Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 1, 3, 3.0 sthūṇe rajjū vīvadha ity etat prakṣālya tīrthena prapādyottareṇāgnīdhrīyaṃ parivrajya pūrvayā dvārā sadaḥ sarvān dhiṣṇyān uttareṇa //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 14.1 brāhmeṇa tīrthenācāmet //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 6.0 teṣāṃ cet kaścit preyād atīrthena nirhṛtyāhāryeṇānāhitāgniṃ daheyuḥ patnīṃ caivam //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 17.0 nātīrthena //
Gopathabrāhmaṇa
GB, 1, 5, 2, 4.0 tīrthena hi prataranti //
GB, 1, 5, 2, 5.0 tad yathā samudraṃ tīrthena pratareyus tādṛk tat //
GB, 1, 5, 2, 21.0 tīrthena hy udyanti //
GB, 1, 5, 2, 22.0 tad yathā samudraṃ tīrthenodeyus tādṛk tat //
GB, 2, 1, 4, 2.0 tīrthenaiva pariharati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 11.0 karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī vā dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa vā yad grāma iti //
KātyŚS, 10, 2, 13.0 antarā śālāsadasī dakṣiṇenāgnīdhraṃ tīrthena //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 5, 7.0 daivena tīrthenopavītī daivikaṃ kāryam //
VaikhGS, 1, 5, 10.0 sarvaṃ brāhmeṇa brahmatarpaṇamācamanamāgneyena tīrthenābhyukṣaṇaṃ karoti //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
Vaitānasūtra
VaitS, 3, 5, 14.1 agnīṣomayoḥ praṇayanāyāmantritas tīrthena patnīśālam āvrajati /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 6.1 darśapūrṇamāsayoḥ paristīrṇe vihāre tīrthena prapadya dakṣiṇata āhavanīyasya saṃstīrṇam abhimantrayate ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti //
VārŚS, 1, 1, 6, 4.1 tīrthena prapadya prāyaścittāhutayaḥ pavamānānvārambhaṇaṃ dhiṣṇyopasthānam iti kriyeta //
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 4, 31.1 uro antarikṣety agnimukhās tīrthenodañco vrajanti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 10, 1.1 agnīṣomau praṇeṣyatsu tīrthena prapadyottareṇāgnīdhrīyāyatanaṃ sadaś ca pūrvayā dvārā patnīśālāṃ prapadyottareṇa śālāmukhīyam ativrajya paścād asyopaviśya preṣito 'nubrūyāt sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ĀśvŚS, 4, 13, 1.1 athaitasyā rātrer vivāsakāle prāgvayasāṃ pravādāt prātaranuvākāyāmantrito vāgyatas tīrthena prapadyāgnīdhrīye jānv ācyāhutiṃ juhuyāt /
Mahābhārata
MBh, 3, 118, 15.1 sa tena tīrthena tu sāgarasya punaḥ prayātaḥ saha sodarīyaiḥ /
MBh, 5, 86, 10.2 vāsudevena tīrthena kṣipraṃ saṃśāmya pāṇḍavaiḥ //
MBh, 5, 103, 34.2 vāsudevena tīrthena kulaṃ rakṣitum arhasi //
MBh, 5, 123, 26.1 vāsudevena tīrthena tāta gacchasva saṃgamam /
MBh, 7, 61, 22.2 vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ //
MBh, 13, 107, 104.1 sarvaśauceṣu brāhmeṇa tīrthena samupaspṛśet /
MBh, 13, 153, 40.1 vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ /
Manusmṛti
ManuS, 2, 58.1 brāhmeṇa vipras tīrthena nityakālam upaspṛśet /
ManuS, 2, 61.1 anuṣṇābhir aphenābhir adbhis tīrthena dharmavit /
Rāmāyaṇa
Rām, Ki, 39, 33.2 abhigamya mahānādaṃ tīrthenaiva mahodadhim //
Kūrmapurāṇa
KūPur, 2, 13, 19.1 brāhmeṇaiva tu tīrthena dvijo nityamupaspṛśet /
KūPur, 2, 18, 88.2 prācīnāvītī pitrye tu svena tīrthena bhāvataḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇupurāṇa
ViPur, 3, 10, 6.2 nāndīmukhebhyastīrthena dadyāddaivena pārthiva //
ViPur, 3, 11, 27.2 teṣāmeva hi tīrthena kurvīta susamāhitaḥ //
ViPur, 3, 11, 30.2 dadyātpaitreṇa tīrthena kāmyaṃ cānyacchṛṇuṣva me //
ViPur, 3, 13, 3.2 devatīrthena vai piṇḍāndadyātkāyena vā nṛpa //
ViPur, 3, 15, 40.2 mātāmahebhyastenaiva piṇḍāṃstīrthena nirvapet //
Viṣṇusmṛti
ViSmṛ, 62, 6.1 brāhmeṇa tīrthena trir ācāmet //
ViSmṛ, 64, 30.1 ādāv eva daivena tīrthena devānāṃ tarpaṇaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 18.2 prāg vā brāhmeṇa tīrthena dvijo nityam upaspṛśet //
Śatakatraya
ŚTr, 1, 55.1 lobhaś ced aguṇena kiṃ piśunatā yady asti kiṃ pātakaiḥ satyaṃ cet tapasā ca kiṃ śuci mano yadyasti tīrthena kim /
Bhāgavatapurāṇa
BhāgPur, 3, 28, 22.1 yacchaucaniḥsṛtasaritpravarodakena tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt /
Garuḍapurāṇa
GarPur, 1, 50, 62.1 prācīnāvītī pitrye tu tena tīrthena bhārata /
GarPur, 1, 94, 5.2 prāgvā brāhmeṇa tīrthena dvijo nityamupaspṛśet //
Haribhaktivilāsa
HBhVil, 3, 191.2 brāhmaṇo brahmatīrthena dṛṣṭipūtanābhir ācamet //
HBhVil, 3, 288.2 mahimātra tu tattīrthenābhiṣekasya likhyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 29.2 idaṃ tīrthaṃ tu deveśa gayātīrthena te samam //
SkPur (Rkh), Revākhaṇḍa, 211, 22.3 kārttikyāṃ tu viśeṣeṇa gayātīrthena tatsamam //