Occurrences

Toḍalatantra

Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 4.1 caturdaśaṃ tu tanmadhye tanmadhye tritayaṃ śubham /
ToḍalT, Dvitīyaḥ paṭalaḥ, 13.2 tatastu prāṇamantreṇa kuṇḍalī ca kramaṃ caret //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 6.1 aṣṭottaraśataṃ mūlamantraṃ tu prajapet sudhīḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 10.2 siddhavidyā tv iyaṃ bhadre vidyārājñī sudurlabhā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 22.1 tārāyā mantrarājaṃ tu śrotumicchāmi sāmpratam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 33.2 ṣaṭcakraṃ bhedayitvā tu cāṣṭottaraśataṃ japet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 40.2 mūlamantraṃ trir japtvā tu mudrayā kumbhasaṃjñayā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 48.1 tataḥ piṅgalayā devi tattoyaṃ tu virecayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 52.2 tanno ghore maheśāni prajapettu pracodayāt //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 54.2 iṣṭadevīṃ maheśāni dhyātvā tu parimaṇḍale //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 61.1 mātṛkādhyānam uccārya bāhye tu mātṛkāṃ nyaset /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 71.1 arghyaṃ saṃdhārya śirasi candanaṃ tu lalāṭake /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 76.2 khaḍgādīn pūjayitvā tu punardevīṃ prapūjayet //
ToḍalT, Caturthaḥ paṭalaḥ, 10.2 pūrakeṇa tu kūrcena lalāṭe'mṛtasaṃcayam //
ToḍalT, Caturthaḥ paṭalaḥ, 12.1 tatastu cintayed dhīmān oṃkārād raktapaṅkajam /
ToḍalT, Caturthaḥ paṭalaḥ, 16.2 maṇidvīpaṃ tu tanmadhye suvarṇavālukāmayam //
ToḍalT, Caturthaḥ paṭalaḥ, 22.1 yogasāre yathoktaistu upacāraiḥ prapūjayet /
ToḍalT, Pañcamaḥ paṭalaḥ, 7.2 kaṇṭhe tu garalaṃ devi na kalau bhāvayet kvacit //
ToḍalT, Pañcamaḥ paṭalaḥ, 11.2 kaṇṭhe tu garalaṃ devi yadi pūjāparo bhavet //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 4.2 bījaṃ tu kālikārūpaṃ prakāraṃ śṛṇu pārvati //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 5.2 bindumastakabhālaṃ tu nāsā netraṃ ca pārvati //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 18.2 etadrūpaṃ mahāmāyāṃ kūrcabījaṃ tu sundari //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 31.2 makāreṇa tu deveśi pṛṣṭhaṃ caiva kaṭidvayam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 37.1 merutulyasuvarṇaṃ tu brāhmaṇe vedapārage /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 52.1 praṇavaṃ kāmabījaṃ tu gaganaś ca śivaṃ śive /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 54.2 śaktirūpaṃ nirākāraṃ tathā pañcākṣareṇa tu //
ToḍalT, Saptamaḥ paṭalaḥ, 7.2 tadbāhye pāṭalādvīpaṃ tadbāhye tu jalāntakaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 8.2 tena rūpeṇa deveśi mūlādhāre tu jantavaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 9.2 mārtaṇḍasthitimānaṃ tu adhikaṃ parikīrtitam //
ToḍalT, Saptamaḥ paṭalaḥ, 10.2 kiyad bhuvaṃ tu brahmāṇḍaṃ vada bhūtalavāsinaḥ /
ToḍalT, Saptamaḥ paṭalaḥ, 16.2 sūryasaṃkhyāsahasraṃ tu samīraścādhikaḥ smṛtaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 27.1 ḍākinīsahito brahmā mūlādhāre tu sundari /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 7.3 vedākṣivasurandhrāstu bāṇasaṃkhyajalāntakāḥ /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 14.2 pṛthvīcakrasya madhye tu svayambhūliṅgam adbhutam //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 18.1 kesarasya tu madhye ca catuḥpattre sureśvari /
ToḍalT, Navamaḥ paṭalaḥ, 9.2 tatastu parameśāni mālāmantraṃ samabhyaset //
ToḍalT, Navamaḥ paṭalaḥ, 11.2 ṣoḍaśe daśasaṃkhyaṃ tu caturvāraṃ śruvo'ṣṭakam //
ToḍalT, Navamaḥ paṭalaḥ, 16.1 sahasrāraṃ tu samprāpya śivaṃ dṛṣṭvā tu kāminī /
ToḍalT, Navamaḥ paṭalaḥ, 16.1 sahasrāraṃ tu samprāpya śivaṃ dṛṣṭvā tu kāminī /
ToḍalT, Navamaḥ paṭalaḥ, 26.1 tadā pañcasahasrābdaṃ niścitaṃ tu sa jīvati /
ToḍalT, Daśamaḥ paṭalaḥ, 10.2 tripurā jāmadagnyaḥ syād balabhadrastu bhairavī //