Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 1, 3.1 yāvad asau sarvapāṣaṇḍikaṃ yajñam ārabdho yaṣṭum yatrānekāni tīrthikaśatasahasrāṇi bhuñjate sma /
AvŚat, 3, 6.2 tena ṣaṭ tīrthikāḥ śāstāraḥ svagṛham āhūtāḥ api nāmāyaṃ dārakas teṣāṃ darśanād gauravajātaḥ śayanāsanād api tāvad uttiṣṭhet /
AvŚat, 6, 4.13 sarvabrāhmaṇatīrthikaparivrājakebhyo dānaṃ dattavān /
AvŚat, 7, 2.1 yadā bhagavāṃl loke notpanna āsīt tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ /
AvŚat, 7, 3.2 tīrthikopāsakena ca dṛṣṭaḥ pṛṣṭaś ca kim idaṃ padmaṃ vikrīṇīṣe sa kathayati āmeti /
AvŚat, 7, 4.5 tena saṃśayajātena sa tīrthikābhiprasannaḥ puruṣaḥ pṛṣṭaḥ kasyārthe bhavān evaṃ vardhata iti /
AvŚat, 9, 3.3 tatas tair amātyaiḥ sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam saptame divase buddhatīrthikopāsakayor mīmāṃsā bhaviṣyati ye cādbhutāni draṣṭukāmās te āgacchantv iti /
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 9, 7.1 atha bhagavāṃs tasya tīrthikopāsakasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 9, 14.3 paśyasy ānanda anena tīrthikopāsakena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 15, 5.3 sā rājadhānī tīrthikāvaṣṭabdhā /