Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Kathāsaritsāgara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Spandakārikānirṇaya
Ānandakanda
Nāḍīparīkṣā
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Cik., 3, 79.1 svedastīvrā pipāsā ca pralāpo vamyabhīkṣṇaśaḥ /
Mahābhārata
MBh, 3, 141, 9.1 tava cāpyaratis tīvrā vardhate tam apaśyataḥ /
MBh, 3, 168, 16.1 māṃ ca bhīr āviśat tīvrā tasmin vigatacetasi /
MBh, 7, 167, 5.2 kathaṃ kathābhavat tīvrā dṛṣṭvā tad vyākulaṃ mahat //
MBh, 8, 5, 32.2 cintā me vardhate tīvrā mumūrṣā cāpi jāyate //
MBh, 12, 157, 16.2 asūyā jāyate tīvrā kāruṇyād vinivartate //
MBh, 12, 185, 13.1 iha śramo bhayaṃ mohaḥ kṣudhā tīvrā ca jāyate /
MBh, 12, 284, 33.1 tato 'sya jāyate tīvrā vedanā tatkṣayāt punaḥ /
Rāmāyaṇa
Rām, Yu, 89, 5.3 cintā me vardhate tīvrā mumūrṣā copajāyate //
Rām, Utt, 13, 1.2 nidrā samabhavat tīvrā kumbhakarṇasya rūpiṇī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 58.1 yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā //
AHS, Nidānasthāna, 7, 48.1 tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet /
AHS, Nidānasthāna, 15, 36.2 jatrorūrdhvaṃ rujā tīvrā śarīrārdhe 'dhare 'pi vā //
AHS, Utt., 33, 8.2 tīvrā rug āśupacanaṃ daraṇaṃ kṛmisaṃbhavaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 772.2 jātibhraṃśakārī vātha tīvrā sā prathitā tu vāk //
Kūrmapurāṇa
KūPur, 2, 43, 12.1 tato bhavatyanāvṛṣṭistīvrā sā śatavārṣikī /
Liṅgapurāṇa
LiPur, 1, 22, 22.1 tasya tīvrābhavanmūrcchā krodhāmarṣasamudbhavā /
Suśrutasaṃhitā
Su, Sū., 5, 42.1 yā vedanā śastranipātajātā tīvrā śarīraṃ pradunoti jantoḥ /
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Śār., 10, 65.2 evamāpyāyate garbhastīvrā ruk copaśāmyati //
Su, Ka., 8, 36.1 maśakāḥ sāmudraḥ parimaṇḍalo hastimaśakaḥ kṛṣṇaḥ pārvatīya iti pañca tair daṣṭasya tīvrā kaṇḍūrdaṃśaśophaśca pārvatīyastu kīṭaiḥ prāṇaharaistulyalakṣaṇaḥ //
Su, Utt., 42, 138.2 pipāsā vardhate tīvrā bhramo mūrcchā ca jāyate //
Garuḍapurāṇa
GarPur, 1, 154, 20.2 yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā //
GarPur, 1, 156, 48.2 tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet //
Kathāsaritsāgara
KSS, 4, 3, 2.2 tataḥ prabhṛti tadrakṣā tīvrā māṃ hṛdi bādhate //
Rasendracūḍāmaṇi
RCūM, 13, 73.2 śatakumbhamitaṃ svādu tīvrā kṣujjāyate tataḥ //
Rājanighaṇṭu
RājNigh, Śat., 86.1 gojihvā kaṭukā tīvrā śītalā pittanāśanī /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 9.0 pratyayasyodbhavastanmātrāṇi tīvrātīvrabhedasāmānyavṛttayo gocaro yasya tathābhūto bhinnavedyaviṣaya ityarthaḥ //
Ānandakanda
ĀK, 1, 14, 6.2 viṣajvālā samutpannā tīvrā lokabhayaṃkarī //
ĀK, 2, 10, 35.1 gojihvā kaṭukā tīvrā śītalā pittanāśinī /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 30.2 jvare tīvrā prasannā ca nāḍī vahati pittataḥ //
Nāḍīparīkṣā, 1, 78.1 mukhe nāḍī vahettīvrā kadācicchītalā vahet /
Uḍḍāmareśvaratantra
UḍḍT, 1, 60.2 tasya dehe jvaras tīvro bhavet tīvrā ca vedanā //