Occurrences

Dhanvantarinighaṇṭu

Dhanvantarinighaṇṭu
DhanvNigh, 1, 27.1 śvetastu khadiras tiktaḥ śītaḥ pittakaphāpahaḥ /
DhanvNigh, 1, 51.2 paṭolasya tu paryāyairyojayedbhiṣaguttamaḥ //
DhanvNigh, 1, 54.2 viṣaghnī ca jayantī ca dīrgharaṅgā tu raṅgiṇī //
DhanvNigh, 1, 66.1 tiktaṃ puṣkaramūlaṃ tu kaṭūṣṇaṃ kaphavātajit /
DhanvNigh, 1, 93.2 viṣadā sthūlakaṇṭākī mahatī tu mahoṭikā //
DhanvNigh, 1, 95.1 kaṇṭakārī tu duḥsparśā kṣudrā vyāghrī nidigdhikā /
DhanvNigh, 1, 106.2 bilvasya tu phalaṃ bālaṃ snigdhaṃ saṃgrāhi dīpanam //
DhanvNigh, 1, 116.1 pāṭaloktā tu kumbhīkā tāmrapuṣpāmbuvāsinī /
DhanvNigh, 1, 117.1 pāṭalā tu rase tiktā gurūṣṇā pavanāsrajit /
DhanvNigh, 1, 122.1 ṛṣabhastu rase svāduḥ pittaraktasamīrahā /
DhanvNigh, 1, 124.2 sā pittaṃ tu jayecchukraṃ sakaphaṃ ca vivardhayet //
DhanvNigh, 1, 137.2 śākānāṃ pravarā nyūnā dvitīyā kiṃcideva tu //
DhanvNigh, 1, 139.1 sthalajā jalajānyā tu madhuparṇī madhūlikā /
DhanvNigh, 1, 149.1 dadhipuṣpī tu khaṭvāṅgī khaṭvā paryaṅkapādikā /
DhanvNigh, 1, 149.2 ṛṣabhī sā tu kākāṇḍī jñeyā śūkarapādikā //
DhanvNigh, 1, 152.1 śitivārastu saṃgrāhī kaṣāyaḥ sarvadoṣajit /
DhanvNigh, 1, 159.2 bhadrā candanagopā tu candanā kṛṣṇavallyapi //
DhanvNigh, 1, 160.1 sārive dve tu madhure kaphavātāsranāśane /
DhanvNigh, 1, 161.1 kṛṣṇamūlī tu saṃgrāhiśiśirā kaphavātajit /
DhanvNigh, 1, 162.1 vākucī somarājī tu somavallī suvallyapi /
DhanvNigh, 1, 174.2 saṃtāpamūrcchāpaharaṃ sutṛptidaṃ vātaprakopāya ghanaṃ tu sevitam //
DhanvNigh, 1, 187.1 mahākośātakī tvanyā hastighoṣā mahāphalā /
DhanvNigh, 1, 192.1 aśmantakaścandrakastu kuddālī cāmlapattrakaḥ /
DhanvNigh, 1, 193.1 aśmantakaḥ kaṣāyastu himaḥ pittakaphāpahaḥ /
DhanvNigh, 1, 195.1 kovidāraḥ kaṣāyastu saṃgrāhī vraṇaropaṇaḥ /
DhanvNigh, 1, 222.1 varaṇī tu rase tiktā śūlatvagdoṣanāśinī /
DhanvNigh, 1, 231.1 sehuṇḍastu rase tikto gurūṣṇaḥ kaphavātajit /
DhanvNigh, 1, 235.1 tiktā tu kāñcanakṣīrī pittakṛmiviṣāpahā /
DhanvNigh, 1, 238.1 trivṛtā kaṭur uṣṇā tu kṛmiśleṣmodarajvarān /
DhanvNigh, 1, 249.1 yavatiktā śaṅkhinī tu dṛḍhapādā visarpiṇī /
DhanvNigh, 2, 1.2 aticchatrā tvavākpuṣpī śatāhvā kāravī smṛtā //
DhanvNigh, 2, 4.1 miśreyā tālaparṇī tu tālapatrī miśistathā /
DhanvNigh, 2, 8.1 vacādvayaṃ tu kaṭukaṃ rūkṣoṣṇaṃ malamūtralam /
DhanvNigh, 2, 38.1 hiṅgupattrī tu kavarī pṛthvīkā pṛthulā pṛthuḥ /
DhanvNigh, Candanādivarga, 7.2 kucandanaṃ tu tiktaṃ syātsugandhi vraṇaropaṇam //
DhanvNigh, Candanādivarga, 8.1 kālīyakaṃ tu pītaṃ syāttathā nārāyaṇapriyam /
DhanvNigh, Candanādivarga, 10.2 gandhena tu viśeṣaḥ syāt pūrvaṃ śreṣṭhatamaṃ guṇaiḥ //
DhanvNigh, Candanādivarga, 58.1 vyāghranakhastu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit /
DhanvNigh, Candanādivarga, 83.1 tāmalakyajaṭā tālī tamālī tu tamālinī /
DhanvNigh, Candanādivarga, 108.1 ambikā tu rase tiktā tathoṣṇā kaphanāśanī /
DhanvNigh, Candanādivarga, 113.2 kāsīsaṃ tu kaṣāyoṣṇamamlaṃ vātabalāsajit //
DhanvNigh, Candanādivarga, 121.1 śrīveṣṭaḥ svādutiktastu kaṣāyo vraṇaropaṇaḥ /
DhanvNigh, 6, 17.2 rītistu lohakaḥ piṅgaḥ kapilohaṃ suvarṇakam //
DhanvNigh, 6, 40.2 gonasaṃ kṣudrakuliśaṃ jīrṇavajraṃ tu vajrakam //
DhanvNigh, 6, 41.1 tattu saptavidhaṃ proktam anekakarmakārakam /
DhanvNigh, 6, 42.1 taduttamaṃ tu vaikrāntaṃ hitaṃ proktaṃ rasāyane /
DhanvNigh, 6, 52.1 rājāvartaśca rājā ca nīlāśmā tu nṛpopalaḥ /
DhanvNigh, 6, 58.2 nirbhāraṃ śubhravarṇaṃ ca neṣyate saptadhā tvidam //