Occurrences

Kāṭhakagṛhyasūtra

Kāṭhakagṛhyasūtra
KāṭhGS, 4, 8.0 yathoktam ekaṃ tu vāsaḥ śāṇī kutapaṃ vā //
KāṭhGS, 4, 23.0 sa tu khalu caritabrahmacaryo daśa daśa puruṣān punāti pūrvāparān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca yāvad anupaśyati yasyām upaviśati //
KāṭhGS, 5, 11.2 tryahaṃ naiva tu bhuñjītaitad vasubhī rudrair ādityaiś caritaṃ vratam //
KāṭhGS, 5, 13.0 eteṣv eva tu kāleṣv ekaikaṃ piṇḍaṃ prāśnīyāt //
KāṭhGS, 6, 3.0 bṛhaspates tu kūrcasya eṣa eva vidhiḥ smṛtaḥ //
KāṭhGS, 6, 4.2 tryahaṃ tryahaṃ tu prāśnīyād vāyubhakṣaḥ paraṃ tryaham //
KāṭhGS, 12, 1.5 yat tvemahi prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade /
KāṭhGS, 19, 4.0 asaṃbhave tv ekapaśuḥ //
KāṭhGS, 36, 13.0 māṃsaṃ tu nāśnītaḥ //
KāṭhGS, 37, 2.0 puṇyāhe parvaṇi vodite tv āditye rathacakramātraṃ sthaṇḍilam upalipya tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā taraṇir divo rukma ud u tyaṃ citraṃ devānām ity ājyasya juhoti //
KāṭhGS, 60, 1.0 āgrahāyaṇyām etāny eva catvāri havīṃṣy āsādayed yāni śrāvaṇyāṃ yavamayas tv apūpaḥ //
KāṭhGS, 65, 7.0 evam aparāsu strībhyo dadyān majjavarjaṃ surāṃ tūpaninīya manthenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavatībhya ity uktvā tṛpyantu bhavatya ity uktvā //