Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rājanighaṇṭu
Skandapurāṇa
Śukasaptati
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 7, 12, 3.2 asyāḥ sarvasyāḥ saṃsado mām indra bhaginaṃ kṛṇu //
Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 14.2 vāstoṣpate śagmayā saṃsadā ta iti yājyayā juhoti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 6.3 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
Gautamadharmasūtra
GautDhS, 2, 4, 13.1 taddevarājabrāhmaṇasaṃsadi syād abrāhmaṇānām //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 4.0 yatrāpastadgatvāgnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā pālāśīṃ samidhamādadhātīmaṃ stomamarhate jātavedase ratham iva saṃmahemā manīṣayā bhadrā hi naḥ pramatirasya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 11, 13.1 eṣā vai daivī pariṣad daivī sabhā daivī saṃsat //
JUB, 2, 11, 14.1 gacchati ha vā etāṃ daivīm pariṣadaṃ daivīṃ sabhāṃ daivīṃ saṃsadaṃ ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 275, 1.0 daivīṃ ha vā eṣa saṃsadam eti yaḥ pavamānair udgāyati //
Kaṭhopaniṣad
KaṭhUp, 3, 17.1 ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi /
Kāṭhakagṛhyasūtra
KāṭhGS, 12, 1.8 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 3, 13.2 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava //
MS, 3, 16, 5, 10.1 yad ayātaṃ vahatuṃ sūryāyās tricakreṇa saṃsadam icchamānau /
Mānavagṛhyasūtra
MānGS, 2, 11, 19.5 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā /
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 7.0 subhūr asi śreṣṭho raśmir devānāṃ saṃsad devānāṃ yātur yayā tanvā brahma jinvasi tayā mā jinva tayā mā janaya prakāśaṃ mā kuru //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 7.6 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 11.0 saṃsadam upayāyāt //
Ṛgveda
ṚV, 1, 94, 1.2 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 4, 1, 8.2 rohidaśvo vapuṣyo vibhāvā sadā raṇvaḥ pitumatīva saṃsat //
ṚV, 7, 4, 3.1 asya devasya saṃsady anīke yam martāsaḥ śyetaṃ jagṛbhre /
ṚV, 7, 9, 3.1 amūraḥ kavir aditir vivasvān susaṃsan mitro atithiḥ śivo naḥ /
ṚV, 7, 54, 3.1 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā /
ṚV, 8, 14, 15.1 asunvām indra saṃsadaṃ viṣūcīṃ vy anāśayaḥ /
ṚV, 8, 45, 25.2 tā saṃsatsu pra vocata //
ṚV, 8, 92, 20.1 yasmin viśvā adhi śriyo raṇanti sapta saṃsadaḥ /
Mahābhārata
MBh, 1, 30, 23.1 imāṃ kathāṃ yaḥ śṛṇuyān naraḥ sadā paṭheta vā dvijajanamukhyasaṃsadi /
MBh, 1, 66, 9.2 kṛtakāryā tatastūrṇam agacchacchakrasaṃsadam //
MBh, 1, 68, 34.1 kimarthaṃ māṃ prākṛtavad upaprekṣasi saṃsadi /
MBh, 1, 81, 5.3 pratardanena śibinā sametya kila saṃsadi //
MBh, 1, 94, 68.2 abravīccainam āsīnaṃ rājasaṃsadi bhārata /
MBh, 1, 96, 50.1 evam uktastayā bhīṣmaḥ kanyayā viprasaṃsadi /
MBh, 1, 96, 53.43 tasmād vahasva māṃ bhīṣma nirjitāṃ saṃsadi tvayā /
MBh, 1, 111, 21.9 anunīya tu te samyaṅ mahābrāhmaṇasaṃsadi /
MBh, 1, 116, 22.38 yathā hi tapa ugraṃ te caritaṃ viprasaṃsadi /
MBh, 1, 129, 4.2 kathayāṃcakrire teṣāṃ guṇān saṃsatsu bhārata /
MBh, 1, 129, 18.25 kathayāṃcakrire teṣāṃ guṇān saṃsatsu bhārata /
MBh, 1, 158, 35.3 na ca ślāghe balenādya na nāmnā janasaṃsadi //
MBh, 1, 158, 53.2 saṃyogo vai prītikaraḥ saṃsatsu pratidṛśyate /
MBh, 1, 187, 9.3 yābhyāṃ tava sutā rājan nirjitā rājasaṃsadi //
MBh, 2, 11, 66.4 modiṣye bahulāḥ śaśvat samāḥ śakrasya saṃsadi /
MBh, 2, 33, 32.1 sa upālabhya bhīṣmaṃ ca dharmarājaṃ ca saṃsadi /
MBh, 2, 34, 14.1 kim anyad avamānāddhi yad imaṃ rājasaṃsadi /
MBh, 2, 42, 18.1 matpūrvāṃ rukmiṇīṃ kṛṣṇa saṃsatsu parikīrtayan /
MBh, 2, 62, 2.1 abhivādaṃ karomyeṣāṃ gurūṇāṃ kurusaṃsadi /
MBh, 2, 62, 5.2 sāham adya sabhāmadhye dṛśyāmi kurusaṃsadi //
MBh, 2, 68, 25.2 rājānugaḥ saṃsadi kauravāṇāṃ viniṣkraman vākyam uvāca bhīmaḥ //
MBh, 2, 72, 17.1 kruddhām amarṣitāṃ kṛṣṇāṃ duḥkhitāṃ kurusaṃsadi /
MBh, 3, 13, 54.2 ekavastrā vikṛṣṭāsmi duḥkhitā kurusaṃsadi //
MBh, 3, 35, 10.2 bravīmi satyaṃ kurusaṃsadīha tavaiva tā bhārata pañca nadyaḥ //
MBh, 3, 133, 13.1 didṛkṣur asmi samprāpto bandinaṃ rājasaṃsadi /
MBh, 3, 183, 17.1 praveśaḥ kena datto 'yam anayor vainyasaṃsadi /
MBh, 3, 228, 18.2 dharmajñaḥ pāṇḍavo jyeṣṭhaḥ pratijñātaṃ ca saṃsadi /
MBh, 3, 266, 48.2 anyonyaspardhayārūḍhāvāvām ādityasaṃsadam //
MBh, 4, 15, 24.2 dasyūnām iva dharmaste na hi saṃsadi śobhate //
MBh, 4, 15, 26.1 nopālabhe tvāṃ nṛpate virāṭa janasaṃsadi /
MBh, 4, 15, 34.2 vighnaṃ karoṣi matsyānāṃ dīvyatāṃ rājasaṃsadi /
MBh, 4, 42, 28.1 bahūnyāścaryarūpāṇi kurvanto janasaṃsadi /
MBh, 5, 33, 80.2 abhipretasya lābhaśca pūjā ca janasaṃsadi //
MBh, 5, 49, 10.2 gāvalgaṇistu tat pṛṣṭaḥ sabhāyāṃ kurusaṃsadi /
MBh, 5, 49, 11.1 tadācacakṣe puruṣaḥ sabhāyāṃ rājasaṃsadi /
MBh, 5, 49, 13.3 dhṛtarāṣṭraṃ mahārāja sabhāyāṃ kurusaṃsadi //
MBh, 5, 61, 1.3 uvāca karṇo dhṛtarāṣṭraputraṃ praharṣayan saṃsadi kauravāṇām //
MBh, 5, 70, 79.3 ubhayor eva vām arthe yāsyāmi kurusaṃsadam //
MBh, 5, 87, 22.1 taiḥ sametya yathānyāyaṃ kurubhiḥ kurusaṃsadi /
MBh, 5, 88, 52.1 tasyāṃ saṃsadi sarvasyāṃ kṣattāraṃ pūjayāmyaham /
MBh, 5, 89, 12.1 tato duryodhanaḥ kṛṣṇam abravīd rājasaṃsadi /
MBh, 5, 94, 3.2 jāmadagnya idaṃ vākyam abravīt kurusaṃsadi //
MBh, 5, 95, 1.3 duryodhanam idaṃ vākyam abravīt kurusaṃsadi //
MBh, 5, 125, 1.2 śrutvā duryodhano vākyam apriyaṃ kurusaṃsadi /
MBh, 5, 126, 1.3 duryodhanam idaṃ vākyam abravīt kurusaṃsadi //
MBh, 5, 126, 10.1 jānanti kuravaḥ sarve yathoktāḥ kurusaṃsadi /
MBh, 5, 126, 21.2 duḥśāsana idaṃ vākyam abravīt kurusaṃsadi //
MBh, 5, 128, 17.2 dhṛtarāṣṭraṃ mahābāhum abravīt kurusaṃsadi //
MBh, 5, 129, 30.1 pratyakṣam etad bhavatāṃ yad vṛttaṃ kurusaṃsadi /
MBh, 5, 130, 1.3 ācakhyau tat samāsena yad vṛttaṃ kurusaṃsadi //
MBh, 5, 131, 3.2 viśrutā rājasaṃsatsu śrutavākyā bahuśrutā //
MBh, 5, 148, 6.3 etat te kathitaṃ rājan yadvṛttaṃ kurusaṃsadi //
MBh, 5, 148, 18.2 etat te kathitaṃ sarvaṃ yadvṛttaṃ kurusaṃsadi //
MBh, 5, 149, 2.1 śrutaṃ bhavadbhir yadvṛttaṃ sabhāyāṃ kurusaṃsadi /
MBh, 5, 160, 25.2 gatvā yathoktaṃ tat sarvam uvāca kurusaṃsadi //
MBh, 5, 195, 6.1 tathā divyāstravit karṇaḥ saṃpṛṣṭaḥ kurusaṃsadi /
MBh, 6, 15, 48.1 ke vīrāstam amitraghnam anvayuḥ śatrusaṃsadi /
MBh, 6, BhaGī 13, 10.2 viviktadeśasevitvamaratirjanasaṃsadi //
MBh, 6, 116, 41.1 yāvat kṛṣṇo mahābāhuḥ svādhīnaḥ kurusaṃsadi /
MBh, 6, 117, 25.2 bhavadbhir upalabdhāni kathitāni ca saṃsadi //
MBh, 7, 50, 78.2 vācaśca vaktuṃ saṃsatsu mama putram arakṣatām //
MBh, 7, 53, 12.2 suyodhanam idaṃ vākyam abravīd rājasaṃsadi //
MBh, 7, 85, 61.2 parokṣaṃ tvadguṇāṃstathyān kathayann āryasaṃsadi //
MBh, 7, 105, 16.1 yān sma tān glahate ghorāñ śakuniḥ kurusaṃsadi /
MBh, 7, 125, 17.2 vivaraṃ nāśakad dātuṃ mama pārthivasaṃsadi //
MBh, 7, 126, 2.1 duryodhanena ca droṇastathoktaḥ kurusaṃsadi /
MBh, 7, 126, 10.1 yān sma tān glahate tātaḥ śakuniḥ kurusaṃsadi /
MBh, 7, 126, 18.2 āhṛto dhṛtarāṣṭrasya saṃmate kurusaṃsadi //
MBh, 7, 160, 34.1 iti te katthamānasya śrutaṃ saṃsadi saṃsadi /
MBh, 7, 160, 34.1 iti te katthamānasya śrutaṃ saṃsadi saṃsadi /
MBh, 7, 161, 43.2 viśeṣatastu śapathaṃ śapitvā rājasaṃsadi //
MBh, 7, 169, 11.2 yat karma kaluṣaṃ kṛtvā ślāghase janasaṃsadi //
MBh, 8, 5, 79.2 dāsabhāryeti pāñcālīm abravīt kurusaṃsadi //
MBh, 8, 28, 61.2 kathitaḥ karṇa rāmeṇa sabhāyāṃ rājasaṃsadi //
MBh, 8, 30, 34.2 yad anyo 'py uktavān asmān brāhmaṇaḥ kurusaṃsadi //
MBh, 8, 30, 38.1 brāhmaṇena tathā proktaṃ viduṣā sādhusaṃsadi /
MBh, 8, 30, 41.2 yad anyo 'py uktavān sabhyo brāhmaṇaḥ kurusaṃsadi //
MBh, 8, 46, 35.1 yo 'sau nityaṃ śūramadena matto vikatthate saṃsadi kauravāṇām /
MBh, 9, 4, 36.1 paśyanti nūnaṃ pitaraḥ pūjitāñ śakrasaṃsadi /
MBh, 9, 30, 19.1 sarve tvāṃ śūra ityeva janā jalpanti saṃsadi /
MBh, 9, 40, 9.2 aho bata nṛśaṃsaṃ vai vākyam ukto 'smi saṃsadi //
MBh, 9, 47, 44.1 sābravīt pṛthutāmrākṣī devaṃ saptarṣisaṃsadi /
MBh, 9, 47, 60.1 srucāvatīti dharmātmā tadarṣigaṇasaṃsadi /
MBh, 9, 50, 12.1 ṛṣisaṃsadi taṃ dṛṣṭvā sā nadī munisattamam /
MBh, 9, 51, 13.1 tannāradavacaḥ śrutvā sābravīd ṛṣisaṃsadi /
MBh, 9, 59, 22.3 naiva prītamanā rāmo vacanaṃ prāha saṃsadi //
MBh, 10, 3, 23.2 pitaraṃ nihataṃ dṛṣṭvā kiṃ nu vakṣyāmi saṃsadi //
MBh, 10, 9, 27.1 ślāghate tvāṃ hi vārṣṇeyo rājan saṃsatsu bhārata /
MBh, 11, 8, 23.2 uvāca prahasan vākyaṃ pṛthivīṃ devasaṃsadi //
MBh, 11, 24, 19.1 kiṃ nu vakṣyasi saṃsatsu kathāsu ca janārdana /
MBh, 12, 19, 24.1 amṛtasyāvamantāro vaktāro janasaṃsadi /
MBh, 12, 49, 49.2 parāvasur mahārāja kṣiptvāha janasaṃsadi //
MBh, 12, 49, 51.1 mithyāpratijño rāma tvaṃ katthase janasaṃsadi /
MBh, 12, 90, 4.1 sa cennopanivarteta vācyo brāhmaṇasaṃsadi /
MBh, 12, 97, 9.2 apraśasyas tadūrdhvaṃ syād anādeyaśca saṃsadi //
MBh, 12, 112, 78.1 prathamaṃ yaḥ samākhyātaḥ śīlavān iti saṃsadi /
MBh, 12, 115, 5.2 idam ukto mayā kaścit saṃmato janasaṃsadi /
MBh, 12, 115, 20.1 vigarhaṇāṃ paramadurātmanā kṛtāṃ saheta yaḥ saṃsadi durjanānnaraḥ /
MBh, 12, 124, 66.1 tat tu karma tathā kuryād yena ślāgheta saṃsadi /
MBh, 12, 173, 46.1 hetuvādān pravaditā vaktā saṃsatsu hetumat /
MBh, 12, 293, 27.1 yastu saṃsatsu kathayed granthārthaṃ sthūlabuddhimān /
MBh, 12, 308, 172.2 strīpuṃsoḥ samavāyo 'yaṃ tvayā vācyo na saṃsadi //
MBh, 13, 8, 6.1 saṃsatsu vadatāṃ yeṣāṃ haṃsānām iva saṃghaśaḥ /
MBh, 13, 73, 14.1 ya idaṃ brāhmaṇo nityaṃ vaded brāhmaṇasaṃsadi /
MBh, 13, 80, 41.1 agnimadhye gavāṃ madhye brāhmaṇānāṃ ca saṃsadi /
MBh, 13, 134, 28.1 anyathā bahubuddhyāḍhyo vākyaṃ vadati saṃsadi /
Manusmṛti
ManuS, 8, 52.1 apahnave 'dhamarṇasya dehīty uktasya saṃsadi /
ManuS, 8, 75.1 sākṣī dṛṣṭaśrutād anyad vibruvann āryasaṃsadi /
Rāmāyaṇa
Rām, Bā, 67, 9.2 rāmeṇa hi mahārāja mahatyāṃ janasaṃsadi //
Rām, Ay, 17, 32.2 gatāham adyaiva paretasaṃsadaṃ vinā tvayā dhenur ivātmajena vai //
Rām, Ay, 93, 30.1 yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum /
Rām, Ay, 98, 49.2 tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi //
Rām, Yu, 21, 9.1 pariṇīya ca sarvatra nīto 'haṃ rāmasaṃsadam /
Rām, Yu, 54, 20.1 vikatthanāni vo yāni yadā vai janasaṃsadi /
Rām, Yu, 102, 34.1 sā vastrasaṃruddhamukhī lajjayā janasaṃsadi /
Rām, Yu, 104, 19.1 aprītasya guṇair bhartustyaktayā janasaṃsadi /
Saundarānanda
SaundĀ, 11, 49.1 saṃsadaṃ śobhayitvaindrīm upendraścendravikramaḥ /
Amarakośa
AKośa, 2, 420.2 samajyā pariṣadgoṣṭhī sabhāsamitisaṃsadaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 193.2 gṛhītabālābharaṇām anayan nṛpasaṃsadam //
BKŚS, 18, 84.1 tataḥ saṃrudhyamāno 'pi yatnena janasaṃsadā /
BKŚS, 18, 577.1 sarvathā bhavatāṃ yad yad vṛttaṃ gandharvasaṃsadi /
BKŚS, 20, 197.1 ucyatām iti coktena tātena kila saṃsadā /
BKŚS, 20, 202.1 tato vikacikaḥ kruddhaḥ jhaṭity utthāya saṃsadaḥ /
BKŚS, 23, 10.1 yogakṣemaprayuktā hi prāyaḥ sajjanasaṃsadaḥ /
Harivaṃśa
HV, 28, 30.2 dadau satrājite taṃ vai sarvasātvatasaṃsadi //
HV, 29, 38.1 tataḥ kṛṣṇasya vacanāt sarvasātvatasaṃsadi /
Kirātārjunīya
Kir, 3, 51.2 saṃsatsu jāte puruṣādhikāre na pūraṇī taṃ samupaiti saṃkhyā //
Kāmasūtra
KāSū, 1, 3, 16.2 labhate gaṇikāśabdaṃ sthānaṃ ca janasaṃsadi //
KāSū, 2, 10, 26.2 vidvatsaṃsadi nātyarthaṃ kathāsu paripūjyate //
Kātyāyanasmṛti
KātySmṛ, 1, 320.2 kālaḥ pramāṇaṃ dānaṃ ca kīrtanīyāni saṃsadi //
KātySmṛ, 1, 382.1 sākṣidoṣāḥ pravaktavyāḥ saṃsadi prativādinā /
KātySmṛ, 1, 580.1 dhāryo 'varuddhas tv ṛṇikaḥ prakāśaṃ janasaṃsadi /
Liṅgapurāṇa
LiPur, 1, 44, 8.2 vādyamānairmahāyogā ājagmurdevasaṃsadam //
LiPur, 1, 102, 28.1 mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi /
LiPur, 2, 3, 85.1 vāyavyaṃ ca tatheśānaṃ saṃsadaṃ prāpya dharmavit /
Matsyapurāṇa
MPur, 35, 5.3 pratardanena śibinā sametya kila saṃsadi //
MPur, 45, 17.1 dadau satrājitāyainaṃ sarvasātvatasaṃsadi /
MPur, 132, 17.2 pitāmahaśca taiḥ sārdhaṃ bhavasaṃsadamāgataḥ //
MPur, 148, 74.2 kartavyatāṃ sa saṃcintya provācāmarasaṃsadi //
Nāradasmṛti
NāSmṛ, 1, 1, 51.1 sāpadeśaṃ haran kālam abruvaṃś cāpi saṃsadi /
NāSmṛ, 2, 1, 174.2 asākṣy eko 'pi sākṣitve praṣṭavyaḥ syāt sa saṃsadi //
Viṣṇupurāṇa
ViPur, 3, 11, 12.1 na kṛṣṭe sasyamadhye vā govraje janasaṃsadi /
ViPur, 5, 15, 5.1 so 'tikopādupālabhya sarvayādavasaṃsadi /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 12.2 nutvā natvā samabhyarcya tasthivān narasaṃsidi //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 27.3 brahmarāto bhṛśaṃ prīto viṣṇurātena saṃsadi //
Bhāratamañjarī
BhāMañj, 1, 271.2 naitattavoditaṃ rājanyanmā vadasi saṃsadi //
BhāMañj, 1, 515.2 kāntaḥ svayaṃvare pāṇḍuravāpa nṛpasaṃsadi //
BhāMañj, 5, 147.1 pratibhāvānsamunnīya yuktaṃ vadati saṃsadi /
BhāMañj, 5, 344.2 na yāti yāvatsaṃsatsu pratyākhyānavikuṇṭhatām //
BhāMañj, 5, 551.1 gaccha kauravya kaunteyaṃ brūhi bhūmipālasaṃsadi /
BhāMañj, 5, 661.1 niśāyāmityabhihite bhīṣmeṇa nṛpasaṃsadi /
BhāMañj, 6, 319.1 purā bhūbhāraśāntyarthaṃ svayaṃbhūrmunisaṃsadi /
BhāMañj, 8, 156.2 bhavatyātmā ca nihataḥ ślāghayā gurusaṃsadi //
BhāMañj, 13, 314.1 daṇḍayennāvicāreṇa mantrayeta na saṃsadi /
BhāMañj, 13, 431.1 guṇavāniti saṃsatsu yaḥ stutaḥ sādhubhiḥ purā /
BhāMañj, 13, 1036.2 prakhyāpayenna saṃsatsu svotkarṣaṃ paranindayā //
BhāMañj, 13, 1086.2 pūrvāparahitaṃ vākyaṃ nadansajjanasaṃsadi /
BhāMañj, 13, 1769.1 kathayitvā kṣaṇaṃ sthitvā tūṣṇīṃ niḥśabdasaṃsadi /
Kathāsaritsāgara
KSS, 1, 7, 106.2 ataḥ sa puṣpadantākhyaḥ sampanno gaṇasaṃsadi //
KSS, 2, 5, 168.1 prātastathaiva sastrīkaḥ sa nītvā rājasaṃsadi /
KSS, 4, 1, 104.1 rājasaṃsatpraveśe 'syāḥ prāvīṇyam ata eva ca /
KSS, 4, 3, 17.2 atha saṃsadi rājānaṃ sadevīkaṃ vyajijñapat //
Rājanighaṇṭu
RājNigh, 2, 38.2 prāpnoty āśu bhiṣak prayogaviṣayaprāvīṇyapārīṇatāhaṃkurvāṇasuparvasaṃsadagadaṅkārakriyākauśalam //
RājNigh, 12, 155.2 vargaṃ vaktrāmbhoruhamodārham adhīyāthainaṃ madhye saṃsad asau dīvyatu vaidyaḥ //
Skandapurāṇa
SkPur, 5, 69.1 idaṃ mahad divyam adharmaśāsanaṃ paṭhetsadā brāhmaṇavaidyasaṃsadi /
SkPur, 13, 28.2 mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi /
Śukasaptati
Śusa, 9, 1.8 yataḥ yadā so madīyāyāṃ saṃsadi hasati tadāsyāsyātpuṣpaprakaro nipatati /
Haribhaktivilāsa
HBhVil, 2, 139.2 svamantro nopadeṣṭavyo vaktavyaś ca na saṃsadi /
HBhVil, 3, 159.1 na kṛṣṭe śasyamadhye vā govraje janasaṃsadi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 36.2 yanme pitāmahātpūrvaṃ vijñātam ṛṣisaṃsadi //
SkPur (Rkh), Revākhaṇḍa, 229, 1.3 śivaprītyā yathā proktaṃ vāyunā devasaṃsadi //
Uḍḍāmareśvaratantra
UḍḍT, 2, 65.1 ātmānaṃ dhūpayitvā tu yojayed rājasaṃsadi /