Occurrences

Nighaṇṭuśeṣa

Nighaṇṭuśeṣa
NighŚeṣa, 1, 4.1 anyasyāṃ tatra tu śvetā pāṭalā kāṣṭhapāṭalā /
NighŚeṣa, 1, 6.1 malligandhe 'tra maṅgalyā kṛṣṇe tu kākatuṇḍakaḥ /
NighŚeṣa, 1, 9.2 kucandane tu pattrāṅgaṃ pattaṅgaṃ paṭṭarañjanam //
NighŚeṣa, 1, 11.2 puṃnāge tu mahānāgaḥ kesaro raktakesaraḥ //
NighŚeṣa, 1, 27.2 kākodumbarikāyāṃ tu phālgunī phalguvāṭikā //
NighŚeṣa, 1, 28.2 rājādane tu rājanyā kṣīrikā priyadarśanaḥ //
NighŚeṣa, 1, 29.2 piyāle tu rājavṛkṣo bahuvalko dhanuṣpaṭaḥ //
NighŚeṣa, 1, 32.2 kṣīrārkaparṇo rājārke tvalarko gaṇarūpakaḥ //
NighŚeṣa, 1, 36.2 karuṇe tu chāgalākhyo mallikākusumaḥ priyaḥ //
NighŚeṣa, 1, 44.1 tāveva tu śatavedhisahasravedhinau kramāt /
NighŚeṣa, 1, 49.1 site tu tatra kadaraḥ kārmakaḥ kubjakaṇṭakaḥ /
NighŚeṣa, 1, 50.1 viṭkhadire tvirimido godhāskandho 'rimedakaḥ /
NighŚeṣa, 1, 52.1 kaṇṭakāḍhyā nalaphalī picchā tu tasya veṣṭakaḥ /
NighŚeṣa, 1, 53.2 kṛṣṇasārāṅgāravarṇāgurur alpā tu śiṃśipā //
NighŚeṣa, 1, 57.2 maṅgalyā śucipattrā ca phale tasyāstu sāṅgaraḥ //
NighŚeṣa, 1, 59.1 guggulau tu puro durgo mahiṣākṣaḥ palaṅkaṣaḥ /
NighŚeṣa, 1, 73.1 śvete'tra śvetamarico rakte tu madhuśigrukaḥ /
NighŚeṣa, 1, 85.2 sa tu dvidhā śikhigrīvaḥ śreṣṭho gomūtragandhakaḥ //
NighŚeṣa, 1, 89.2 dharmaṇe tu dhanurvṛkṣo gotravṛkṣo rujāsahaḥ //
NighŚeṣa, 1, 91.1 sillake tu siddhavṛkṣaḥ kolipattre tu joraṇaḥ /
NighŚeṣa, 1, 91.1 sillake tu siddhavṛkṣaḥ kolipattre tu joraṇaḥ /
NighŚeṣa, 1, 99.1 rakte tu paṭṭikā tilvaḥ paṭṭī lākṣāprasādanaḥ /
NighŚeṣa, 1, 100.1 sthūlavalko bṛhatpattraḥ kṛṣṇarodhre tu gālavaḥ /
NighŚeṣa, 1, 105.2 vasantapādapo'sau tu sahakāro'tisaurabhaḥ //
NighŚeṣa, 1, 108.1 sugandhipattrā sānyā tu kākajambūḥ kujambukā /
NighŚeṣa, 1, 111.2 nicule tu nadīkānto'mbujo hijjala ijjalaḥ //
NighŚeṣa, 1, 119.2 nimbe tu sarvatobhadraḥ pāribhadraḥ sutiktakaḥ //
NighŚeṣa, 1, 122.2 gulmārir guḍaphalaścāthāsmiṃstu girisambhave //
NighŚeṣa, 1, 123.2 pārāvāte tu sārāmlo raktamālaḥ parāvataḥ //
NighŚeṣa, 1, 124.2 kapotāṇḍatulyaphalo rudrākṣe tu mahāmuniḥ //
NighŚeṣa, 1, 125.1 sa tu caturmukho brahmā dvimukhastu varārgalaḥ /
NighŚeṣa, 1, 125.1 sa tu caturmukho brahmā dvimukhastu varārgalaḥ /
NighŚeṣa, 1, 125.2 ṣaṇmukhastu kārtikeyaḥ pañcamukhastu śaṃkaraḥ //
NighŚeṣa, 1, 125.2 ṣaṇmukhastu kārtikeyaḥ pañcamukhastu śaṃkaraḥ //
NighŚeṣa, 1, 126.1 mādhavastvekavadano vijayāśastradhāraṇaḥ /
NighŚeṣa, 1, 126.2 putraṃjīve tvakṣaphalaḥ kumārajīvanāmakaḥ //
NighŚeṣa, 1, 128.1 bhedāstvasya trayastatra ṣaḍgranthā hastivāruṇī /
NighŚeṣa, 1, 128.2 markaṭyāṃ tu kṛtamāla udakīryaḥ prakīryakaḥ //
NighŚeṣa, 1, 130.2 kaṭphale tu somavalkaḥ kaiṭaryo gopabhadrikā //
NighŚeṣa, 1, 132.2 dhātakyāṃ tu dhātupuṣpī bahupuṣpyagnipuṣpikā //
NighŚeṣa, 1, 137.2 kimpāke tu mahākālaḥ kākardaḥ kākamardakaḥ //
NighŚeṣa, 1, 138.1 kampillake tu kāmpillo raktāṅgo raktacūrṇakaḥ /
NighŚeṣa, 1, 139.2 kārpāsyāṃ tu samudrāntā badarā tuṇḍikeryapi //
NighŚeṣa, 1, 140.1 sā tu vanyā bharadvājī bhadrā candanabījikā /
NighŚeṣa, 1, 141.2 sa tu kṣīravṛkṣabhavo nandīvṛkṣo jayadrumaḥ //
NighŚeṣa, 1, 144.1 kadalyāṃ tu hastiviṣā rambhā mocāṃśumatphalā /
NighŚeṣa, 1, 164.1 ketake tu rajaḥpuṣpo jambūlaḥ kramukacchadaḥ /
NighŚeṣa, 1, 164.2 hintāle tu tṛṇarājo rājavṛkṣo latāṅkuraḥ //
NighŚeṣa, 1, 165.1 tālyāṃ tu mṛtyupuṣpā syād ekapattraphalāpi ca /
NighŚeṣa, 1, 167.1 sinduvāre tu nirguṇḍī sinduko nīlasaṃdhikaḥ /
NighŚeṣa, 1, 168.2 śvetā tu śvetasurasā golomā bhūtakeśyapi //
NighŚeṣa, 1, 170.1 sā tu śuklā bhūtakeśī satyanāmnī bahukṣamā /
NighŚeṣa, 1, 175.2 śṛṅgī tu karkaṭaśṛṅgyāṃ natāṅgī śiśirephalā //
NighŚeṣa, 1, 178.2 vidāryāṃ tu svādukandā puṣpakandā mṛgālikā //
NighŚeṣa, 1, 179.2 biḍālikā vṛkṣaparṇī mahāśvetā parā tu sā //
NighŚeṣa, 1, 183.1 kaṇṭī ṣaḍaṅgī gokaṇṭastrikaṇṭastu trikastrikaḥ /
NighŚeṣa, 1, 187.1 apāmārge tvadhaḥśalyaḥ kiṇihī kharamañjarī /
NighŚeṣa, 1, 190.1 śophaghnī cāparā tveṣā kūramaṇḍalapattrakaḥ /
NighŚeṣa, 1, 196.2 prapunnāṭe tu dadrughnaścakrākaścakramardakaḥ //
NighŚeṣa, 1, 198.2 mahāśrāvaṇikāyāṃ tvavyathā kadambapuṣpikā //
NighŚeṣa, 1, 202.1 nākulyāṃ sarpagandhā tu sugandhā vāripattrakā /
NighŚeṣa, 1, 202.2 gandhanākulikāyāṃ tu sarpākṣī viṣamardinī //
NighŚeṣa, 1, 203.2 kuṭherake tvarjakaḥ syātkṣudrapattraḥ kuṭhiñjaraḥ //
NighŚeṣa, 1, 204.2 parṇāso bilvagandhaśca sa tu kṛṣṇaḥ sarālakaḥ //