Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 11.2 śūlādīn kurute tīvrāṃś chardyatīsāravarjitān //
AHS, Sū., 8, 18.1 tīvrārtir api nājīrṇī pibec chūlaghnam auṣadham /
AHS, Sū., 29, 44.2 tīvravyatho vigrathitaścirāt saṃrohati vraṇaḥ //
AHS, Sū., 30, 48.1 sasphoṭadāhatīvroṣaṃ durdagdham atidāhataḥ /
AHS, Śār., 4, 65.1 vṛddhaścalo rujas tīvrāḥ pratanoti samīrayan /
AHS, Śār., 5, 37.2 antareṇa tapas tīvraṃ yogaṃ vā vidhipūrvakam //
AHS, Śār., 5, 102.2 balamāṃsakṣayas tīvro rogavṛddhirarocakaḥ //
AHS, Śār., 6, 15.1 raso vā kaṭukas tīvro gandho vā kauṇapo mahān /
AHS, Nidānasthāna, 4, 7.2 karoti tīvravegaṃ ca śvāsaṃ prāṇopatāpinam //
AHS, Nidānasthāna, 5, 58.1 yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā //
AHS, Nidānasthāna, 7, 48.1 tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet /
AHS, Nidānasthāna, 9, 25.1 viguṇaḥ kuṇḍalībhūto vastau tīvravyatho 'nilaḥ /
AHS, Nidānasthāna, 9, 28.2 kuryāt tīvrarug ādhmānam apaktiṃ malasaṃgraham //
AHS, Nidānasthāna, 11, 6.1 syād vṛkkayorapāne ca vātāt tatrātitīvraruk /
AHS, Nidānasthāna, 11, 10.1 kṛṣṇasphoṭāvṛtaḥ śyāvas tīvradāharujājvaraḥ /
AHS, Nidānasthāna, 11, 48.2 sarvajas tīvrarugdāhaḥ śīghrapākī ghanonnataḥ //
AHS, Nidānasthāna, 11, 62.1 pakvāśayād gudopasthaṃ vāyus tīvrarujaḥ prayān /
AHS, Nidānasthāna, 13, 58.1 granthīnāṃ kurute mālāṃ raktānāṃ tīvrarugjvarām /
AHS, Nidānasthāna, 14, 23.2 tīvrārtyo mandakaṇḍvaśca sarāgapiṭikācitāḥ //
AHS, Nidānasthāna, 14, 29.2 raktaṃ dalaccarmadalaṃ kākaṇaṃ tīvradāharuk //
AHS, Nidānasthāna, 15, 10.1 rakte tīvrā rujaḥ svāpaṃ tāpaṃ rāgaṃ vivarṇatām /
AHS, Nidānasthāna, 15, 12.1 asthisthaḥ sakthisaṃdhyasthiśūlaṃ tīvraṃ balakṣayam /
AHS, Nidānasthāna, 15, 36.2 jatrorūrdhvaṃ rujā tīvrā śarīrārdhe 'dhare 'pi vā //
AHS, Nidānasthāna, 15, 55.1 viśvācī gṛdhrasī coktā khallis tīvrarujānvite /
AHS, Cikitsitasthāna, 1, 18.1 ajīrṇa iva śūlaghnaṃ sāme tīvraruji jvare /
AHS, Cikitsitasthāna, 1, 43.1 tīvrajvaraparītasya doṣavegodaye yataḥ /
AHS, Cikitsitasthāna, 7, 6.2 sutīvrā vedanā yāśca śirasyasthiṣu saṃdhiṣu //
AHS, Cikitsitasthāna, 7, 71.1 sutīvramārutavyādhighātino laśunasya ca /
AHS, Cikitsitasthāna, 14, 1.3 gulmaṃ baddhaśakṛdvātaṃ vātikaṃ tīvravedanam /
AHS, Utt., 10, 29.2 atitīvrarujārāgadāhaśvayathupīḍitam //
AHS, Utt., 10, 30.1 pākātyayena tacchukraṃ varjayet tīvravedanam /
AHS, Utt., 14, 3.1 karoti vedanāṃ tīvrāṃ dṛṣṭiṃ ca sthagayet punaḥ /
AHS, Utt., 15, 6.2 vyathāṃ tīvrām apaicchilyarāgaśophaṃ vilocanam //
AHS, Utt., 16, 35.2 netre yuktaṃ hanti saṃdhāvasaṃjñaṃ kṣipraṃ gharṣaṃ vedanāṃ cātitīvrām //
AHS, Utt., 17, 7.2 śūlaṃ samuditair doṣaiḥ saśophajvaratīvraruk //
AHS, Utt., 17, 14.1 khādanto jantavaḥ kuryustīvrāṃ sa kṛmikarṇakaḥ /
AHS, Utt., 18, 4.1 mahāsneho drutaṃ hanti sutīvrām api vedanām /
AHS, Utt., 21, 19.2 ahetutīvrārtiśamaḥ sasaṃrambho 'sitaścalaḥ //
AHS, Utt., 21, 24.1 kaphāsrāt tīvraruk śīghraṃ pacyate dantapuppuṭaḥ /
AHS, Utt., 21, 50.2 bhūrimāṃsāṅkuravṛtā tīvratṛḍjvaramūrdharuk //
AHS, Utt., 23, 16.2 tīvradāharujārāgapralāpajvaratṛḍbhramāḥ //
AHS, Utt., 26, 6.2 tīvravyathaṃ kavoṣṇena balātailena vā punaḥ //
AHS, Utt., 33, 8.2 tīvrā rug āśupacanaṃ daraṇaṃ kṛmisaṃbhavaḥ //
AHS, Utt., 33, 36.1 sāsthimāṃsaṃ mukhaṃ tīvrarujam antarmukhīti sā /
AHS, Utt., 38, 17.1 darpaṇenāthavā tīvrarujā syāt karṇikānyathā /
AHS, Utt., 39, 108.1 tīvreṇa kuṣṭhena parītamūrtir yaḥ somarājīṃ niyamena khādet /