Occurrences

Tantrākhyāyikā

Tantrākhyāyikā
TAkhy, 1, 7.1 ekas tu tatrāsannavināśaś cāpalād upaviśya stambhe yantracāram uddiśyedam āha //
TAkhy, 1, 17.1 sa tu tasyāḥ sārāsāratāṃ jñātuṃ saṃnikarṣam upaśliṣṭaḥ //
TAkhy, 1, 39.1 kevalaṃ tvapaviddhatridaṇḍakāṣṭhakuṇḍikāparisrāvaṇakūrcakādy apaśyat acintayacca //
TAkhy, 1, 52.1 kaulikas tu gṛhaṃ praviśya nidrāvaśam agamat //
TAkhy, 1, 60.1 sā tūtpannapratibhā dūtikām ātmīyadarśanasaṃvidhānena baddhvā kāmukasakāśaṃ yayau //
TAkhy, 1, 62.1 dūtikā tu śaṅkitahṛdayānucitavākyodāharaṇabhītā na kiṃcid uktavatī //
TAkhy, 1, 63.1 tantravāyas tu śāṭhyād iyaṃ na kiṃcin mamottaraṃ prayacchati ityutthāya tasyās tīkṣṇaśastreṇa nāsikāṃ chittvābravīt //
TAkhy, 1, 71.1 dūtikā tu kṛtanigrahā nāsikāṃ darśayantī sāmarṣam āha //
TAkhy, 1, 75.1 tathā tv anuṣṭhite nāsikām ādāyāpakrāntā //
TAkhy, 1, 77.1 kaulikas tu yathāpūrvam eva pratibuddhas tām ākrośat //
TAkhy, 1, 84.1 parivrājakas tv ādita evārabhya yathāvṛttam artham abhijñātavān //
TAkhy, 1, 103.1 tayos tu prasavakāle tadvṛkṣavivarānusāryasaṃjātakriyāṇyevāpatyāni kṛṣṇasarpo bhakṣayati sma //
TAkhy, 1, 140.1 kulīrakas tu mṛtyubhayodvigno muhur muhus taṃ prārthitavān //
TAkhy, 1, 142.1 sa tu duṣṭātmācintayat //
TAkhy, 1, 171.1 vāyasas tu tad gṛhītvā viyatā śanair ātmānaṃ darśayan svam ālayaṃ prati prāyāt //
TAkhy, 1, 183.1 vayaṃ tu svāmina ekaikaṃ vanacaraṃ vāreṇa svajātisamutthaṃ preṣayāmaḥ //
TAkhy, 1, 185.1 sa tu sarvamṛgājñāpito ruṣitamanāś cintayāmāsa //
TAkhy, 1, 215.1 sa tu tac chayanam atisūkṣmottaracchadam ubhayopadhānaṃ jāhnavīpulinavipulaṃ paramamṛdu surabhi ca dṛṣṭvā paraṃ paritoṣam upagataḥ //
TAkhy, 1, 222.1 tāni tu rūkṣāṇi picchilāny atuṣṭikarāṇy amanojñāni //
TAkhy, 1, 230.1 sā tu dākṣiṇyāt tathā nāmeti pratipannā //
TAkhy, 1, 235.1 sā tv akathayat //
TAkhy, 1, 256.1 ekadā tv asau vividhapiśitanāśitakṣud dikṣu sthitānāṃ kroṣṭukānāṃ krośatāṃ ninādaṃ śrutvā tvaritataram uccair ninanāda //
TAkhy, 1, 307.1 vayaṃ tu sarva evāhāravaikalyād andhāḥ parikṣīṇaśaktayaś ca //
TAkhy, 1, 388.1 yadi tu sneho 'sti tato mām apy asmān mṛtyumukhāt trātum arhathaḥ //
TAkhy, 1, 389.1 yatkāraṇam yuvayos tāvad āhāravaikalyaṃ kevalam asmin svalpodake sarasi mamātra tu maraṇam eva //
TAkhy, 1, 397.1 imāṃ tu yaṣṭiṃ madhye daśanair āpīḍaya //
TAkhy, 1, 414.1 yadbhaviṣyas tv āsannavināśas tadvacanam anādṛtya nirārambha eva āsīt //
TAkhy, 1, 420.1 yadbhaviṣyas tv anekalaguḍaprahārajarjaritaśarīraḥ pañcatvam upanīta iti //
TAkhy, 1, 537.1 tais tu vyavahāranivartanārthaṃ pṛṣṭaḥ //
TAkhy, 1, 547.1 ahaṃ tu tvām adya rātrau vṛkṣavivare 'smin sthāpayāmi //
TAkhy, 1, 566.1 sa tu tasmai yathāvṛttam apatyabhakṣaṇam ākhyātavān //
TAkhy, 1, 567.1 kulīrakas tu taṃ samarthitavān //
TAkhy, 1, 588.1 punar api viṣayā labhyante na tu prāṇāḥ //
TAkhy, 1, 594.1 duṣṭabuddhis tv adhomukhenākṣṇā vilokya vṛkṣavivarāntargataṃ vaṇikputraṃ dṛṣṭvā vyathitamanā abhavat //
TAkhy, 1, 596.1 tat tu mahad vaikārikaṃ dṛṣṭvā kim idam iti paraṃ vismayam upagatāḥ //
TAkhy, 2, 17.1 aham ādṛto bhūtvā bhavataḥ kathayāmi bhavatas tu kimartham anādaraḥ //
TAkhy, 2, 46.1 brāhmaṇi kartavyaḥ sañcayo nityaṃ na tu kāryo 'tisañcayaḥ //
TAkhy, 2, 62.2 labdhvā prabhūtam annādyaṃ kramaśas tūpayojayet //
TAkhy, 2, 103.1 yadā tv asau durgānveṣaṇaṃ kartum ārabdhaḥ tadā mayā jñātam //
TAkhy, 2, 133.1 ahaṃ tu tathaiva samarthitavān //
TAkhy, 2, 158.1 arthena parihīṇaṃ tu naram aspṛśyatāṃ gatam /
TAkhy, 2, 184.2 girivarataṭād ātmā mukto varaṃ śatadhā gato na tu khalajanāvāptair arthaiḥ priyaṃ kṛtam ātmanaḥ //
TAkhy, 2, 191.2 ākāraparivṛttis tu buddheḥ paribhavaḥ punaḥ /
TAkhy, 2, 197.2 iṣṭāvāptisamudbhavas tu sutarāṃ harṣaḥ pramāthī dhṛteḥ setor bhaṅga ivāmbhasāṃ vivaśatāṃ vegena vistāryate //
TAkhy, 2, 202.1 mayā tu tayor durātmanor upadhānīkṛtā dṛṣṭapūrvās te dīnārāḥ sthagitāḥ //
TAkhy, 2, 209.3 uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ prāṇānāṃ ca dhanasya sādhanadhiyām anyonyahetuḥ paṇaḥ //
TAkhy, 2, 257.1 somilakas tu pratibuddho nādrākṣīddhṛtān iti //
TAkhy, 2, 267.2 asaṃyamān nṛtyati kevalaṃ jano vidhis tu yatrecchati tatra sampadaḥ //
TAkhy, 2, 346.1 ahaṃ tv anabhijñaḥ strīkṣīradoṣāt //
TAkhy, 2, 347.2 kāryakāle tu samprāpte nāvajñeyaṃ trayaṃ sadā /