358.1 asti samudratīraikadeśe ṭīṭibhadampatī prativasataḥ sma //
Vaikhānasadharmasūtra
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Viṣṇupurāṇa
ViPur, 1, 9, 37.3 kṣīrodasyottaraṃ tīraṃ tair eva sahito yayau //
ViPur, 1, 15, 11.2 suramye gomatītīre sa tepe paramaṃ tapaḥ //
ViPur, 1, 15, 28.2 prātas tvam āgatā bhadre nadītīram idaṃ śubham /
ViPur, 2, 2, 22.1 tīramṛt tadrasaṃ prāpya sukhavāyuviśoṣitā /
ViPur, 2, 13, 49.2 babhūvekṣumatītīre kapilarṣer varāśramam //
ViPur, 3, 11, 13.1 nāpsu naivāmbhasastīre śmaśāne na samācaret /
ViPur, 3, 11, 121.1 caityacatvaratīreṣu naiva goṣṭhe catuṣpathe /
ViPur, 3, 18, 1.3 maitreya dadṛśe gatvā narmadātīrasaṃśrayān //
ViPur, 4, 3, 15.1 dvādaśavārṣikyām anāvṛṣṭyāṃ viśvāmitrakalatrāpatyapoṣaṇārthaṃ caṇḍālapratigrahapariharaṇāya jāhnavītīranyagrodhe mṛgamāṃsam anudinaṃ babandha //
ViPur, 4, 13, 12.1 ekadā tv ambhonidhitīrasaṃśrayaḥ sūryaṃ satrājit tuṣṭāva tanmanaskatayā ca bhāsvān abhiṣṭūyamāno 'gratas tasthau //
ViPur, 5, 7, 2.2 tīrasaṃlagnaphenaughairhasantīmiva sarvataḥ //
ViPur, 5, 7, 4.1 viṣāgninā visaratā dagdhatīramahātarum /
ViPur, 5, 10, 8.1 śanakaiḥ śanakaistīraṃ tatyajuśca jalāśayāḥ /
ViPur, 5, 13, 41.2 yamunātīramāgamya jagustaccaritaṃ tadā //
ViPur, 5, 36, 8.2 plāvayaṃstīrajān grāmān purādīnativegavān //
Viṣṇusmṛti
ViSmṛ, 85, 8.1 yatra kvacana narmadātīre //
ViSmṛ, 85, 9.1 yamunātīre //
ViSmṛ, 85, 36.1 sarayūtīre //
ViSmṛ, 85, 51.1 śatadrūtīre //
ViSmṛ, 85, 54.1 sindhos tīre //
Śatakatraya
ŚTr, 3, 50.2 idānīm ete smaḥ pratidivasam āsannapatanā gatās tulyāvasthāṃ sikatilanadītīratarubhiḥ //
ŚTr, 3, 104.1 gaṅgātīre himagiriśilābaddhapadmāsanasya brahmadhyānābhyasanavidhinā yoganidrāṃ gatasya /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 8.1 kāraṇḍavānanavighaṭṭitavīcimālāḥ kādambasārasakulākulatīradeśāḥ /
Bhāgavatapurāṇa
BhāgPur, 10, 1, 19.2 jagāma satrinayanastīraṃ kṣīrapayonidheḥ //
Bhāratamañjarī
BhāMañj, 1, 61.2 vāryupaspṛśatastīranihite vāsasāvṛte /
BhāMañj, 1, 209.2 dadarśa yamunātīre tartukāmaḥ parāśaraḥ //
BhāMañj, 1, 214.1 jātaḥ sa yamunātīre dvaipāyana iti smṛtaḥ /
BhāMañj, 1, 862.2 vāñchansa jāhnavītīre siṣeve praṇato munim //
BhāMañj, 1, 1318.2 prayayau yamunātīraṃ jalakelikutūhalī //
BhāMañj, 1, 1319.2 tīre bālānilālolavānīratarupallave //
BhāMañj, 5, 522.2 nadyāstīre hiraṇvatyā rājñāṃ sthānānyakalpayan //
BhāMañj, 8, 80.1 tenaiva bhagnadarpo 'tha tīre nyastaḥ kṛpāvatā /
BhāMañj, 10, 34.2 tasminsarasvatītīre sasne rāmeṇa sādaram //
BhāMañj, 13, 167.1 taṃ śiśuṃ jāhnavītīre kelisaktaṃ yadṛcchayā /
BhāMañj, 13, 908.1 ākāśataṭinītīre purā śakraḥ sanāradaḥ /
BhāMañj, 13, 1169.2 vyāsametya sarittīre vavande harṣanirbharaḥ //
BhāMañj, 13, 1181.1 atha mandākinītīre kacatkāñcanapaṅkaje /
BhāMañj, 13, 1188.2 vyāso nyaṣīdaddyusarittīre hemaśilātale //
BhāMañj, 13, 1204.1 gaṅgātīre dvijaḥ kaścidatithiṃ gṛhamāgatam /
BhāMañj, 13, 1206.1 tatastadvacasā gatvā gomatītīramagryajaḥ /
BhāMañj, 13, 1382.2 hemapaṅkajinītīralasatkalpalatāvanam //
BhāMañj, 13, 1605.2 tīre nikṣipya munayaḥ snātvā cakrurjalakriyām //
BhāMañj, 13, 1789.1 tatra mandākinītīre viṣaṇṇe rājñi sānuge /
Garuḍapurāṇa
GarPur, 1, 50, 43.1 lepayitvā tu tīrasthastalliṅgaireva mantrataḥ /
GarPur, 1, 73, 16.1 ākarān samatītānām udadhes tīrasannidhau /
GarPur, 1, 124, 5.2 rātrau taḍāgatīreṣu nikuñje jāgradāsthitaḥ //
GarPur, 1, 136, 12.3 nadyastīre 'yaḥ vā kuryātsarvānkāmānavāpnuyāt //
Gītagovinda
GītGov, 4, 1.1 yamunātīravānīranikuñje mandamāsthitam /
GītGov, 5, 14.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 16.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 18.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 20.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 22.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 24.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 26.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 28.1 dhīrasamīre yamunātīre vasati vane vanamālī //
Hitopadeśa
Hitop, 0, 10.2 asti bhāgīrathītīre pāṭaliputranāmadheyaṃ nagaram /
Hitop, 1, 3.3 asti godāvarītīre viśālaḥ śālmalītaruḥ /
Hitop, 1, 6.4 aham ekadā dakṣiṇāraṇye carann apaśyam eko vṛddho vyāghraḥ snātaḥ kuśahastaḥ sarastīre brūte bho bho pānthāḥ idaṃ suvarṇakaṅkaṇaṃ gṛhyatām /
Hitop, 1, 39.1 tan me mitraṃ hiraṇyako nāma mūṣikarājo gaṇḍakītīre citravane nivasati /
Hitop, 1, 57.3 asti bhāgīrathītīre gṛdhrakūṭanāmni parvate mahān parkaṭīvṛkṣaḥ tasya koṭare daivadurvipākāt galitanakhanayano jaradgavanāmā gṛdhraḥ prativasati /
Hitop, 1, 59.2 so 'vadad aham atra gaṅgātīre nityasnāyī nirāmiṣāśī brahmacārī cāndrāyaṇavratam ācaraṃs tiṣṭhāmi /
Hitop, 1, 186.5 sa ca digvijayavyāpārakrameṇa āgatya candrabhāgānadītīre samāveśitakaṭako vartate /
Hitop, 2, 150.3 dakṣiṇasamudratīre ṭiṭṭibhadampatī nivasataḥ /
Hitop, 3, 6.3 asti narmadātīre parvatopatyakāyāṃ viśālaḥ śālmalītaruḥ /
Hitop, 3, 15.6 tato dineṣu gacchatsu tattīrāvasthitāḥ kṣudraśaśakā gajapādāhatibhiś cūrṇitāḥ /
Hitop, 3, 24.15 ekadā bhagavato garuḍasya yātrāprasaṅgena sarve pakṣiṇaḥ samudratīraṃ gatāḥ /
Hitop, 4, 12.21 kaścid vadati sarasas tīre dagdhvā khāditavyo 'yam /
Hitop, 4, 68.4 so 'tijīrṇatayā svāhāram apy anveṣṭum akṣamaḥ sarastīre patitvā sthitaḥ /
Kathāsaritsāgara
KSS, 1, 6, 94.2 bālakaṃ padmasarasastīre tapanatejasam //
KSS, 1, 7, 41.2 gaṅgātīre 'grahāro 'sti nāmnā bahusuvarṇakaḥ //
KSS, 3, 4, 353.2 tasyās tīre nyaṣīdacca phullapadmānanaśriyaḥ //
KSS, 4, 2, 77.1 bhramaṃśca tatra tīrasthadevāgāraṃ mahatsaraḥ /
KSS, 4, 2, 79.1 tāvat tatra sarastīragataṃ pūjayituṃ haram /
KSS, 4, 2, 109.2 snātvā sarasi tattīragataṃ haram apūjayat //
KSS, 4, 2, 137.2 prāptavān ekadā gaṅgāṃ bhūritīratapovanām //
KSS, 4, 2, 218.1 śaṅkhacūḍo yayau tatra vāridhestīravartinam /
KSS, 5, 1, 92.1 tatrādhyuvāsa siprāyā maṭhikāṃ tīrasīmani /
KSS, 5, 1, 142.1 tad ya eṣa śivo nāma śiprātīre mahātapāḥ /
KSS, 5, 1, 207.1 sa bhaikṣavṛttir vipro 'tra gaṅgātīrakṛtoṭajaḥ /
KSS, 5, 2, 38.2 vāridhestīratilakaṃ tad viṭaṅkapuraṃ param //
KSS, 5, 3, 85.1 tattīre ratnaparyāṇaṃ dadarśaikaṃ ca vājinam /
KSS, 6, 1, 130.1 caṇḍālo 'pi sa tatraiva gaṅgātīre mahībhujaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 56.2 kakṣayościttalā vṛṣṭiḥ suvṛṣṭistīrasaṅgame //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 112.2 tṛṣito jāhnavītīre kūpaṃ khanati durmatiḥ //
Maṇimāhātmya
MaṇiMāh, 1, 7.2 śuklatīrthe gato devi revātīre suśobhane //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 1.0 nadyās tīre guḍaśakaṭaṃ paryastam ityāder nirmūlasyāpi pravādasya ekāntena na mithyātvaṃ kadācit saṃvāditatvāt //
Narmamālā
KṣNarm, 1, 10.1 gatvā vaitaraṇītīraṃ tapo vārṣasahasrakam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 4.0 pūrṇasaraḥsalilopasnehas bhūtaśabdo pūrṇasaraḥsalilopasnehas 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ tatra jīvayati tejobhūto tadvat tejobhūto ghṛtākāra prāṇadhāraṇaṃ ghṛtākāra prāṇadhāraṇaṃ ityarthaḥ //
Rasamañjarī
RMañj, 9, 100.1 nadītīradvayākṛṣṭamṛdā devīsvarūpakam /
Rasaratnasamuccaya
RRS, 2, 76.1 tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat /
RRS, 3, 3.3 sarvakāmamaye ramye tīre kṣīrapayonidheḥ //
Rasendracūḍāmaṇi
RCūM, 10, 130.1 tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat /
Rasārṇava
RArṇ, 7, 57.2 sarvakāmamaye ramye tīre kṣīrapayonidheḥ //
RArṇ, 12, 152.1 sā sthitā gomatītīre gaṅgāyām arbude girau /
RArṇ, 12, 286.1 kiṣkindhyāparvate ramye pampātīre tṛṇodakam /
Rājanighaṇṭu
RājNigh, Pipp., 241.2 lohaśuddhikaraṃ sindhumālatītīrasambhavam /
Skandapurāṇa
SkPur, 12, 58.1 bālo 'pi sarasastīre mukto grāheṇa vai tadā /
Tantrāloka
TĀ, 8, 115.1 siddhātantre 'tra garbhābdhestīre kauśeyasaṃjñitam /
Vetālapañcaviṃśatikā
VetPV, Intro, 30.1 rājñā nirjanaṃ kṛtam yoginoktam deva asyāṃ kṛṣṇacaturdaśyāṃ godānadītīre mahāśmaśāne mantrasādhanaṃ kariṣyāmi //
Ānandakanda
ĀK, 1, 3, 52.2 nadyāstīre taṭāke vā goṣṭhe devālaye tathā //
ĀK, 1, 4, 330.1 sauvarcalaṃ sarjikā ca mālatītīrasambhavam /
ĀK, 1, 7, 147.1 tīre tyaktvā ca tadvastraṃ snātvā kailāsamāyayau /
ĀK, 1, 12, 136.1 tadvṛkṣaśca nadītīre kuṇḍaleśasya sannidhau /
ĀK, 1, 15, 228.8 nadītīre'thavā grāme nagare'bdhitaṭe'thavā //
ĀK, 1, 15, 529.1 vitastottaratīre'sti prabhāsākhyo mahīdharaḥ /
ĀK, 1, 16, 111.2 araṇye parvate tīre nadyā tapavane śucau //
ĀK, 1, 23, 373.1 sā sthitā gomatītīre gaṅgāyāmarbude girau /
ĀK, 1, 23, 488.2 kiṣkindhe parvate ramye pampātīre kṣaṇodakam //
ĀK, 2, 1, 91.1 tapatītīrasambhūtaṃ pañcavarṇaṃ suvarṇavat /
ĀK, 2, 1, 258.1 mālatītīrasambhūtaḥ kṣāraśreṣṭho navāhvayaḥ /
Āryāsaptaśatī
Āsapt, 2, 401.2 yātaṃ dampatyor dinam anugamanāvadhi sarastīre //
Āsapt, 2, 493.2 kṣīranidhitīrasudṛśo yaśāṃsi gāyanti rādhāyāḥ //
Śukasaptati
Śusa, 1, 3.4 sa ca adhītavidyaḥ pitṛpracchannavṛttyā deśāntaraṃ gatvā bhāgīrathītīre tapaḥ kṛtavān /
Śusa, 1, 3.5 ekadā sa tapasvī gaṅgātīre japārthamupaviṣṭaḥ /
Śusa, 20, 2.4 sānyasminnadītīre siddheśvarapurasthaṃ brāhmaṇaṃ kāmayate /
Śusa, 20, 2.8 yāvatsā nadītīre tatra samāgatā tayā ca tāvaddṛṣṭaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 48.2 tvam ekadā māghamāse gaṅgātīram upāgataḥ //
GokPurS, 3, 61.1 paścimāmbudhitīrasthe gokarṇe kṣetrasattame /
GokPurS, 4, 46.2 tatra tīradrume daivād utplavan plavagottamaḥ //
GokPurS, 11, 46.2 puṣpabhadrānadītīre sthitaḥ ahaṃ jāhnavīṃ gataḥ /
GokPurS, 11, 72.2 tato jahnus tu gokarṇe śālmalītīram āgamat //
Haribhaktivilāsa
HBhVil, 3, 160.1 nāpsu naivāmbhasas tīre na śmaśāne samācaret /
HBhVil, 4, 222.2 parvatāgre nadītīre bilvamūle jalāśaye /
HBhVil, 4, 222.3 sindhutīre ca valmīke harikṣetre viśeṣataḥ //
Kokilasaṃdeśa
KokSam, 1, 24.2 tīre tasyā dramiḍasudṛśo darśanīyā vilokya prāyo bhāvī kṣaṇamiva sakhe gacchataste vilambaḥ //
KokSam, 1, 42.1 prāptavyaste yadi kṛtamaho vāṅmayītīravāsī devo dakṣādhvaravimathanoḍḍāmaraś candracūḍaḥ /
KokSam, 1, 92.1 tīraṃ tasyāḥ prati gatavato dakṣiṇaṃ tatkṣaṇaṃ te deśaḥ sarvātiśayivibhavo dṛkpathetaḥ pratheta /
KokSam, 2, 14.1 tasyāstīre punarupavanaṃ tatra cūto 'sti potas tvajjātīyaiḥ pika parivṛtaḥ pallavāsvādalubdhaiḥ /
Rasārṇavakalpa
RAK, 1, 180.1 sāsti gaṅgāmahātīre gaṅgā tvāśrayate girau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 29.1 mama tīre narā ye tu arcayanti maheśvaram /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 39.2 tvattīre nivasiṣyāmi sadaiva hyumayā samam //
SkPur (Rkh), Revākhaṇḍa, 8, 24.1 tasyāstīre mayā dṛṣṭaṃ taḍitsūryasamaprabham /
SkPur (Rkh), Revākhaṇḍa, 9, 41.1 tasyāstīre tato devā ṛṣayaśca tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 29.2 gacchāmo narmadātīraṃ bahusiddhaniṣevitam //
SkPur (Rkh), Revākhaṇḍa, 10, 33.1 narmadātīramāsādya sthitāḥ sarve 'kutobhayāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 34.1 prāptāstu narmadātīramādāveva kalau yuge /
SkPur (Rkh), Revākhaṇḍa, 10, 46.2 evaṃvidhaistapobhiśca narmadātīraśobhitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 53.1 yajanti narmadātīre na punaste bhavanti ca /
SkPur (Rkh), Revākhaṇḍa, 10, 57.1 narmadātīramāśritya munayo rudramāviśan //
SkPur (Rkh), Revākhaṇḍa, 10, 58.1 ye narmadātīramupetya viprāḥ śaive vrate yatnam upaprapannāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 64.1 akāmakāmāśca tathā sakāmā revāntam āśritya mriyanti tīre /
SkPur (Rkh), Revākhaṇḍa, 10, 67.1 bhramanti ye tīramupetya devyās trikāladevārcanasatyapūtāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 70.2 sa narmadātīramupetya sarvaṃ sampūjayet sarvavimuktasaṃgaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 71.1 vighnair anekair atiyojyamānā ye tīram ujhanti na narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 14.2 ye punarnarmadātīramāśritya dvijapuṃgavāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 17.1 narmadāyāḥ punastīre kṣipraṃ siddhiravāpyate /
SkPur (Rkh), Revākhaṇḍa, 11, 22.2 narmadātīramāsādya kṣipraṃ siddhimavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 11, 43.2 yaḥ paṭhennarmadātīre śivāgre sa śivātmakaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 53.1 bhavabhārārtajantūnāṃ revātīranivāsinām /
SkPur (Rkh), Revākhaṇḍa, 11, 59.1 narmadātīranilayaṃ duḥkhaughavilayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 11, 60.1 vihāya revāṃ surasindhusevyāṃ tattīrasaṃsthaṃ ca haraṃ hariṃ ca /
SkPur (Rkh), Revākhaṇḍa, 11, 64.3 narmadātīramāśritya mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 87.1 narmadātīramāśritya te sarve gamitā mayā /
SkPur (Rkh), Revākhaṇḍa, 11, 93.2 mucyante te narāḥ sadyo narmadātīravāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 14.1 hṛṣṭapuṣṭāstadā sarve narmadātīravāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 18.1 ṛṣibhir daśakoṭibhir narmadātīravāsibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 21.2 nyavasannarmadātīre yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 14, 2.2 tatasteṣu prayāteṣu narmadātīravāsiṣu /
SkPur (Rkh), Revākhaṇḍa, 15, 13.2 narmadātīram āśrityāvasanmātṛgaṇaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 19, 58.1 yathā purātīramupetya devyāḥ samāsthitaścāpyamarakaṇṭake tu /
SkPur (Rkh), Revākhaṇḍa, 21, 28.2 etāni dakṣiṇe tīre revāyā bharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 21, 48.2 tasyāstīre tu ye vṛkṣāḥ patitāḥ kālaparyaye //
SkPur (Rkh), Revākhaṇḍa, 21, 55.1 dakṣiṇe narmadātīre kapilā tu mahānadī /
SkPur (Rkh), Revākhaṇḍa, 22, 6.1 vasannagnirnadītīre samāśritya mahattapaḥ /
SkPur (Rkh), Revākhaṇḍa, 23, 9.2 tasyāstu tīre bhavatā yaduktaṃ tapasvino vāpyatapasvino vā //
SkPur (Rkh), Revākhaṇḍa, 28, 140.1 etāni dakṣiṇe tīre revāyā bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 52, 4.2 vārāṇasīti vikhyātā gaṅgātīram upāśritā //
SkPur (Rkh), Revākhaṇḍa, 53, 22.1 uttīrya salilāttīre dṛṣṭvā vṛkṣaṃ samīpagam /
SkPur (Rkh), Revākhaṇḍa, 56, 29.1 tataḥ piturmatenaiva gaṅgātīraṃ gatā satī /
SkPur (Rkh), Revākhaṇḍa, 56, 30.2 dvādaśābdāni sā tīre gaṅgāyāḥ samavasthitā //
SkPur (Rkh), Revākhaṇḍa, 65, 6.1 nanarta narmadātīre dakṣiṇe pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 76, 17.1 prīṇayennarmadātīre brāhmaṇāñchaṃsitavratān /
SkPur (Rkh), Revākhaṇḍa, 82, 14.2 revātīre vasennityaṃ revātoyaṃ sadā pibet //
SkPur (Rkh), Revākhaṇḍa, 83, 18.2 tasmāt tvaṃ narmadātīraṃ gatvā cara tapo mahat //
SkPur (Rkh), Revākhaṇḍa, 83, 19.2 prayāto narmadātīram aurvyādakṣiṇasaṅgamam //
SkPur (Rkh), Revākhaṇḍa, 84, 24.2 prabhāvāt satyatapaso revātīre mahāmatī /
SkPur (Rkh), Revākhaṇḍa, 91, 2.2 narmadātīramāśritya ceratur vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 25.2 naranārāyaṇītīre devadroṇyāṃ ca yo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 97, 14.1 nāvārūḍhe nadītīre mama cittapramāthini /
SkPur (Rkh), Revākhaṇḍa, 97, 29.2 paratīraṃ gato devi vasurājāriśāsanaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 85.3 pratyakṣo narmadātīre svayameva bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 103, 55.1 āgato narmadātīre brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 13.2 āgatya narmadātīre cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 18.2 āgatā narmadātīre tīrthe snātvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 169, 36.1 māṇḍavyo narmadātīre kāṣṭhavatsaṃjitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 8.1 revāyā uttare tīre gambhīre cābhivāruṇi /
SkPur (Rkh), Revākhaṇḍa, 197, 3.1 procyate narmadātīre mūlasthānākhyabhāskaraḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 5.3 prathito narmadātīre etadvistarato vada //
SkPur (Rkh), Revākhaṇḍa, 209, 62.1 paraṃ tīraṃ gamiṣyāva utkarṣastvāvayoḥ samaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 118.1 itthaṃ sa narmadātīre samprāptastīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 209, 119.1 gatvā sa narmadātīre nāma rudretyanusmaran /
SkPur (Rkh), Revākhaṇḍa, 209, 121.1 sa evaṃ tāṃ mṛdaṃ nītvā muktvā tīre tathottare /
SkPur (Rkh), Revākhaṇḍa, 209, 144.2 revāyā uttaraṃ kūlaṃ tīraṃ bhāreśvareti ca //
SkPur (Rkh), Revākhaṇḍa, 209, 146.1 prabhāte vimale gatvā narmadātīramuttamam /
SkPur (Rkh), Revākhaṇḍa, 210, 2.2 tapaḥ kṛtvā suvipulaṃ narmadottaratīrabhāk //
SkPur (Rkh), Revākhaṇḍa, 220, 31.2 uttīrya tīre tasyaiva pañcabhir dvijapuṃgavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 20.2 revātīre śivaṃ sthāpya mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 21.1 tasmādbhargasarittīre sthāpayitvā triyambakam /
SkPur (Rkh), Revākhaṇḍa, 221, 22.2 tathetyuktvā jagāmāśu narmadātīramuttamam //
SkPur (Rkh), Revākhaṇḍa, 224, 8.1 uttare narmadātīre dakṣiṇe cāśritāśca ye /
SkPur (Rkh), Revākhaṇḍa, 226, 15.2 tena vīkṣya sadoṣatvaṃ revātīradvayaṃ śritaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 9.2 tathā sahasraśo revātīradvayagatāni tu //
SkPur (Rkh), Revākhaṇḍa, 227, 64.2 tīrastho yojanādarvāgdaśāṃśaṃ labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 231, 4.1 tīradvayodbhūtatīrthaprasūnaiḥ puṣpitā śubhā /
SkPur (Rkh), Revākhaṇḍa, 231, 8.1 daśaikamuttare tīre satriviṃśati dakṣiṇe /
SkPur (Rkh), Revākhaṇḍa, 231, 9.1 saṅgamaḥ sahitānyevaṃ revātīradvaye 'pi ca /
SkPur (Rkh), Revākhaṇḍa, 231, 13.1 nāgeśvarāśca saptaiva revātīradvaye 'pi tu /
SkPur (Rkh), Revākhaṇḍa, 232, 8.2 vyavasthitāni revāyāstīrayugme pade pade //
SkPur (Rkh), Revākhaṇḍa, 232, 21.2 vasanti yāmyatīre ye lokaṃ te yānti vaiṣṇavam //
Uḍḍāmareśvaratantra
UḍḍT, 9, 59.2 nadītīrasthito lakṣatrayaṃ mantrī japen manum /
UḍḍT, 9, 64.2 sarittīre japen mantram ardhaṃ lakṣasya deśikaḥ /
UḍḍT, 9, 71.2 nadītīre śubhe ramye candanena sumaṇḍalam /