Occurrences

Āśvālāyanaśrautasūtra

Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 24.1 etat tv api paurṇamāsāt //
ĀśvŚS, 4, 2, 14.2 saṃvatsaraṃ tv eva savrate //
ĀśvŚS, 4, 2, 16.1 karmācāras tv ekāhānām //
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 8, 11.1 imāṃ me agne samidham imām iti tu sāmidhenyaḥ /
ĀśvŚS, 4, 8, 30.1 dīkṣitas tu vasordhārām upasarpet //
ĀśvŚS, 4, 9, 3.0 dakṣiṇasya tu havirdhānasyottarasya cakrasyāntarā vartma pādayoḥ //
ĀśvŚS, 4, 10, 13.1 yadi tv agreṇa pratyeyāt prapādyamāne //
ĀśvŚS, 7, 1, 6.0 drapsaprāśanasakhyavisarjane tv antya eva //
ĀśvŚS, 7, 2, 13.0 sa tv eva maitrāvaruṇasya ṣaḍahastotriya uttamaḥ saparyāsaḥ //
ĀśvŚS, 7, 5, 7.1 yajñāyajñīyasya tv akriyamāṇasyāpi sānurūpāṃ yoniṃ vyāhāvam śaṃsed ūrdhvam itarasyānurūpāt //
ĀśvŚS, 7, 6, 6.0 cāturviṃśikaṃ tṛtīyasavanaṃ viśvo devasya netur ity ekā tat savitur vareṇyam iti dve ā viśvadevaṃ saptatim iti tu vaiśvadevasya pratipadanucarau //
ĀśvŚS, 7, 7, 6.0 kayāśubhīyasya tu navamy uttamānyatrāpi yatra nividdhānaṃ syāt //
ĀśvŚS, 9, 1, 3.0 anatideśe tvekāho jyotiṣṭomo dvādaśaśatadakṣiṇas tena śasyam ekāhānām //
ĀśvŚS, 9, 1, 7.0 sāhasrās tvatirātrāḥ //
ĀśvŚS, 9, 1, 10.0 samāvat tveva dakṣiṇā nayeyuḥ //
ĀśvŚS, 9, 1, 11.0 atiriktās tūttame 'dhikāḥ //
ĀśvŚS, 9, 1, 14.0 mādhyaṃdine tu hotur niṣkevalye stomakāritaṃ śaṃsyam //
ĀśvŚS, 9, 3, 5.0 cakrābhyāṃ tu parvāntareṣu caranti //
ĀśvŚS, 9, 4, 3.0 abhiṣecanīye tu dvātriṃśataṃ dvātriṃśataṃ sahasrāṇi pṛthaṅmukhyebhyaḥ //
ĀśvŚS, 9, 5, 6.0 pragāthebhyas tu mādhyaṃdine //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 7, 21.0 siddhe tu śasye hotā saṃpraiṣānvayaḥ syāt //
ĀśvŚS, 9, 9, 8.1 yadi tv adhvaryava ājiṃ jāpayeyur atha brahmā tīrthadeśe mayūkhe cakraṃ pratimuktaṃ tad āruhya pradakṣiṇam āvartyamāne vājināṃ sāma gāyād āvir maryā ā vājaṃ vājino agman /
ĀśvŚS, 9, 9, 9.2 tṛtīyena ābhiplavikenoktaṃ tṛtīyasavanaṃ citravatīṣu cet stuvīraṃs tvaṃ naś citra ūtyāgne vivasvad uṣasa ity agniṣṭomasāmnaḥ stotriyānurūpau ṣoḍaśī tv iha //
ĀśvŚS, 9, 10, 2.1 taṃ pratnatheti tu trayodaśa vaiśvadevam //
ĀśvŚS, 9, 10, 10.1 tābhyāṃ tu pūrve aikāhike //
ĀśvŚS, 9, 10, 15.2 nābhānediṣṭhas tv iha pūrvo vaiśvadevāt tṛcāt //
ĀśvŚS, 9, 10, 16.1 evayāmarut tv āgnimārute mārutāt //
ĀśvŚS, 9, 11, 11.0 atirātras tv iha //