Occurrences

Amarakośa

Amarakośa
AKośa, 1, 5.1 triliṅgyāṃ triṣv iti padaṃ mithune tu dvayoriti /
AKośa, 1, 5.2 niṣiddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvabhāk //
AKośa, 1, 14.2 munīndraḥ śrīghanaḥ śāstā muniḥ śākyamunistu yaḥ //
AKośa, 1, 34.1 cāpaḥ śārṅgaṃ murāres tu śrīvatso lāñchanaṃ smṛtam /
AKośa, 1, 42.2 pramathāḥ syuḥ pāriṣadā brāhmītyādyās tu mātaraḥ //
AKośa, 1, 46.2 karmamoṭī tu cāmuṇḍā carmamuṇḍā tu carcikā //
AKośa, 1, 46.2 karmamoṭī tu cāmuṇḍā carmamuṇḍā tu carcikā //
AKośa, 1, 54.1 ākhaṇḍalaḥ sahasrākṣa ṛbhukṣāstasya tu priyā /
AKośa, 1, 54.2 pulomajā śacīndrāṇī nagarī tvamarāvatī //
AKośa, 1, 66.1 śucirappittamaurvastu vāḍabo vaḍabānalaḥ /
AKośa, 1, 68.1 kṣāro rakṣā ca dāvastu davo vanahutāśanaḥ /
AKośa, 1, 75.1 śarīrasthā ime raṃhastarasī tu rayaḥ syadaḥ /
AKośa, 1, 81.1 asyodyānaṃ caitrarathaṃ putrastu nalakūbaraḥ /
AKośa, 1, 81.2 kailāsaḥ sthānamalakā pūr vimānaṃ tu puṣpakam //
AKośa, 1, 85.1 viyad viṣṇupadaṃ vā tu puṃsyākāśavihāyasī /
AKośa, 1, 87.1 diśastu kakubhaḥ kāṣṭhā āśāśca haritaśca tāḥ /
AKośa, 1, 88.1 uttarā dig udīcī syād diśyaṃ tu triṣu digbhave /
AKośa, 1, 93.2 klībāvyayaṃ tv apadiśaṃ diśormadhye vidik striyām //
AKośa, 1, 94.1 abhyantaraṃ tv antarālaṃ cakravālaṃ tu maṇḍalam /
AKośa, 1, 94.1 abhyantaraṃ tv antarālaṃ cakravālaṃ tu maṇḍalam /
AKośa, 1, 100.1 varṣopalastu karakā meghacchanne 'hni durdinam /
AKośa, 1, 100.2 antardhā vyavadhā puṃsi tv antardhir apavāraṇam //
AKośa, 1, 103.2 kalā tu ṣoḍaśo bhāgo bimbo 'strī maṇḍalaṃ triṣu //
AKośa, 1, 104.2 candrikā kaumudī jyotsnā prasādas tu prasannatā //
AKośa, 1, 106.1 avaśyāyastu nīhārastuṣārastuhinaṃ himam /
AKośa, 1, 110.1 rādhāviśākhā puṣye tu sidhyatiṣyau śraviṣṭhayā /
AKośa, 1, 114.2 tamas tu rāhuḥ svarbhānuḥ saiṃhikeyo vidhuṃtudaḥ //
AKośa, 1, 115.2 rāśīnām udayo lagnaṃ te tu meṣavṛṣādayaḥ //
AKośa, 1, 122.2 pariveṣastuparidhirupasūryakamaṇḍale //
AKośa, 1, 127.1 ghasro dināhanī vā tu klībe divasavāsarau /
AKośa, 1, 128.2 prabhātaṃ ca dinānte tu sāyaṃ saṃdhyā pitṛprasūḥ //
AKośa, 1, 133.1 pakṣāntau pañcadaśyau dve paurṇamāsī tu paurṇimā /
AKośa, 1, 134.1 amāvāsyā tv amāvasyā darśaḥ sūryendusaṃgamaḥ /
AKośa, 1, 135.1 uparāgo graho rāhugraste tv indau ca pūṣṇi ca /
AKośa, 1, 136.2 aṣṭādaśa nimeṣāstu kāṣṭhā triṃśat tu tāḥ kalā //
AKośa, 1, 136.2 aṣṭādaśa nimeṣāstu kāṣṭhā triṃśat tu tāḥ kalā //
AKośa, 1, 137.1 tāstu triṃśat kṣaṇaste tu muhūrto dvādaśāstriyām /
AKośa, 1, 137.1 tāstu triṃśat kṣaṇaste tu muhūrto dvādaśāstriyām /
AKośa, 1, 137.2 te tu triṃśadahorātraḥ pakṣaste daśapañca ca //
AKośa, 1, 138.1 pakṣau pūrvāparau śuklakṛṣṇau māsastu tāv ubhau /
AKośa, 1, 140.1 puṣpayuktā paurṇamāsī pauṣī māse tu yatra sā /
AKośa, 1, 142.2 vaiśākhe mādhavo rādho jyeṣṭhe śukraḥ śucistvayam //
AKośa, 1, 143.1 āṣāḍhe śrāvaṇe tu syānnabhāḥ śrāvaṇikaśca saḥ /
AKośa, 1, 144.1 syādāśvina iṣo 'pyāśvayujo 'pi syāttukārtike /
AKośa, 1, 148.1 daive yugasahasre dve brāhmaḥ kalpau tu tau nṝṇām /
AKośa, 1, 148.2 manvantaraṃ tu divyānāṃ yugānāmekasaptatiḥ //
AKośa, 1, 155.1 hetur nā kāraṇaṃ bījaṃ nidānaṃ tv ādikāraṇam /
AKośa, 1, 157.1 prāṇī tu cetano janmī jantujanyuśarīriṇaḥ /
AKośa, 1, 157.2 jātirjātaṃ ca sāmānyaṃ vyaktistu pṛthagātmatā //
AKośa, 1, 158.1 cittaṃ tu ceto hṛdayaṃ svāntaṃ hṛnmānasaṃ manaḥ /
AKośa, 1, 161.2 adhyāhārastarka ūho vicikitsā tu saṃśayaḥ //
AKośa, 1, 167.1 karmendriyaṃ tu pāyvādi manonetrādi dhīndriyam /
AKośa, 1, 167.2 tuvaras tu kaṣāyo 'strī madhuro lavaṇaḥ kaṭuḥ //
AKośa, 1, 169.2 samākarṣī tu nirhārī surabhirghrāṇatarpaṇaḥ //
AKośa, 1, 170.2 pūtigandhastu durgandho visraṃ syādāmagandhi yat //
AKośa, 1, 172.1 hariṇaḥ pāṇḍuraḥ pāṇḍurīṣatpāṇḍustu dhūsaraḥ /
AKośa, 1, 174.1 avyaktarāgastvaruṇaḥ śvetaraktastu pāṭalaḥ /
AKośa, 1, 174.1 avyaktarāgastvaruṇaḥ śvetaraktastu pāṭalaḥ /
AKośa, 1, 176.1 guṇe śuklādayaḥ puṃsi guṇiliṅgāstu tadvati /
AKośa, 1, 176.2 brāhmī tu bhāratī bhāṣā gīr vāg vāṇī sarasvatī //
AKośa, 1, 177.2 apabhraṃśo 'paśabdaḥ syācchāstre śabdastu vācakaḥ //
AKośa, 1, 178.2 śrutiḥ strī veda āmnāyastrayī dharmastu tadvidhiḥ //
AKośa, 1, 182.1 smṛtistu dharmasaṃhitā samāhṛtistu saṃgrahaḥ /
AKośa, 1, 182.1 smṛtistu dharmasaṃhitā samāhṛtistu saṃgrahaḥ /
AKośa, 1, 182.2 samasyā tu samāsārthā kiṃvadantī janaśrutiḥ //
AKośa, 1, 184.2 vivādo vyavahāraḥ syādupanyāsastu vāṅmukham //
AKośa, 1, 186.2 abhiśāpaḥ praṇādastu śabdaḥ syādanurāgajaḥ //
AKośa, 1, 187.2 āmreḍitaṃ dvistriruktamuccairghuṣṭaṃ tu ghoṣaṇā //
AKośa, 1, 189.2 pāruṣyamativādaḥ syād bhartsanaṃ tv apakāragīḥ //
AKośa, 1, 190.2 tatra tv ākṣāraṇā yaḥ syādākrośo maithunaṃ prati //
AKośa, 1, 192.2 supralāpaḥ suvacanam apalāpas tu nihnavaḥ //
AKośa, 1, 194.1 saṃdeśavāgvācikaṃ syād vāgbhedāstu triṣūttare /
AKośa, 1, 194.2 ruśatī vāg akalyāṇī syātkalyā tu śubhātmikā //
AKośa, 1, 197.2 anakṣaramavācyaṃ syādāhataṃ tu mṛṣārthakam //
AKośa, 1, 198.1 solluṭhanaṃ tu sotprāsaṃ maṇitaṃ ratikūjitam /
AKośa, 1, 199.1 atha mliṣṭamavispaṣṭaṃ vitathaṃ tv anṛtaṃ vacaḥ /
AKośa, 1, 201.2 svanite vastraparṇānāṃ bhūṣaṇānāṃ tu śiñjitam //
AKośa, 1, 205.1 kākalī tu kale sūkṣme dhvanī tu madhurāsphuṭe /
AKośa, 1, 205.1 kākalī tu kale sūkṣme dhvanī tu madhurāsphuṭe /
AKośa, 1, 205.2 kalo mandrastu gambhīre tāro 'tyuccaistrayastriṣu //
AKośa, 1, 207.1 samanvitalayastvekatālo vīṇā tu vallakī /
AKośa, 1, 207.1 samanvitalayastvekatālo vīṇā tu vallakī /
AKośa, 1, 207.2 tripañcī sā tu tantrībhiḥ saptabhiḥ parivādinī //
AKośa, 1, 208.2 vaṃśādikaṃ tu suṣiraṃ kāṃsyatālādikaṃ ghanam //
AKośa, 1, 209.2 mṛdaṅgā murajā bhedās tv aṅkyāliṅgyordhvakās trayaḥ //
AKośa, 1, 211.1 vīṇādaṇḍaḥ pravālaḥ syāt kakubhastu prasevakaḥ /
AKośa, 1, 211.2 kolambakastu kāyo 'syā upanāho nibandhanam //
AKośa, 1, 216.2 janako yuvarājastu kumāro bhartṛdārakaḥ //
AKośa, 1, 217.2 devī kṛtābhiṣekāyāmitarāsu tu bhaṭṭinī //
AKośa, 1, 218.1 abrahmaṇyam avadhyoktau rājaśyālas tu rāṣṭriyaḥ /
AKośa, 1, 218.2 ambā mātātha bālā syādvāsūrāryastu māriṣaḥ //
AKośa, 1, 220.2 nirvṛtte tv aṅgasattvābhyāṃ dve triṣvāṅgikasāttvike //
AKośa, 1, 224.2 bhayaṅkaraṃ pratibhayaṃ raudraṃ tūgramamī triṣu //
AKośa, 1, 228.2 kṣāntistitikṣābhidhyā tu parasya viṣaye spṛhā //
AKośa, 1, 229.1 akṣāntirīrṣyāsūyā tu doṣāropo guṇeṣv api /
AKośa, 1, 229.2 vairaṃ virodho vidveṣo manyuśokau tu śuk striyām //
AKośa, 1, 231.1 śucau tu carite śīlamunmādaścittavibhramaḥ /
AKośa, 1, 240.1 kranditaṃ ruditam kruṣṭaṃ jṛmbhastu triṣu jṛmbhaṇam /
AKośa, 1, 242.1 adṛṣṭiḥ syādasaumye 'kṣṇi saṃsiddhiprakṛtī tv ime /
AKośa, 1, 247.1 śeṣo 'nanto vāsukistu sarparājo 'tha gonase /
AKośa, 1, 253.1 triṣvāheyaṃ viṣāsthyādi sphaṭāyāṃ tu phaṇā dvayoḥ /
AKośa, 1, 253.2 samau kañcukanirmokau kṣveḍastu garalaṃ viṣam //
AKośa, 1, 256.1 syān nārakas tu narako nirayo durgatiḥ striyām /
AKośa, 1, 257.1 saṃghātaḥ kālasūtraṃ cetyādyāḥ sattvāstu nārakāḥ /
AKośa, 1, 257.2 pretā vaitaraṇī sindhuḥ syādalakṣmīstu nirṛtiḥ //
AKośa, 1, 258.1 viṣṭirājūḥ kāraṇā tu yātanā tīvravedanā /
AKośa, 1, 268.1 niṣadvarastu jambālaḥ paṅko 'strī śādakardamau /
AKośa, 1, 268.2 jalocchvāsāḥ parīvāhāḥ kūpakāstu vidārakāḥ //
AKośa, 1, 269.2 uḍupaṃ tu plavaḥ kolaḥ sroto 'mbusaraṇaṃ svataḥ //
AKośa, 1, 270.2 sāṃyātrikaḥ potavaṇik karṇadhāras tu nāvikaḥ //
AKośa, 1, 272.1 abhriḥ strī kāṣṭhakuddālaḥ sekapātraṃ tu secanam /
AKośa, 1, 277.1 nalamīnaścilicimaḥ proṣṭhī tu śapharī dvayoḥ /
AKośa, 1, 280.1 grāho 'vahāro nakrastu kumbhīro 'tha mahīlatā /
AKośa, 1, 281.1 raktapā tu jalaukāyāṃ striyāṃ bhūmni jalaukasaḥ /
AKośa, 1, 284.2 āhāvastu nipānaṃ syādupakūpajalāśaye //
AKośa, 1, 285.1 puṃsyevāndhuḥ prahiḥ kūpa udapānaṃ tu puṃsi vā /
AKośa, 1, 286.1 puṣkariṇyāṃ tu khātaṃ syādakhātaṃ devakhātakam /
AKośa, 1, 287.1 veśantaḥ palvalaṃ cālpasaro vāpī tu dīrghikā /
AKośa, 1, 287.2 kheyaṃ tu parikhādhārastvambhasāṃ yatra dhāraṇam //
AKośa, 1, 287.2 kheyaṃ tu parikhādhārastvambhasāṃ yatra dhāraṇam //
AKośa, 1, 291.2 revā tu narmadā somodbhavā mekalakanyakā //
AKośa, 1, 292.2 śatadrustu śutudriḥ syādvipāśā tu vipāṭ striyām //
AKośa, 1, 292.2 śatadrustu śutudriḥ syādvipāśā tu vipāṭ striyām //
AKośa, 1, 294.2 dvayoḥ praṇālī payasaḥ padavyāṃ triṣu tūttarau //
AKośa, 1, 295.2 saugandhikaṃ tu kalhāraṃ hallakaṃ raktasaṃdhyakam //
AKośa, 1, 297.1 śālūkameṣāṃ kandaḥ syādvāriparṇī tu kumbhikā /
AKośa, 1, 297.2 jalanīlī tu śaivālaṃ śaivalo 'tha kumudvatī //
AKośa, 1, 298.1 kumudinyāṃ nalinyāṃ tu bisinīpadminīmukhāḥ /
AKośa, 2, 5.1 mṛnmṛttikā praśastā tu mṛtsā mṛtsnā ca mṛttikā /
AKośa, 2, 7.2 loko 'yaṃ bhārataṃ varṣam śarāvatyāstu yo 'vadheḥ //
AKośa, 2, 8.2 pratyanto mlecchadeśaḥ syān madhyadeśas tu madhyamaḥ //
AKośa, 2, 9.2 nīvṛj janapado deśaviṣayau tūpavartanam //
AKośa, 2, 11.1 śādvalaḥ śādaharite sajambāle tu paṅkilaḥ /
AKośa, 2, 14.2 goṣṭhaṃ gosthānakaṃ tattu gauṣṭhīnaṃ bhūtapūrvakam //
AKośa, 2, 18.1 apanthās tv apathaṃ tulye śṛṅgāṭakacatuṣpathe /
AKośa, 2, 20.2 divaspṛthivyau gañjā tu rumā syāl lavaṇākaraḥ //
AKośa, 2, 21.2 sthānīyaṃ nigamo 'nyattu yanmūlanagarātpuram //
AKośa, 2, 22.2 āpaṇastu niṣadyāyāṃ vipaṇiḥ paṇyavīthikā //
AKośa, 2, 26.1 vāsaḥ kuṭī dvayoḥ śālā sabhā saṃjavanaṃ tv idam /
AKośa, 2, 26.2 catuḥśālaṃ munīnāṃ tu parṇaśāloṭajo 'striyām //
AKośa, 2, 27.1 caityamāyatanaṃ tulye vājiśālā tu mandurā /
AKośa, 2, 28.1 maṭhaś chāttrādinilayo gañjā tu madirāgṛham /
AKośa, 2, 34.2 pracchannamantardvāraṃ syāt pakṣadvāraṃ tu pakṣakam //
AKośa, 2, 35.2 gopānasī tu valabhī chādane vakradāruṇi //
AKośa, 2, 36.1 kapotapālikāyāṃ tu viṭaṅkaṃ puṃnapuṃsakam /
AKośa, 2, 36.2 strī dvār dvāraṃ pratīhāraḥ syādvitardis tu vedikā //
AKośa, 2, 37.1 toraṇo 'strī bahirdvāram puradvāraṃ tu gopuram /
AKośa, 2, 38.2 ārohaṇaṃ syātsopānaṃ niśreṇis tv adhirohiṇī //
AKośa, 2, 43.1 astastu caramakṣmābhṛdudayaḥ pūrvaparvataḥ /
AKośa, 2, 45.1 kūṭo 'strī śikharaṃ śṛṅgaṃ prapātastvataṭo bhṛguḥ /
AKośa, 2, 46.2 darī tu kandaro vā strī devakhātabile guhā //
AKośa, 2, 47.1 gahvaraṃ gaṇḍaśailāstu cyutāḥ sthūlopalā gireḥ /
AKośa, 2, 47.2 dantakāstu bahis tiryak pradeśānnirgatā gireḥ //
AKośa, 2, 49.1 dhāturmanaḥśilādyadrergairikaṃ tu viśeṣataḥ /
AKośa, 2, 50.2 mahāraṇyamaraṇyānī gṛhārāmāstu niṣkuṭāḥ //
AKośa, 2, 53.1 vīthyālirāvaliḥ paṅktiḥ śreṇī lekhāstu rājayaḥ /
AKośa, 2, 58.1 aprakāṇḍe stambagulmau vallī tu vratatirlatā /
AKośa, 2, 62.1 kāṣṭhaṃ dārvindhanaṃ tv edha idhmamedhaḥ samitstriyām /
AKośa, 2, 65.2 syādgucchakastu stabakaḥ kuḍmalo mukulo 'striyām //
AKośa, 2, 69.1 vidāryādyāstu mūle 'pi puṣpe klībe 'pi pāṭalā /
AKośa, 2, 76.2 āmrātake madhūke tu guḍapuṣpamadhudrumau //
AKośa, 2, 77.2 pīlau guḍaphalaḥ sraṃsī tasmiṃstu girisambhave //
AKośa, 2, 78.1 akṣoṭakandarālau dvāv aṅkoṭe tu nikocakaḥ /
AKośa, 2, 90.2 tūdas tu yūpaḥ kramuko brahmaṇyo brahmadāru ca //
AKośa, 2, 91.1 tūlaṃ ca nīpapriyakakadambās tu haripriyaḥ /
AKośa, 2, 93.2 sāle tu sarjakārśyāśvakarṇakāḥ sasyasaṃvaraḥ //
AKośa, 2, 96.1 picchā tu śālmalīveṣṭe rocanaḥ kūṭaśālmaliḥ /
AKośa, 2, 104.1 kṛṣṇavṛntā kuberākṣī śyāmā tu mahilāhvayā /
AKośa, 2, 106.2 amṛtā ca vayaḥsthā ca triliṅgastu vibhītakaḥ //
AKośa, 2, 107.2 abhayā tv avyathā pathyā kāyasthā pūtanāmṛtā //
AKośa, 2, 111.2 kapilā bhasmagarbhā sā śirīṣastu kapītanaḥ //
AKośa, 2, 118.1 śrīhastinī tu bhūruṇḍī tṛṇaśūnyaṃ tu mallikā /
AKośa, 2, 118.1 śrīhastinī tu bhūruṇḍī tṛṇaśūnyaṃ tu mallikā /
AKośa, 2, 119.1 śephālikā tu suvahā nirguṇḍī nīlikā ca sā /
AKośa, 2, 121.2 mādhyaṃ kundaṃ raktakastu bandhūko bandhujīvakaḥ //
AKośa, 2, 122.1 sahā kumārī taraṇiramlānastu mahāsahā /
AKośa, 2, 123.2 saireyakastu jhiṇṭī syāttasminkurabako 'ruṇe //
AKośa, 2, 125.2 karavīre karīre tu krakaragranthilāv ubhau //
AKośa, 2, 128.2 site 'rjako 'tra pāṭhī tu citrako vahnisaṃjñakaḥ //
AKośa, 2, 146.2 cavyaṃ tu cavikā kākaciñcīguñje tu kṛṣṇalā //
AKośa, 2, 146.2 cavyaṃ tu cavikā kākaciñcīguñje tu kṛṣṇalā //
AKośa, 2, 151.2 śuklā haimavatī vaidyamātṛsiṃhyau tu vāśikā //
AKośa, 2, 153.1 ikṣugandhā tu kāṇḍekṣukokilākṣekṣurakṣurāḥ /
AKośa, 2, 155.2 balā vāṭyālakā ghaṇṭāravā tu śaṇapuṣpikā //
AKośa, 2, 157.1 tribhaṇḍī rocanī śyāmāpālindhyau tu suṣeṇikā /
AKośa, 2, 158.2 vidārī kṣīraśuklekṣugandhā kroṣṭrī tu yā sitā //
AKośa, 2, 162.1 kāṣṭhīlā mudgaparṇī tu kākamudgā sahetyapi /
AKośa, 2, 165.1 bhāradvājī tu sā vanyā śṛṅgī tu ṛṣabho vṛṣaḥ /
AKośa, 2, 165.1 bhāradvājī tu sā vanyā śṛṅgī tu ṛṣabho vṛṣaḥ /
AKośa, 2, 167.2 godhāpadī tu suvahā musalī tālamūlikā //
AKośa, 2, 171.1 kālānusāryavṛddhāśmapuṣpaśītaśivāni tu /
AKośa, 2, 171.2 śaileyaṃ tālaparṇī tu daityā gandhakuṭī murā //
AKośa, 2, 172.1 gandhinī gajabhakṣyā tu suvahā surabhī rasā /
AKośa, 2, 173.1 agnijvālāsubhikṣe tu dhātakī dhātupuṣpikā /
AKośa, 2, 181.2 marunmālā tu piśunā spṛkkā devī latā laghuḥ //
AKośa, 2, 186.1 juṅgo brāhmī tu matsyākṣī vayaḥsthā somavallarī /
AKośa, 2, 187.1 hayapucchī tu kāmbojī māṣaparṇī mahāsahā /
AKośa, 2, 188.2 elāparṇī tu suvahā rāsnā yuktarasā ca sā //
AKośa, 2, 193.2 ajamodā tūgragandhā brahmadarbhā yavānikā //
AKośa, 2, 195.2 prapunnāḍas tv eḍagajo dadrughnaś cakramardakaḥ //
AKośa, 2, 196.1 padmāṭa uraṇākhyaśca palāṇḍustu sukandakaḥ /
AKośa, 2, 197.2 punarnavā tu śothaghnī vitunnaṃ suniṣaṇṇakam //
AKośa, 2, 200.1 mārkavo bhṛṅgarājaḥ syātkākamācī tu vāyasī /
AKośa, 2, 201.1 avākpuṣpī kāravī ca saraṇā tu prasāriṇī /
AKośa, 2, 204.1 kūṣmāṇḍakastu karkārururvāruḥ karkaṭī striyau /
AKośa, 2, 205.1 citrā gavākṣī goḍumbā viśālā tv indravāruṇī /
AKośa, 2, 205.2 arśoghnaḥ śūraṇaḥ kando gaṇḍīrastu samaṣṭhilā //
AKośa, 2, 206.1 kalambyupodikā strī tu mūlakaṃ hilamocikā /
AKośa, 2, 206.2 vāstukaṃ śākabhedāḥ syur dūrvā tu śataparvikā //
AKośa, 2, 211.1 naḍastu dhamanaḥ poṭagalo 'tho kāśamastriyām /
AKośa, 2, 211.2 ikṣugandhā poṭagalaḥ puṃsi bhūmni tu balvajāḥ //
AKośa, 2, 216.2 tṛṇānāṃ saṃhatistṛṇyā naḍyā tu naḍasaṃhatiḥ //
AKośa, 2, 217.1 tṛṇarājāhvayastālo nālikerastu lāṅgalī /
AKośa, 2, 217.2 ghoṇṭā tu pūgaḥ kramuko guvākaḥ khapuro 'sya tu //
AKośa, 2, 217.2 ghoṇṭā tu pūgaḥ kramuko guvākaḥ khapuro 'sya tu //
AKośa, 2, 220.2 śārdūladvīpinau vyāghre tarakṣustu mṛgādanaḥ //
AKośa, 2, 226.1 śvāvittu śalyastallomni śalalī śalalaṃ śalam /
AKośa, 2, 226.2 vātapramīr vātamṛgaḥ kokastvīhāmṛgo vṛkaḥ //
AKośa, 2, 231.1 adhogantā tu khanako vṛkaḥ pundhvaja unduraḥ /
AKośa, 2, 232.1 cucundarī gandhamūṣī dīrghadehī tu mūṣikā /
AKośa, 2, 233.2 nīlaṅgustu kṛmiḥ karṇajalaukāḥ śatapadyubhe //
AKośa, 2, 234.1 vṛścikaḥ śūkakīṭaḥ syādalidruṇau tu vṛścike /
AKośa, 2, 235.1 patrī śyena ulūkastu vāyasārātipecakau /
AKośa, 2, 236.1 vyāghrāṭaḥ syādbharadvājaḥ khañjarīṭastu khañjanaḥ /
AKośa, 2, 236.2 lohapṛṣṭhastu kaṅkaḥ syādatha cāṣaḥ kikīdiviḥ //
AKośa, 2, 240.2 kāke tu karaṭāriṣṭabalipuṣṭasakṛtprajāḥ //
AKośa, 2, 242.1 droṇakākastu kākolo dātyūhaḥ kālakaṇṭhakaḥ /
AKośa, 2, 243.1 kruḍ krauñco 'tha bakaḥ kahvaḥ puṣkarāhvastu sārasaḥ /
AKośa, 2, 244.2 haṃsāstu śvetagarutaścakrāṅgā mānasaukasaḥ //
AKośa, 2, 245.1 rājahaṃsāstu te cañcucaraṇairlohitaiḥ sitāḥ /
AKośa, 2, 246.2 haṃsasya yoṣidvaraṭā sārasasya tu lakṣmaṇā //
AKośa, 2, 248.1 pataṅgikā puttikā syāddaṃśastu vanamakṣikā /
AKośa, 2, 252.2 śikhā cūḍā śikhaṇḍas tu picchabarhe napuṃsake //
AKośa, 2, 259.2 strīpuṃsau mithunaṃ dvandvaṃ yugmaṃ tu yugalaṃ yugam //
AKośa, 2, 261.2 striyāṃ tu saṃhatirvṛndaṃ nikurambaṃ kadambakam //
AKośa, 2, 262.1 vṛndabhedāḥ samairvargaḥ saṃghasārthau tu jantubhiḥ /
AKośa, 2, 263.2 syānnikāyaḥ puñjarāśī tūtkaraḥ kūṭamastriyām //
AKośa, 2, 267.1 viśeṣāstvaṅganā bhīruḥ kāminī vāmalocanā /
AKośa, 2, 270.1 bhāryā jāyātha puṃbhūmni dārāḥ syāttu kuṭumbinī /
AKośa, 2, 270.2 puraṃdhrī sucaritrā tu satī sādhvī pativratā //
AKośa, 2, 272.1 kanyā kumārī gaurī tu nagnikānāgatārtavā /
AKośa, 2, 273.1 samāḥ snuṣājanīvadhvaściriṇṭī tu suvāsinī /
AKośa, 2, 273.2 icchāvatī kāmukā syād vṛṣasyantī tu kāmukī //
AKośa, 2, 274.1 kāntārthinī tu yā yāti saṃketaṃ sābhisārikā /
AKośa, 2, 276.2 vṛddhā paliknī prājñī tu prajñā prājñā tu dhīmatī //
AKośa, 2, 276.2 vṛddhā paliknī prājñī tu prajñā prājñā tu dhīmatī //
AKośa, 2, 277.2 ābhīrī tu mahāśūdrī jātipuṃyogayoḥ samā //
AKośa, 2, 279.1 ācāryānī tu puṃyoge syādaryī kṣatriyī tathā /
AKośa, 2, 280.1 vīrapatnī vīrabhāryā vīramātā tu vīrasūḥ /
AKośa, 2, 284.1 vipraśnikā tvīkṣaṇikā daivajñātha rajasvalā /
AKośa, 2, 286.2 gaṇikādestu gāṇikyaṃ gārbhiṇaṃ yauvataṃ gaṇe //
AKośa, 2, 287.2 sa tu dvijo 'gredidhiṣūḥ saiva yasya kuṭumbinī //
AKośa, 2, 288.2 saubhāgineyaḥ syātpārastraiṇeyastu parastriyāḥ //
AKośa, 2, 290.2 kaulaṭeraḥ kaulateyo bhikṣukī tu satī yadi //
AKośa, 2, 291.2 ātmajastanayaḥ sūnuḥ sutaḥ putraḥ striyāṃ tvamī //
AKośa, 2, 292.2 svajāte tvaurasorasyau tātastu janakaḥ pitā //
AKośa, 2, 292.2 svajāte tvaurasorasyau tātastu janakaḥ pitā //
AKośa, 2, 293.2 nanāndā tu svasā patyur naptrī pautrī sutātmajā //
AKośa, 2, 294.1 bhāryāstu bhrātṛvargasya yātaraḥ syuḥ parasparam /
AKośa, 2, 294.2 prajāvatī bhrātṛjāyā mātulānī tu mātulī //
AKośa, 2, 295.1 patipatnyoḥ prasūḥ śvaśrūḥ śvaśurastu pitā tayoḥ /
AKośa, 2, 295.2 piturbhrātā pitṛvyaḥ syānmāturbhrātā tu mātulaḥ //
AKośa, 2, 297.2 māturmātāmahādyevaṃ sapiṇḍāstu sanābhayaḥ //
AKośa, 2, 299.2 dhavaḥ priyaḥ patirbhartā jārastūpapatiḥ samau //
AKośa, 2, 304.2 syātsthāviraṃ tu vṛddhatvaṃ vṛddhasaṃghe 'pi vārdhakam //
AKośa, 2, 306.1 bālastu syānmāṇavako vayasthastaruṇo yuvā /
AKośa, 2, 307.1 varṣīyāndaśamī jyāyānpūrvajastvagriyo 'grajaḥ /
AKośa, 2, 310.1 vikalāṅgastvapogaṇḍaḥ kharvo hrasvaśca vāmanaḥ /
AKośa, 2, 310.2 kharaṇāḥ syātkharaṇaso vigrastu gatanāsikaḥ //
AKośa, 2, 312.2 pṛśniralpatanau śroṇaḥ paṅgau muṇḍastu muṇḍite //
AKośa, 2, 315.2 kṣayaḥ śoṣaśca yakṣmā ca pratiśyāyastu pīnasaḥ //
AKośa, 2, 316.1 strī kṣutkṣutaṃ kṣavaḥ puṃsi kāsastu kṣavathuḥ pumān /
AKośa, 2, 316.2 śophastu śvayathuḥ śothaḥ pādasphoṭo vipādikā //
AKośa, 2, 317.1 kilāsasidhme kacchvāṃ tu pāma pāmā vicarcikā /
AKośa, 2, 319.1 ānāhastu nibandhaḥ syādgrahaṇīrukpravāhikā /
AKośa, 2, 319.2 pracchardikā vamiśca strī pumāṃstu vamathuḥ samāḥ //
AKośa, 2, 320.2 ślīpadaṃ pādavalmīkaṃ keśaghnastvindraluptakaḥ //
AKośa, 2, 327.1 māyuḥ pittaṃ kaphaḥ śleṣmā striyāṃ tu tvagasṛgdharā /
AKośa, 2, 329.1 bukkāgramāṃsaṃ hṛdayaṃ hṛnmedastu vapā vasā /
AKośa, 2, 329.2 paścādgrīvāśirā manyā nāḍī tu dhamaniḥ śirā //
AKośa, 2, 330.2 antraṃ purītadgulmastu plīhā puṃsyatha vasnasā //
AKośa, 2, 331.1 snāyuḥ striyāṃ kālakhaṇḍayakṛtī tu same ime /
AKośa, 2, 332.1 nāsāmalaṃ tu siṃghāṇaṃ piñjūṣaṃ karṇayormalam /
AKośa, 2, 334.1 syāccharīrāsthni kaṃkālaḥ pṛṣṭhāsthni tu kaśerukā /
AKośa, 2, 334.2 śiro'sthani karoṭiḥ strī pārśvāsthani tu parśukā //
AKośa, 2, 337.2 jaṅghā tu prasṛtā jānūruparvāṣṭhīvadastriyām //
AKośa, 2, 338.2 gudaṃ tvapānaṃ pāyurnā bastirnābheradho dvayoḥ //
AKośa, 2, 339.2 paścānnitambaḥ strīkaṭyāḥ klībe tu jaghanaṃ puraḥ //
AKośa, 2, 340.1 kūpakau tu nitambasthau dvayahīne kakundare /
AKośa, 2, 342.2 cūcukaṃ tu kucāgraṃ syānna nā kroḍaṃ bhujāntaram //
AKośa, 2, 343.1 uro vatsaṃ ca vakṣaśca pṛṣṭhaṃ tu caramaṃ tanoḥ /
AKośa, 2, 345.1 bhujabāhū praveṣṭo doḥ syātkaphoṇistu kūrparaḥ /
AKośa, 2, 351.1 prakoṣṭhe vistṛtakare hasto muṣṭyā tu baddhayā /
AKośa, 2, 351.2 sa ratniḥ syādaratnistu niṣkaniṣṭhena muṣṭinā //
AKośa, 2, 355.1 oṣṭhādharau tu radanacchadau daśanavāsasī /
AKośa, 2, 356.1 radanā daśanā dantā radāstālu tu kākudam /
AKośa, 2, 362.2 śikhā cūḍā keśapāśī vratinastu saṭā jaṭā //
AKośa, 2, 366.2 alaṃkārastvābharaṇaṃ pariṣkāro vibhūṣaṇam //
AKośa, 2, 376.1 vālkaṃ kṣaumādi phālaṃ tu kārpāsaṃ bādaraṃ ca tat /
AKośa, 2, 378.2 kṣaumaṃ dukūlaṃ syāddve tu nivītaṃ prāvṛtaṃ triṣu //
AKośa, 2, 387.1 snānaṃ carcā tu cārcikyaṃ sthāsako 'tha prabodhanam /
AKośa, 2, 392.1 kālāgurvaguru syāttu maṅgalyā malligandhi yat /
AKośa, 2, 396.1 tilaparṇī tu pattrāṅgaṃ rañjanaṃ raktacandanam /
AKośa, 2, 399.1 mālyaṃ mālāsrajau mūrdhni keśamadhye tu garbhakaḥ /
AKośa, 2, 400.1 prālambamṛjulambi syātkaṇṭhādvaikakṣikaṃ tu tat /
AKośa, 2, 401.2 upadhānaṃ tūpabarhaḥ śayyāyāṃ śayanīyavat //
AKośa, 2, 406.1 rājabījī rājavaṃśyo bījyastu kulasaṃbhavaḥ /
AKośa, 2, 411.2 naiyāyikastvakṣapādaḥ syātsyādvādika ārhakaḥ //
AKośa, 2, 413.1 mantravyākhyākṛdācārya ādeṣṭā tvadhvare vratī /
AKośa, 2, 414.1 ijyāśīlo yāyajūko yajvā tu vidhineṣṭavān /
AKośa, 2, 414.2 sa gīrpatīṣṭayā sthapatiḥ somapīthī tu somapāḥ //
AKośa, 2, 415.2 anūcānaḥ pravacane sāṅge 'dhītī gurostu yaḥ //
AKośa, 2, 416.1 labdhānujñaḥ samāvṛttaḥ sutvā tvabhiṣave kṛte /
AKośa, 2, 417.2 satīrthyāstvekaguravaścitavānagnimagnicit //
AKośa, 2, 424.2 yūpāgraṃ tarma nirmanthyadāruṇi tvaraṇirdvayoḥ //
AKośa, 2, 429.2 pṛṣadājyaṃ sadadhyājye paramānnaṃ tu pāyasam //
AKośa, 2, 430.2 dhruvopabhṛjjuhūrnā tu sruvo bhedāḥ srucaḥ striyaḥ //
AKośa, 2, 432.2 sāṃnāyyaṃ haviragnau tu hutaṃ triṣu vaṣaṭ kṛtam //
AKośa, 2, 433.1 dīkṣānto 'vabhṛtho yajñe tatkarmārhaṃ tu yajñiyam /
AKośa, 2, 438.1 sanistvadhyeṣaṇā yācñābhiśastir yācanārthanā /
AKośa, 2, 438.2 ṣaṭ tu triṣvarghyamarghārthe pādyaṃ pādāya vāriṇi //
AKośa, 2, 440.1 prāghūrṇikaḥ prāghūṇakaścābhyutthānaṃ tu gauravam /
AKośa, 2, 441.1 varivasyā tu śuśrūṣā paricaryāpyupāsanā /
AKośa, 2, 441.2 vrajyāṭāṭyā paryaṭanaṃ caryā tvīryāpathe sthitiḥ //
AKośa, 2, 442.1 upasparśastvācamanamatha maunamabhāṣaṇam /
AKośa, 2, 444.2 paryāyaścātipātastu syātparyaya upātyayaḥ //
AKośa, 2, 445.2 aupavastaṃ tūpavāsaḥ vivekaḥ pṛthagātmatā //
AKośa, 2, 447.2 mukhyaḥ syātprathamaḥ kalpo 'nukalpastu tato 'dhamaḥ //
AKośa, 2, 448.2 same tu pādagrahaṇamabhivādanamityubhe //
AKośa, 2, 450.2 ṛṣayaḥ satyavacasaḥ snātakastvāpluto vratī //
AKośa, 2, 453.1 pālāśo daṇḍa āṣāḍho vrate rāmbhastu vaiṇavaḥ /
AKośa, 2, 456.2 niyamastu sa yatkarma nityamāgantusādhanam //
AKośa, 2, 457.1 kṣauram tu bhadrākaraṇaṃ muṇḍanaṃ vapanaṃ triṣu /
AKośa, 2, 459.2 madhye 'ṅguṣṭhāṅgulyoḥ pitryaṃ mūle tvaṅguṣṭhasya brāhmam //
AKośa, 2, 464.2 parivittistu tajjyāyān vivāhopayamau samau //
AKośa, 2, 468.1 rājā tu praṇatāśeṣasāmantaḥ syādadhīśvaraḥ /
AKośa, 2, 471.1 mahāmātrāḥ pradhānāni purodhāstu purohitaḥ /
AKośa, 2, 472.2 rakṣivargastvanīkastho 'thādhyakṣādhikṛtau samau //
AKośa, 2, 473.2 bhaurikaḥ kanakādhyakṣo rūpyādhyakṣastu naiṣkikaḥ //
AKośa, 2, 474.1 antaḥpure tvadhikṛtaḥ syādantarvaṃśiko janaḥ /
AKośa, 2, 476.1 udāsīnaḥ parataraḥ pārṣṇigrāhastu pṛṣṭhataḥ /
AKośa, 2, 487.1 sāhasaṃ tu damo daṇḍaḥ sāma sāntvamatho samau /
AKośa, 2, 490.1 abhreṣānyāyakalpāstu deśarūpaṃ samañjasam /
AKośa, 2, 491.1 nyāyyaṃ ca triṣu ṣaṭ saṃpradhāraṇā tu samarthanam /
AKośa, 2, 491.2 avavādastu nirdeśo nideśaḥ śāsanaṃ ca saḥ //
AKośa, 2, 492.1 śiṣṭiścājñā ca saṃsthā tu maryādā dhāraṇā sthitiḥ /
AKośa, 2, 493.1 āgo 'parādho mantuśca same tūddānabandhane /
AKośa, 2, 494.1 ghaṭṭādideyaṃ śulko 'strī prābhṛtaṃ tu pradeśanam /
AKośa, 2, 495.1 yautakādi tu yaddeyaṃ sudāyo haraṇaṃ ca tat /
AKośa, 2, 495.2 tatkālastu tadātvaṃ syāduttaraḥ kāla āyatiḥ //
AKośa, 2, 497.2 prakriyā tvadhikāraḥ syāccāmaraṃ tu prakīrṇakam //
AKośa, 2, 497.2 prakriyā tvadhikāraḥ syāccāmaraṃ tu prakīrṇakam //
AKośa, 2, 498.1 nṛpāsanaṃ yattadbhadrāsanaṃ siṃhāsanaṃ tu tat /
AKośa, 2, 498.2 haimaṃ chatraṃ tvātapatraṃ rājñastu nṛpalakṣma tat //
AKośa, 2, 498.2 haimaṃ chatraṃ tvātapatraṃ rājñastu nṛpalakṣma tat //
AKośa, 2, 499.2 niveśaḥ śibiraṃ ṣaṇḍhe sajjanaṃ tūparakṣaṇam //
AKośa, 2, 501.2 ibhaḥ stamberamaḥ padmī yūthanāthastu yūthapaḥ //
AKośa, 2, 504.1 kumbhau tu piṇḍau śirasastayormadhye viduḥ pumān /
AKośa, 2, 504.2 avagraho lalāṭaṃ syādīṣikā tvakṣikūṭakam //
AKośa, 2, 505.1 apāṅgadeśo niryāṇaṃ karṇamūlaṃ tu cūlikā /
AKośa, 2, 506.2 pārśvabhāgaḥ pakṣabhāgo dantabhāgastu yo 'grataḥ //
AKośa, 2, 509.2 vītaṃ tvasāraṃ hastyaśvaṃ vārī tu gajabandhanī //
AKośa, 2, 509.2 vītaṃ tvasāraṃ hastyaśvaṃ vārī tu gajabandhanī //
AKośa, 2, 512.1 yayuraśvo 'śvamedhīyo javanastu javādhikaḥ /
AKośa, 2, 514.1 kaśyaṃ tu madhyamaśvānāṃ heṣā hreṣā ca nisvanaḥ /
AKośa, 2, 514.2 nigālastu galoddeśo vṛnde tvaśvīyam āśvavat //
AKośa, 2, 514.2 nigālastu galoddeśo vṛnde tvaśvīyam āśvavat //
AKośa, 2, 515.2 gatayo 'mūḥ pañca dhārā ghoṇā tu prothamastriyām //
AKośa, 2, 516.1 kavikā tu khalīno 'strī śaphaṃ klībe khuraḥ pumān /
AKośa, 2, 520.1 ubhau tu dvaipavaiyāghrau dvīpicarmāvṛte rathe /
AKośa, 2, 523.1 piṇḍikā nābhir akṣāgrakīlake tu dvayoraṇiḥ /
AKośa, 2, 523.2 rathaguptirvarūtho nā kūbarastu yugandharaḥ //
AKośa, 2, 527.1 rathinaḥ syandanārohā aśvārohāstu sādinaḥ /
AKośa, 2, 527.2 bhaṭā yodhāśca yoddhāraḥ senārakṣāstu sainikāḥ //
AKośa, 2, 529.2 kañcuko vārabāṇo 'strī yattu madhye sakañcukāḥ //
AKośa, 2, 536.1 syātkāṇḍavāṃstu kāṇḍīraḥ śāktīkaḥ śaktihetikaḥ /
AKośa, 2, 539.1 purogamaḥ purogāmī mandagāmī tu mantharaḥ /
AKośa, 2, 541.1 jaitrastu jetā yo gacchatyalaṃ vidviṣataḥ prati /
AKośa, 2, 545.2 vyūhastu balavinyāso bhedā daṇḍādayo yudhi //
AKośa, 2, 549.1 āyudhaṃ tu praharaṇaṃ śastramastramathāstriyau /
AKośa, 2, 551.2 lastakastu dhanurmadhyaṃ maurvī jyā śiñjinī guṇaḥ //
AKośa, 2, 554.1 prakṣveḍanāstu nārācāḥ pakṣo vājastriṣūttare /
AKośa, 2, 555.2 tūṇyāṃ khaḍge tu nistriṃśacandrahāsāsiriṣṭayaḥ //
AKośa, 2, 560.1 prāsastu kuntaḥ koṇastu striyaḥ pālyaśrikoṭayaḥ /
AKośa, 2, 560.1 prāsastu kuntaḥ koṇastu striyaḥ pālyaśrikoṭayaḥ /
AKośa, 2, 564.1 syurmāgadhāstu magadhā bandinaḥ stutipāṭhakāḥ /
AKośa, 2, 564.2 saṃśaptakāstu samayāt saṃgrāmādanivartinaḥ //
AKośa, 2, 568.1 ahamahamikā tu sā syāt parasparaṃ yo bhavatyahaṅkāraḥ /
AKośa, 2, 569.1 śaktiḥ parākramaḥ prāṇo vikramastvatiśaktitā /
AKośa, 2, 569.2 vīrapāṇaṃ tu yatpānaṃ vṛtte bhāvini vā raṇe //
AKośa, 2, 573.2 kṣveḍā tu siṃhanādaḥ syāt kariṇāṃ ghaṭanā ghaṭā //
AKośa, 2, 575.1 prasabhaṃ tu balātkāro haṭho 'tha skhalitaṃ chalam /
AKośa, 2, 576.1 mūrchā tu kaśmalaṃ moho 'pyavamardastu pīḍanam /
AKośa, 2, 576.1 mūrchā tu kaśmalaṃ moho 'pyavamardastu pīḍanam /
AKośa, 2, 576.2 abhyavaskandanaṃ tvabhyāsādanaṃ vijayo jayaḥ //
AKośa, 2, 588.2 sevā śvavṛttiranṛtaṃ kṛṣir uñchaśilaṃ tvṛtam //
AKośa, 2, 590.1 uddhāro 'rthaprayogas tu kusīdaṃ vṛddhijīvikā /
AKośa, 2, 595.1 bījākṛtaṃ tūptakṛṣṭe sītyaṃ kṛṣṭaṃ ca halyavat /
AKośa, 2, 596.1 dviguṇākṛte tu sarvaṃ pūrvaṃ śambākṛtamapīha /
AKośa, 2, 597.1 kharīvāpas tu khārīka uttamarṇādayas triṣu /
AKośa, 2, 597.2 puṃnapuṃsakayor vapraḥ kedāraḥ kṣetramasya tu //
AKośa, 2, 602.2 tokmas tu tatra harite kalāyas tu satīnakaḥ //
AKośa, 2, 602.2 tokmas tu tatra harite kalāyas tu satīnakaḥ //
AKośa, 2, 603.1 hareṇureṇukau cāsmin koradūṣas tu kodravaḥ /
AKośa, 2, 604.1 vanamudge sarṣape tu dvau tantubhakadambakau /
AKośa, 2, 604.2 siddhārthas tveṣa dhavalo godhūmaḥ sumanaḥ samau //
AKośa, 2, 605.1 syād yāvakas tu kulmāṣaś caṇako harimanthakaḥ /
AKośa, 2, 607.1 mātulānī tu bhaṅgāyāṃ vrīhibhedas tvaṇuḥ pumān /
AKośa, 2, 607.1 mātulānī tu bhaṅgāyāṃ vrīhibhedas tvaṇuḥ pumān /
AKośa, 2, 610.1 ṛddhamāvasitaṃ dhānyaṃ pūtaṃ tu bahulīkṛtam /
AKośa, 2, 613.2 samānau rasavatyāṃ tu pākasthānamahānase //
AKośa, 2, 614.1 paurogavas tadadhyakṣaḥ sūpakārās tu ballavāḥ /
AKośa, 2, 618.1 piṭharaḥ sthālyukhā kuṇḍaṃ kalaśas tu triṣu dvayoḥ /
AKośa, 2, 621.1 astrī śākaṃ haritakaṃ śigrurasya tu nāḍikā /
AKośa, 2, 623.1 jīrako jaraṇo 'jājī kaṇā kṛṣṇe tu jīrake /
AKośa, 2, 628.1 sāmudraṃ yat tu lavaṇamakṣīvaṃ vaśiraṃ ca tat /
AKośa, 2, 630.2 kūrcikā kṣīravikṛtiḥ syādrasālā tu mārjitā //
AKośa, 2, 631.1 syāttemanaṃ tu niṣṭhānaṃ triliṅgā vāsitāvadheḥ /
AKośa, 2, 631.2 śūlākṛtaṃ bhaṭitraṃ ca śūlyamukhyaṃ tu paiṭharam //
AKośa, 2, 632.2 syātpicchilaṃ tu vijilaṃ saṃmṛṣṭaṃ śodhitaṃ same //
AKośa, 2, 637.1 mrakṣaṇābhyañjane tailaṃ kṛsarastu tilaudanaḥ /
AKośa, 2, 638.1 tattu śuṣkaṃ karīṣo 'strī dugdhaṃ kṣīraṃ payaḥ samam /
AKośa, 2, 639.2 tattu haiyaṅgavīnaṃ yaddhyoghodohodbhavaṃ ghṛtam //