Occurrences

Bodhicaryāvatāra

Bodhicaryāvatāra
BoCA, 1, 6.1 tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahat sughoram /
BoCA, 1, 12.2 satataṃ phalati kṣayaṃ na yāti prasavaty eva tu bodhicittavṛkṣaḥ //
BoCA, 1, 17.2 na tv avicchinnapuṇyatvaṃ yathā prasthānacetasaḥ //
BoCA, 1, 31.2 avyāpāritasādhustu bodhisattvaḥ kimucyatām //
BoCA, 1, 35.2 mahatā hi balena pāpakarma jinaputreṣu śubhaṃ tv ayatnataḥ //
BoCA, 2, 38.2 tannimittaṃ tu yatpāpaṃ tatsthitaṃ ghoramagrataḥ //
BoCA, 2, 63.1 iyameva tu me cintā yuktā rātriṃdivaṃ sadā /
BoCA, 4, 3.1 vicāritaṃ tu yadbuddhairmahāprājñaiśca tatsutaiḥ /
BoCA, 4, 33.2 sevyamānāstvamī kleśāḥ sutarāṃ duḥkhakārakāḥ //
BoCA, 4, 39.2 mahārhasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni //
BoCA, 4, 44.2 na tv evāvanatiṃ yāmi sarvathā kleśavairiṇām //
BoCA, 4, 45.1 nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt /
BoCA, 4, 45.2 yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu //
BoCA, 5, 10.2 dānapāramitā proktā tasmāt sā cittameva tu //
BoCA, 5, 11.2 labdhe viraticitte tu śīlapāramitā matā //
BoCA, 5, 12.2 mārite krodhacitte tu māritāḥ sarvaśatravaḥ //
BoCA, 5, 22.2 naśyatvanyac ca kuśalaṃ mā tu cittaṃ kadācana //
BoCA, 5, 36.1 dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana /
BoCA, 5, 42.2 dānakāle tu śīlasya yasmāduktamupekṣaṇam //
BoCA, 5, 66.1 yuktaṃ gṛdhraśṛgālāderāhārārthaṃ tu rakṣitum /
BoCA, 5, 66.2 karmopakaraṇaṃ tv etanmanuṣyāṇāṃ śarīrakam //
BoCA, 5, 78.2 aprītiduḥkhaṃ dveṣaistu mahad duḥkhaṃ paratra ca //
BoCA, 5, 87.2 tulyāśaye tu tattyājyamitthaṃ na parihīyate //
BoCA, 5, 94.1 nāṅgulyā kārayetkiṃciddakṣiṇena tu sādaram /
BoCA, 5, 95.2 acchaṭādi tu kartavyamanyathā syādasaṃvṛtaḥ //
BoCA, 5, 109.1 kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṃ bhavet /
BoCA, 6, 9.2 daurmanasye'pi nāstīṣṭaṃ kuśalaṃ tv avahīyate //
BoCA, 6, 13.2 vṛthā sahante muktyarthamahaṃ kasmāttu kātaraḥ //
BoCA, 6, 20.2 te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ //
BoCA, 6, 25.1 ye kecidaparādhāstu pāpāni vividhāni ca /
BoCA, 6, 25.2 sarvaṃ yatpratyayabalāt svatantraṃ tu na vidyate //
BoCA, 6, 34.1 yadi tu khecchayā siddhiḥ sarveṣāmeva dehinām /
BoCA, 6, 48.2 māmāśritya tu yāntyete narakān dīrghavedanān //
BoCA, 6, 52.2 śarīrābhiniveśāttu kāyaduḥkhena bādhyate //
BoCA, 6, 55.2 naṅkṣyatīhaiva me lābhaḥ pāpaṃ tu sthāsyati dhruvam //
BoCA, 6, 64.1 pratimās tūpasaddharmanāśakākrośakeṣu ca /
BoCA, 6, 69.1 evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham /
BoCA, 6, 106.1 sulabhā yācakā loke durlabhāstvapakāriṇaḥ /
BoCA, 6, 114.1 āśayasya ca māhātmyaṃ na svataḥ kiṃ tu kāryataḥ /
BoCA, 6, 116.2 na tu buddhaiḥ samāḥ kecidanantāṃśairguṇārṇavaiḥ //
BoCA, 6, 118.1 buddhadharmodayāṃśastu śreṣṭhaḥ sattveṣu vidyate /
BoCA, 6, 121.2 ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam //
BoCA, 7, 22.1 idaṃ tu me parimitaṃ duḥkhaṃ sambodhisādhanam /
BoCA, 7, 43.1 pāpakārisukhecchā tu yatra yatraiva gacchati /
BoCA, 7, 46.2 vajradhvajasya vidhinā mānaṃ tv ārabhya bhāvayet //
BoCA, 7, 47.2 anārambho varaṃ nāma na tv ārabhya nivartanam //
BoCA, 7, 53.2 vyutthitaś ceṣṭamānastu mahatāmapi durjayaḥ //
BoCA, 7, 58.2 te 'pi cenmānināṃ madhye dīnāstu vada kīdṛśāḥ //
BoCA, 7, 63.2 karmaiva tu sukhaṃ yasya niṣkarmā sa sukhī katham //
BoCA, 7, 66.1 balanāśānubandhe tu punaḥ kartuṃ parityajet /
BoCA, 8, 1.2 vikṣiptacittastu naraḥ kleśadaṃṣṭrāntare sthitaḥ //
BoCA, 8, 15.2 na saṃstavānubandhena kiṃtūdāsīnasādhuvat //
BoCA, 8, 75.2 tan na prāptaṃ mudhaivāyurnītaṃ tu parakarmaṇā //
BoCA, 8, 80.1 evamādīnavo bhūyānalpāsvādastu kāminām /
BoCA, 8, 89.2 upaśāntavitarkaḥ san bodhicittaṃ tu bhāvayet //
BoCA, 8, 112.2 paratvaṃ tu svakāyasya sthitameva na duṣkaram //
BoCA, 8, 126.2 ātmānaṃ pīḍayitvā tu parārthaṃ sarvasampadaḥ //
BoCA, 8, 128.2 parārthaṃ tv enam ājñapya svāmitvādyanubhūyate //
BoCA, 8, 142.1 ahaṃ karomi karmāṇi tiṣṭhatyeṣa tu susthitaḥ /
BoCA, 8, 145.2 kiṃ mamaitadguṇaiḥ kṛtyamātmā tu guṇavānayam //
BoCA, 8, 149.2 sulabdhā adya me lābhāḥ pūjito'hamayaṃ na tu //
BoCA, 8, 176.2 nirāśo yastu sarvatra tasya sampad ajīrṇikā //
BoCA, 9, 5.2 na tu māyāvadityatra vivādo yogilokayoḥ //
BoCA, 9, 11.2 cittamāyāsamete tu pāpapuṇyasamudbhavaḥ //
BoCA, 9, 15.1 pratyayānāṃ tu vicchedāt saṃvṛtyāpi na sambhavaḥ /
BoCA, 9, 26.2 satyataḥ kalpanā tv atra duḥkhaheturnivāryate //
BoCA, 9, 53.1 saktitrāsāt tv anirmuktyā saṃsāre sidhyati sthitiḥ /
BoCA, 9, 61.2 jñeyaṃ vinā tu kiṃ vetti yena jñānaṃ nirucyate //
BoCA, 9, 64.2 ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ //
BoCA, 9, 65.2 śabdagrahaṇayuktastu svabhāvastasya nekṣyate //
BoCA, 9, 77.1 kāryaṃ kasya na cetsattvaḥ satyamīhā tu mohataḥ /
BoCA, 9, 77.2 duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate //
BoCA, 9, 78.1 duḥkhaheturahaṃkāra ātmamohāttu vardhate /
BoCA, 9, 84.1 tan nāsti kāyo mohāttu kāyabuddhiḥ karādiṣu /
BoCA, 9, 97.1 vijñānasya tv amūrtasya saṃsargo naiva yujyate /
BoCA, 9, 108.1 paracittavikalpo'sau svasaṃvṛtyā tu nāsti saḥ /
BoCA, 9, 110.1 vicāritena tu yadā vicāreṇa vicāryate /
BoCA, 9, 111.1 vicārite vicārye tu vicārasyāsti nāśrayaḥ /
BoCA, 9, 112.1 yasya tv etaddvayaṃ satyaṃ sa evātyantaduḥsthitaḥ /
BoCA, 9, 112.2 yadi jñānavaśādartho jñānāstitve tu kā gatiḥ //
BoCA, 9, 113.1 atha jñeyavaśāj jñānaṃ jñeyāstitve tu kā gatiḥ /
BoCA, 9, 120.1 api tv aneke 'nityāśca niśceṣṭā na ca devatāḥ /
BoCA, 9, 132.1 paṭādestu sukhādi syāttadabhāvātsukhādyasat /
BoCA, 9, 151.1 svapnopamāstu gatayo vicāre kadalīsamāḥ /
BoCA, 9, 161.1 vṛthaivāyurvahatyāśu vivekastu sudurlabhaḥ /
BoCA, 10, 11.2 ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā prāmodyavegād vyapagataduritā yāṃtu tenaiva sārdham //