Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 5, 1.1 ā tv etā ni ṣīdatendram abhi pra gāyata /
ṚV, 1, 10, 11.1 ā na indra kauśika mandasānaḥ sutam piba /
ṚV, 1, 29, 1.2 ā na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 2.2 ā na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 3.2 ā na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 4.2 ā na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 5.2 ā na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 6.2 ā na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 29, 7.2 ā na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha //
ṚV, 1, 69, 8.1 tat tu te daṃso yad ahan samānair nṛbhir yad yukto vive rapāṃsi //
ṚV, 1, 132, 3.1 tat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāram akṛṇvata kṣayam ṛtasya vār asi kṣayam /
ṚV, 1, 169, 4.1 tvaṃ na indra taṃ rayiṃ dā ojiṣṭhayā dakṣiṇayeva rātim /
ṚV, 1, 177, 4.2 stīrṇam barhir ā tu śakra pra yāhi pibā niṣadya vi mucā harī iha //
ṚV, 3, 30, 2.1 na te dūre paramā cid rajāṃsy ā tu pra yāhi harivo haribhyām /
ṚV, 3, 30, 12.2 saṃ yad ānaḍ adhvana ād id aśvair vimocanaṃ kṛṇute tat tv asya //
ṚV, 3, 36, 9.1 ā bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām /
ṚV, 3, 41, 1.1 ā na indra madryagghuvānaḥ somapītaye /
ṚV, 3, 50, 2.2 iha tvā dheyur harayaḥ suśipra pibā tv asya suṣutasya cāroḥ //
ṚV, 3, 51, 10.2 pibā tv asya girvaṇaḥ //
ṚV, 4, 1, 10.1 sa no agnir nayatu prajānann acchā ratnaṃ devabhaktaṃ yad asya /
ṚV, 4, 22, 5.1 tā ta indra mahato mahāni viśveṣv it savaneṣu pravācyā /
ṚV, 4, 22, 6.1 tā te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ /
ṚV, 4, 32, 1.1 ā na indra vṛtrahann asmākam ardham ā gahi /
ṚV, 5, 2, 7.2 evāsmad agne vi mumugdhi pāśān hotaś cikitva iha niṣadya //
ṚV, 6, 21, 8.1 sa tu śrudhīndra nūtanasya brahmaṇyato vīra kārudhāyaḥ /
ṚV, 6, 23, 7.1 sa no bodhi puroᄆāśaṃ rarāṇaḥ pibā tu somaṃ goṛjīkam indra /
ṚV, 6, 29, 5.1 na te antaḥ śavaso dhāyy asya vi tu bābadhe rodasī mahitvā /
ṚV, 6, 36, 5.1 sa tu śrudhi śrutyā yo duvoyur dyaur na bhūmābhi rāyo aryaḥ /
ṚV, 6, 48, 9.2 asya rāyas tvam agne rathīr asi vidā gādhaṃ tuce tu naḥ //
ṚV, 7, 29, 1.1 ayaṃ soma indra tubhyaṃ sunva ā tu pra yāhi harivas tadokāḥ /
ṚV, 7, 29, 1.2 pibā tv asya suṣutasya cāror dado maghāni maghavann iyānaḥ //
ṚV, 7, 31, 4.2 viddhī tv asya no vaso //
ṚV, 7, 86, 1.1 dhīrā tv asya mahinā janūṃṣi vi yas tastambha rodasī cid urvī /
ṚV, 8, 1, 10.1 ā tv adya sabardughāṃ huve gāyatravepasam /
ṚV, 8, 1, 16.1 ā tv adya sadhastutiṃ vāvātuḥ sakhyur ā gahi /
ṚV, 8, 1, 26.1 pibā tv asya girvaṇaḥ sutasya pūrvapā iva /
ṚV, 8, 2, 22.1 ā ṣiñca kaṇvamantaṃ na ghā vidma śavasānāt /
ṚV, 8, 7, 11.2 ā na upa gantana //
ṚV, 8, 13, 14.1 ā gahi pra tu drava matsvā sutasya gomataḥ /
ṚV, 8, 13, 14.1 ā tū gahi pra tu drava matsvā sutasya gomataḥ /
ṚV, 8, 21, 10.2 ā tu naḥ sa vayati gavyam aśvyaṃ stotṛbhyo maghavā śatam //
ṚV, 8, 27, 14.2 te no adya te aparaṃ tuce tu no bhavantu varivovidaḥ //
ṚV, 8, 32, 24.1 adhvaryav ā tu hi ṣiñca somaṃ vīrāya śipriṇe /
ṚV, 8, 51, 4.2 sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam //
ṚV, 8, 69, 16.1 ā suśipra dampate rathaṃ tiṣṭhā hiraṇyayam /
ṚV, 8, 81, 1.1 ā na indra kṣumantaṃ citraṃ grābhaṃ saṃ gṛbhāya /
ṚV, 8, 82, 4.1 ā tv aśatrav ā gahi ny ukthāni ca hūyase /
ṚV, 8, 95, 2.2 pibā tv asyāndhasa indra viśvāsu te hitam //
ṚV, 9, 72, 8.1 sa pavasva pari pārthivaṃ raja stotre śikṣann ādhūnvate ca sukrato /
ṚV, 9, 72, 9.1 ā na indo śatadātv aśvyaṃ sahasradātu paśumaddhiraṇyavat /
ṚV, 9, 87, 1.1 pra tu drava pari kośaṃ ni ṣīda nṛbhiḥ punāno abhi vājam arṣa /
ṚV, 9, 97, 38.2 priyā cid yasya priyasāsa ūtī sa dhanaṃ kāriṇe na pra yaṃsat //
ṚV, 9, 107, 24.1 sa pavasva pari pārthivaṃ rajo divyā ca soma dharmabhiḥ /
ṚV, 10, 1, 5.2 pratyardhiṃ devasya devasya mahnā śriyā tv agnim atithiṃ janānām //
ṚV, 10, 1, 6.1 sa tu vastrāṇy adha peśanāni vasāno agnir nābhā pṛthivyāḥ /
ṚV, 10, 63, 6.2 ko vo 'dhvaraṃ tuvijātā araṃ karad yo naḥ parṣad aty aṃhaḥ svastaye //
ṚV, 10, 85, 35.2 sūryāyāḥ paśya rūpāṇi tāni brahmā tu śundhati //
ṚV, 10, 88, 6.2 māyām ū tu yajñiyānām etām apo yat tūrṇiś carati prajānan //
ṚV, 10, 101, 10.1 ā ṣiñca harim īṃ dror upasthe vāśībhis takṣatāśmanmayībhiḥ /
ṚV, 10, 149, 5.1 hiraṇyastūpaḥ savitar yathā tvāṅgiraso juhve vāje asmin /