Occurrences

Nāḍīparīkṣā

Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 5.1 aṅguṣṭhamūlasaṃsthā tu viśeṣeṇa parīkṣyate /
Nāḍīparīkṣā, 1, 8.3 gulphasyādho'ṅguṣṭhabhāge pāde tvaṅguṣṭhamūlataḥ //
Nāḍīparīkṣā, 1, 10.2 sphuraṇaṃ nāḍikāyāstu śāstreṇānubhavairnijaiḥ /
Nāḍīparīkṣā, 1, 16.2 śleṣmaṇā stimitā stabdhā miśrāṃ miśraistu lakṣayet //
Nāḍīparīkṣā, 1, 17.2 pittodreke tu sā nāḍī kākamaṇḍūkayorgatim /
Nāḍīparīkṣā, 1, 18.1 nāḍī dhatte tridoṣe tu gatiṃ tittiralāvayoḥ /
Nāḍīparīkṣā, 1, 27.2 sukhinastu bhavennāḍī sthirā balavatī tathā //
Nāḍīparīkṣā, 1, 29.1 ajīrṇe tu bhavennāḍī kaṭhinā parito jaḍā /
Nāḍīparīkṣā, 1, 33.0 mehe'rśasi malājīrṇe śīghraṃ tu spandate dharā //
Nāḍīparīkṣā, 1, 61.2 atisāre tu mandā syāddhimakāle jalaukavat //
Nāḍīparīkṣā, 1, 62.1 māṃsavṛddhau tu sā dhatte jvarātīsārayorgatim /
Nāḍīparīkṣā, 1, 64.2 kuṣṭhe tu kaṭhinā nāḍī sthirā syād apravṛttikā //
Nāḍīparīkṣā, 1, 71.2 tantumandopariṣṭāttu hyadhastādvakratāṃ gatā //
Nāḍīparīkṣā, 1, 81.1 pūrvaṃ nāḍī tu vegotthā tataḥ paradine yadi /
Nāḍīparīkṣā, 1, 82.3 mukhasthāne tu rugṇasya caturthe maraṇaṃ dine //
Nāḍīparīkṣā, 1, 84.2 tadā dinasya madhye tu maraṇaṃ rogiṇo bhavet //
Nāḍīparīkṣā, 1, 85.2 calā nāḍī tu rugṇasya dinaikānmaraṇaṃ bhavet //
Nāḍīparīkṣā, 1, 92.1 pañcābhibhūtāstvatha pañcakṛtvaḥ pañcendriyaṃ pañcasu bhāvayanti /