Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa

Mahābhārata
MBh, 1, 204, 10.1 nadītīreṣu jātān sā karṇikārān vicinvatī /
MBh, 3, 184, 7.1 tāsāṃ tīreṣvāsate puṇyakarmā mahīyamānaḥ pṛthag apsarobhiḥ /
MBh, 3, 188, 23.1 sarittīreṣu kuddālair vāpayiṣyanti cauṣadhīḥ /
MBh, 15, 30, 14.1 nadītīreṣu ramyeṣu saratsu ca viśāṃ pate /
Manusmṛti
ManuS, 3, 207.1 avakāśeṣu cokṣeṣu jalatīreṣu caiva hi /
Rāmāyaṇa
Rām, Ay, 85, 50.1 utsādya snāpayanti sma nadītīreṣu valguṣu /
Rām, Yu, 16, 11.2 samudrasya ca tīreṣu vaneṣūpavaneṣu ca //
Rām, Yu, 22, 33.1 sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca /
Divyāvadāna
Divyāv, 18, 332.1 vividhāni ca puṣkariṇītīreṣu sthalajāni mālyāni ropitāni tadyathā atimuktakaṃ campakapāṭalāvārṣikāmallikāsumanāyūthikā dhātuṣkārī //
Kirātārjunīya
Kir, 8, 31.2 vibhidyamānā visasāra sārasān udasya tīreṣu taraṅgasaṃhatiḥ //
Kūrmapurāṇa
KūPur, 1, 33, 35.2 nadīnāṃ caiva tīreṣu devatāyataneṣu ca //
KūPur, 1, 51, 34.1 paṭhed devālaye snātvā nadītīreṣu caiva hi /
KūPur, 2, 20, 36.2 nadīnāṃ caiva tīreṣu tuṣyanti pitaraḥ sadā //
KūPur, 2, 22, 15.1 nadītīreṣu tīrtheṣu svabhūmau caiva sānuṣu /
KūPur, 2, 32, 42.2 nadītīreṣu tīrtheṣu tasmāt pāpād vimucyate //
Liṅgapurāṇa
LiPur, 1, 51, 31.2 nadīnadataṭākānāṃ tīreṣvarṇavasaṃdhiṣu //
Viṣṇupurāṇa
ViPur, 3, 11, 121.1 caityacatvaratīreṣu naiva goṣṭhe catuṣpathe /
Garuḍapurāṇa
GarPur, 1, 124, 5.2 rātrau taḍāgatīreṣu nikuñje jāgradāsthitaḥ //