Occurrences

Rasasaṃketakalikā

Rasasaṃketakalikā
RSK, 1, 9.2 lohārkāśmajakhalve tu tapte caiva vimardayet //
RSK, 1, 14.1 sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam /
RSK, 1, 18.1 pāṭaḥ parpaṭikābandhaḥ piṣṭibandhastu khoṭakaḥ /
RSK, 1, 23.1 pūrvavat saṃpuṭīkṛtya paścāttu cullake nyaset /
RSK, 1, 23.2 dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet //
RSK, 1, 25.1 hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ /
RSK, 1, 26.2 ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //
RSK, 1, 48.1 vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam /
RSK, 2, 1.2 akṛtrimā ime ghoṣāvartakādyāstu kṛtrimāḥ //
RSK, 2, 7.1 amlena mardayitvā tu kṛtvā tasya ca golakam /
RSK, 2, 14.1 dvyarkau nepālamlecchau tu rase nepāla uttamaḥ /
RSK, 2, 15.1 mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ /
RSK, 2, 16.1 tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat /
RSK, 2, 16.2 eko doṣo viṣe samyaktāmre tvaṣṭau prakīrtitāḥ //
RSK, 2, 22.1 kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet /
RSK, 2, 25.2 khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //
RSK, 2, 45.2 triṃśaddināni gharme tu tato vāritaraṃ bhavet //
RSK, 2, 47.1 varākvāthe 'vaśeṣo tu tattulyaṃ ghṛtamāyasam /
RSK, 2, 53.1 mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ /
RSK, 2, 60.2 sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate //
RSK, 3, 4.1 nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ /
RSK, 3, 10.1 samudre mathyamāne tu vāsukervadanāddrutaḥ /
RSK, 4, 21.2 kanakasya tu bījāni samāṃśaṃ vijayārasaiḥ //
RSK, 4, 22.1 mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā /
RSK, 4, 42.1 yakṛtplīhotthitaṃ yacca yacca kuṣṭhakaraṃ tvasṛk /
RSK, 4, 61.2 muṇḍīdravairdinaikaṃ tu guñjaikaṃ vaṭakīkṛtam //
RSK, 4, 64.1 gomūtramarditaṃ golaṃ mūṣāyāṃ tu nirodhayet /
RSK, 4, 65.2 jīrṇadhṛtānupānaṃ ca nasye snehaṃ tu sārṣapam //
RSK, 4, 70.1 bhṛṣṭaṭaṅkaṇacūrṇaṃ tu dadyātsarvasamānakam /
RSK, 4, 72.1 saindhavaṃ māṣamekaṃ tu jīrakaṃ ca dvimāṣakam /
RSK, 4, 82.2 kāse śvāse kṣaye śūle sarvaroge tu yojayet //
RSK, 4, 86.1 adhomukhaṃ dvitīyaṃ tu sthāpyaṃ culleḥ parāṅmukhe /
RSK, 4, 90.1 pāradaṃ tattṛtīyāṃśaṃ gandhaṃ dattvā tu mardayet /
RSK, 4, 93.2 pūrvavatpācitaṃ tvanye haragaurīrasaṃ viduḥ //
RSK, 4, 125.1 tāmrapatraṃ gandhaliptaṃ vahnau taptaṃ tu tāḍitam /
RSK, 5, 7.1 rasaṃ kṛṣṇābhayā tvakṣaṃ vāsā bhārgī kramottaram /
RSK, 5, 12.2 jātijaṃ kesaraṃ kṛṣṇā tvākallamahiphenakam //
RSK, 5, 16.3 etatsarvaṃ gojalapiṣṭaṃ vaṭikāstu caṇakābhāḥ /
RSK, 5, 28.2 gaurī kaṭu tvajāmūtraiś chāyāśuṣkā guṭīkṛtā //
RSK, 5, 30.2 sannipātaṃ tvacaitanyaṃ nāśayet supracetanam //
RSK, 5, 33.2 tailena pravilepitaṃ ca bahuśo vahniṃ tato dīpayet tasmādyadgalitaṃ tu tailamasitaṃ tenāṅgalepaḥ kṛtaḥ //