Occurrences

Kāvyādarśa

Kāvyādarśa
KāvĀ, 1, 25.1 api tv aniyamo dṛṣṭas tatrāpy anyair udīraṇāt /
KāvĀ, 1, 37.2 osarādīny apabhraṃśo nāṭakādi tu miśrakam //
KāvĀ, 1, 54.1 itīdaṃ nādṛtaṃ gauḍair anuprāsas tu tatpriyaḥ /
KāvĀ, 1, 58.2 na tu rāmāmukhāmbhojasadṛśaś candramā iti //
KāvĀ, 1, 61.2 tat tu naikāntamadhuram ataḥ paścād vidhāsyate //
KāvĀ, 1, 69.2 bandhaśaithilyadoṣas tu darśitaḥ sarvakomale //
KāvĀ, 1, 83.2 anye tv anākulaṃ hṛdyam icchanty ojo girāṃ yathā //
KāvĀ, 1, 92.2 prasthānaṃ prākpraṇītaṃ tu sāram anyasya vartmanaḥ //
KāvĀ, 1, 97.1 iti hṛdyam ahṛdyaṃ tu niḥṣṭhīvati vadhūr iti /
KāvĀ, 1, 101.2 tadbhedās tu na śakyante vaktuṃ pratikavi sthitāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 2.1 kiṃtu bījaṃ vikalpānāṃ pūrvācāryaiḥ pradarśitam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 95.2 udbhāvitaguṇotkarṣaṃ tat tv āpahnavarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 109.2 karśayanti tu gharmasya mārutoddhūtaśīkarāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 139.2 gaccha vā tiṣṭha vā kānta svavasthā tu niveditā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 181.2 guṇais tulyo 'si bhedas tu vapuṣaivedṛśena te //
KāvĀ, Dvitīyaḥ paricchedaḥ, 183.2 asāv añjanasaṃkāśas tvaṃ tu cāmīkaradyutiḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 185.2 ayaṃ tu yuvayor bhedaḥ sa jaḍātmā paṭur bhavān //
KāvĀ, Dvitīyaḥ paricchedaḥ, 191.2 idaṃ tu nayanadvandvaṃ tava tadguṇabhūṣitam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 193.2 bhramadbhramaram ambhojaṃ lolanetraṃ mukhaṃ tu te //
KāvĀ, Dvitīyaḥ paricchedaḥ, 211.2 sarve sādhāraṇā dharmāḥ pūrvatrānyatra tu dvayam //